TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 124
Paragraph: 22
Verse: 181
Sentence: 9
atʰādʰvaryur
apararātra
ādrutya
sam̐śāsti
<dvistanavrataṃ
dohayata>
\
iti
Sentence: 10
prātarudita
āditye
visr̥ṣṭāyāṃ
vāci
madʰyamābʰyāṃ
pravargyopasadbʰyāṃ
pracarati
Sentence: 11
rajāśayām
atra
juhoti
\
atʰopaniṣkramya
saṃpraiṣam
āha
<subrahmaṇya
subrahmaṇyām
āhvaya>
<dvistanavrataṃ
prayaccʰata>
\
iti
\
Sentence: 12
āhvayati
subrahmaṇyaḥ
subrahmaṇyām
\
Sentence: 13
dvistanavrataṃ
prayaccʰati
sa
āhavanīyād
evāgre
ṣaṭ
prācaḥ
prakramān
prakrāmati
Sentence: 14
tac
cʰaṅkuṃ
nihanti
Sentence: 15
sa
śālāmukʰīyaḥ
śaṅkuḥ
śālāmukʰīyāc
cʰaṅkoḥ
ṣaṭtrim̐śat
prācaḥ
prakramān
prakrāmati
Sentence: 16
tac
cʰaṅkuṃ
nihanti
sa
yūpāvaṭīyaḥ
śaṅkuḥ
Sentence: 17
śālāmukʰīyāc
cʰaṅkoḥ
pañcadaśa
dakṣiṇā
prakramān
prakrāmati
pañcadaśodīcas
Sentence: 18
tac
cʰaṅkū
nihanti
te
śroṇī
yūpāvaṭīyāc
cʰaṅkor
dvādaśa
dakṣiṇā
prakramān
prakrāmati
dvādaśodīcas
Sentence: 19
tac
cʰaṅkū
nihanti
Verse: 182
Sentence: 1
tāv
am̐sau
\
atʰainām
akṣṇayā
mānena
pramāya
samantam̐
spandyayā
paritanoti
Sentence: 2
pr̥ṣṭhyām
ātanoti
yūpāvaṭīyāc
cʰaṅkor
anuspandyaṃ
dvādaśa
pratyañci
kṣudrapadāni
prakrāmati
Sentence: 3
sa
madʰyama
auttaravedikaḥ
śaṅkus
\
Sentence: 4
madʰyamād
auttaravedikāc
cʰaṅkoḥ
pañca
dakṣiṇā
kṣudrapadāni
prakrāmati
pañcodañci
Sentence: 5
tac
cʰaṅkū
nihanti
te
śroṇī
Sentence: 6
yūpāvaṭīyāc
cʰaṅkoś
catvāri
dakṣiṇā
kṣudrapadāni
prakrāmati
catvāry
udañci
Sentence: 7
tac
cʰaṅkū
nihanti
tāv
am̐sau
\
atʰainām
akṣṇayā
mānena
pramāya
samantam̐
spandyayā
paritanoti
Sentence: 8
pr̥ṣṭhyām
ātanoti
madʰyamād
auttaravedikāc
cʰaṅkor
anuspandyam̐
ṣaṭ
pratīcaḥ
prakramān
prakrāmati
dakṣiṇā
saptamam
\
Sentence: 10
tat
spʰyaṃ
nidadʰāti
sa
uparavāṇāṃ
kālas
\
atʰa
mahāvedyā
uttarādam̐sīyāc
cʰaṅkor
vedyantena
dvādaśa
pratīcaḥ
prakramān
prakrāmaty
udañcaṃ
trayodaśam
\
Sentence: 12
tad
āgnīdʰra
upasīdati
sa
utkarasya
kālas
\
Sentence: 13
atʰoparavāṇāṃ
kālāt
stambayajur
harati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.