TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 123
Paragraph: 21
Verse: 180
Sentence: 1
<
"agnaye
"> \
ity
upām̐śu
\ <
"anubrūhi
"> \
ity
uccais
\
atyākramyāśrāvyāha
\ <
"agnim
">
ity
upām̐śu
<
"yaja
"> \
ity
uccais
\
Sentence: 2
vaṣaṭkr̥te
pūrvārdʰe
'rdʰavelāṃ
juhoti
\
atʰātraiva
tiṣṭhann
āha
<
"somāya
"> \
ity
upām̐śu
\ <
"anubrūhi
"> \
ity
uccais
\
Sentence: 3
āśrāvyāha
<
"somam
">
ity
upām̐śu
<
"yaja
"> \
ity
uccais
\
Sentence: 4
vaṣaṭkr̥te
madʰye
juhoti
\
atʰa
samānayamāna
āha
<
"viṣṇave
"> \
ity
upām̐śu
\ <
"anubrūhi
"> \
ity
uccais
\
Sentence: 5
āśrāvyāha
<
"viṣṇum
">
ity
upām̐śu
<
"yaja
"> \
ity
uccais
\
Sentence: 6
vaṣaṭkr̥te
paścāt
sarvaṃ
juhoti
\
atʰodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvātʰāha
\
<agnīn
madanty
{āpā3
<āpā3s}
>
iti
Sentence: 7
<madanti
devīr
amr̥tā
r̥tāvr̥dʰas>
\
iti
Sentence: 8
<tābʰir
ādrava>
\
iti
\
atʰa
madantīr
upaspr̥śyopottʰāya
visrasya
hiraṇyam
avadʰāya
rājānam
āpyāyayanti
\
<am̐śuram̐śus
te
deva
somāpyāyatām
indrāyaikadʰanavide>
\
<ā
tubʰyam
indraḥ
pyāyatām>
<ā
tvam
indrāya
pyāyasva>
\
iti
Sentence: 11
yajamānam
ativācayati
\
<āpyāyaya
sakʰīnt
sanyā
medʰayā
svasti
te
deva
soma
sutyām
aśīya>
\
iti
\
Sentence: 12
atʰāpa
upaspr̥śya
yatʰāyatanam
upaviśanti
\
Sentence: 13
atʰādʰvaryur
vājavatībʰyām̐
srucau
vyūhati
vidʰr̥tībʰyāṃ
prastaram̐
samullupyāpratiśr̥ṇam̐s
tredʰānakti
Sentence: 14
na
prastarāy
āśrāvayati
Sentence: 15
na
barhir
anupraharati
taṃ
dakṣiṇārdʰe
vedyai
nidʰāya
tasmin
dakṣiṇottariṇo
nihnuvate
\
<eṣṭā
rāyaḥ
preṣe
bʰagāyartam
r̥tavādibʰyo
namo
dive
namaḥ
pr̥tʰivyai>
\
iti
Sentence: 17
savye
pāṇau
prastaram̐
samāvr̥tyājyastʰālyāḥ
sruveṇopahatya
pratʰamām
upasadaṃ
juhoti
<yā
te
agne
'yāśayā
tanūr
varṣiṣṭhā
gahvareṣṭhā>
\
<ugraṃ
vaco
apāvadʰīm
tveṣaṃ
vaco
apāvadʰīm̐
svāhā>
\
iti
Sentence: 20
paridʰiṣu
śakalān
upasaṃgr̥hṇāti
prastare
barhir
yāvanmātram̐
spandyayā
vigratʰyāhavanīye
'tivālyādbʰir
abʰyukṣyottarataḥ
sādayati
\
Verse: 181
Sentence: 2
atʰopaniṣkramya
saṃpraiṣam
āha
<subrahmaṇya
subrahmaṇyām
āhvaya>
<tristanavrataṃ
prayaccʰata>
\
iti
\
Sentence: 3
āhvayati
subrahmaṇyaḥ
subrahmaṇyām
\
Sentence: 4
tristanavrataṃ
prayaccʰati
\
atʰāparāhṇa
āparāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarati
Sentence: 5
tayoḥ
samānī
caryaitāvad
eva
nānā
savyottariṇo
nihnuvate
\
Sentence: 6
atʰopaniṣkramya
saṃpraiṣam
āha
<subrahmaṇya
subrahmaṇyām
āhvaya>
<tristanavrataṃ
dohayata>
\
iti
\
Sentence: 7
āhvayati
subrahmaṇyaḥ
subrahmaṇyāṃ
tristanavrataṃ
dohayati
Sentence: 8
tad
ardʰarātre
prayaccʰati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.