TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 123
Previous part

Paragraph: 21 
Verse: 180 
Sentence: 1    <"agnaye"> \ ity upām̐śu \ <"anubrūhi"> \ ity uccais \
   
atyākramyāśrāvyāha \ <"agnim"> ity upām̐śu <"yaja"> \ ity uccais \
Sentence: 2    
vaṣaṭkr̥te pūrvārdʰe 'rdʰavelāṃ juhoti \
   
atʰātraiva tiṣṭhann āha <"somāya"> \ ity upām̐śu \ <"anubrūhi"> \ ity uccais \
Sentence: 3    
āśrāvyāha <"somam"> ity upām̐śu <"yaja"> \ ity uccais \
Sentence: 4    
vaṣaṭkr̥te madʰye juhoti \
   
atʰa samānayamāna āha <"viṣṇave"> \ ity upām̐śu \ <"anubrūhi"> \ ity uccais \
Sentence: 5    
āśrāvyāha <"viṣṇum"> ity upām̐śu <"yaja"> \ ity uccais \
Sentence: 6    
vaṣaṭkr̥te paścāt sarvaṃ juhoti \
   
atʰodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvātʰāha \ <agnīn madanty {āpā3 <āpā3s} > iti
Sentence: 7    
<madanti devīr amr̥tā r̥tāvr̥dʰas> \ iti
Sentence: 8    
<tābʰir ādrava> \ iti \
   
atʰa madantīr upaspr̥śyopottʰāya visrasya hiraṇyam avadʰāya rājānam āpyāyayanti \ <am̐śuram̐śus te deva somāpyāyatām indrāyaikadʰanavide> \ tubʰyam indraḥ pyāyatām> tvam indrāya pyāyasva> \ iti
Sentence: 11    
yajamānam ativācayati \ <āpyāyaya sakʰīnt sanyā medʰayā svasti te deva soma sutyām aśīya> \ iti \
Sentence: 12    
atʰāpa upaspr̥śya yatʰāyatanam upaviśanti \
Sentence: 13    
atʰādʰvaryur vājavatībʰyām̐ srucau vyūhati
   
vidʰr̥tībʰyāṃ prastaram̐ samullupyāpratiśr̥ṇam̐s tredʰānakti
Sentence: 14    
na prastarāy āśrāvayati
Sentence: 15    
na barhir anupraharati
   
taṃ dakṣiṇārdʰe vedyai nidʰāya tasmin dakṣiṇottariṇo nihnuvate \ <eṣṭā rāyaḥ preṣe bʰagāyartam r̥tavādibʰyo namo dive namaḥ pr̥tʰivyai> \ iti
Sentence: 17    
savye pāṇau prastaram̐ samāvr̥tyājyastʰālyāḥ sruveṇopahatya pratʰamām upasadaṃ juhoti <yā te agne 'yāśayā tanūr varṣiṣṭhā gahvareṣṭhā> \ <ugraṃ vaco apāvadʰīm tveṣaṃ vaco apāvadʰīm̐ svāhā> \ iti
Sentence: 20    
paridʰiṣu śakalān upasaṃgr̥hṇāti prastare barhir yāvanmātram̐ spandyayā vigratʰyāhavanīye 'tivālyādbʰir abʰyukṣyottarataḥ sādayati \

Verse: 181 
Sentence: 2    
atʰopaniṣkramya saṃpraiṣam āha <subrahmaṇya subrahmaṇyām āhvaya> <tristanavrataṃ prayaccʰata> \ iti \
Sentence: 3    
āhvayati subrahmaṇyaḥ subrahmaṇyām \
Sentence: 4    
tristanavrataṃ prayaccʰati \
   
atʰāparāhṇa āparāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarati
Sentence: 5    
tayoḥ samānī caryaitāvad eva nānā
   
savyottariṇo nihnuvate \
Sentence: 6    
atʰopaniṣkramya saṃpraiṣam āha <subrahmaṇya subrahmaṇyām āhvaya> <tristanavrataṃ dohayata> \ iti \
Sentence: 7    
āhvayati subrahmaṇyaḥ subrahmaṇyāṃ tristanavrataṃ dohayati
Sentence: 8    
tad ardʰarātre prayaccʰati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.