TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 124
Previous part

Paragraph: 22 
Verse: 181 
Sentence: 9    atʰādʰvaryur apararātra ādrutya sam̐śāsti <dvistanavrataṃ dohayata> \ iti
Sentence: 10    
prātarudita āditye visr̥ṣṭāyāṃ vāci madʰyamābʰyāṃ pravargyopasadbʰyāṃ pracarati
Sentence: 11    
rajāśayām atra juhoti \
   
atʰopaniṣkramya saṃpraiṣam āha <subrahmaṇya subrahmaṇyām āhvaya> <dvistanavrataṃ prayaccʰata> \ iti \
Sentence: 12    
āhvayati subrahmaṇyaḥ subrahmaṇyām \
Sentence: 13    
dvistanavrataṃ prayaccʰati
   
sa āhavanīyād evāgre ṣaṭ prācaḥ prakramān prakrāmati
Sentence: 14    
tac cʰaṅkuṃ nihanti
Sentence: 15    
sa śālāmukʰīyaḥ śaṅkuḥ
   
śālāmukʰīyāc cʰaṅkoḥ ṣaṭtrim̐śat prācaḥ prakramān prakrāmati
Sentence: 16    
tac cʰaṅkuṃ nihanti
   
sa yūpāvaṭīyaḥ śaṅkuḥ
Sentence: 17    
śālāmukʰīyāc cʰaṅkoḥ pañcadaśa dakṣiṇā prakramān prakrāmati pañcadaśodīcas
Sentence: 18    
tac cʰaṅkū nihanti
   
te śroṇī
   
yūpāvaṭīyāc cʰaṅkor dvādaśa dakṣiṇā prakramān prakrāmati dvādaśodīcas
Sentence: 19    
tac cʰaṅkū nihanti

Verse: 182 
Sentence: 1    
tāv am̐sau \
   
atʰainām akṣṇayā mānena pramāya samantam̐ spandyayā paritanoti
Sentence: 2    
pr̥ṣṭhyām ātanoti
   
yūpāvaṭīyāc cʰaṅkor anuspandyaṃ dvādaśa pratyañci kṣudrapadāni prakrāmati
Sentence: 3    
sa madʰyama auttaravedikaḥ śaṅkus \
Sentence: 4    
madʰyamād auttaravedikāc cʰaṅkoḥ pañca dakṣiṇā kṣudrapadāni prakrāmati pañcodañci
Sentence: 5    
tac cʰaṅkū nihanti
   
te śroṇī
Sentence: 6    
yūpāvaṭīyāc cʰaṅkoś catvāri dakṣiṇā kṣudrapadāni prakrāmati catvāry udañci
Sentence: 7    
tac cʰaṅkū nihanti
   
tāv am̐sau \
   
atʰainām akṣṇayā mānena pramāya samantam̐ spandyayā paritanoti
Sentence: 8    
pr̥ṣṭhyām ātanoti
   
madʰyamād auttaravedikāc cʰaṅkor anuspandyam̐ ṣaṭ pratīcaḥ prakramān prakrāmati dakṣiṇā saptamam \
Sentence: 10    
tat spʰyaṃ nidadʰāti
   
sa uparavāṇāṃ kālas \
   
atʰa mahāvedyā uttarādam̐sīyāc cʰaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam \
Sentence: 12    
tad āgnīdʰra upasīdati
   
sa utkarasya kālas \
Sentence: 13    
atʰoparavāṇāṃ kālāt stambayajur harati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.