TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 125
Previous part

Paragraph: 23 
Verse: 182 
Sentence: 14    idam eva prasiddʰaṃ pauroḍāśikam \
   
trir yajuṣā tūṣṇīṃ caturtʰam \
   
pūrvaṃ parigrāhaṃ parigr̥hṇāti
Sentence: 15    
karaṇaṃ japati \ <imāṃ narāḥ kr̥ṇuta vedim etya> <vasumatīm̐ rudravatīm ādityavatīṃ {F viśvadevyāvatīm}* {TB } {BI viśvadevyāvatīm} > \ < {F varṣman}* {TBan várṣman} {TBbi várṣma} {TBbs várṣman} {BI varṣman} divo nābʰā pr̥tʰivyās> \ <yatʰāyaṃ yajamāno na riṣyet> \ iti \
Sentence: 15Fn72       
{FN @t.3.7.7.14. AnSS, BS: várṣman. BI: várṣma. }
Sentence: 15Fn71       
{FN @t.3.7.7.13. viśvadevyāvatīm lacks in @t. }
Sentence: 17    
uddʰanti \
   
uddʰatād āgnīdʰras trir harati
Sentence: 18    
yad āgnīdʰras trir haraty atʰāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha <vedikārā vediṃ kalpayata> <pra stʰalāni bʰindata> <prati nimnān pūrayata> <kim̐śārūṇi nirasyata> <prācīm udīcīṃ praṇavāṃ nistiṣṭhata> \ iti
Sentence: 21    
yatʰāsaṃpraiṣaṃ te kurvanti \
   
atʰa mahāvedyā uttarādam̐sīyāc cʰaṅkor vedyantena trīn pratīcaḥ prakramān prakrāmaty udañcaṃ caturtʰam \

Verse: 183 
Sentence: 1    
tac cātvālasyāvr̥tā cātvālaṃ parilikʰati \
Sentence: 2    
uttaraveder āvr̥tottaravediṃ nivapati \
   
uttaranābʰim utsādyātʰaināṃ praticcʰādyāparāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarati \
Sentence: 4    
atʰopaniṣkramya saṃpraiṣam āha <subrahmaṇya subrahmaṇyām āhvaya> <dvistanavrataṃ dohayata> \ iti \
Sentence: 5    
āhvayati subrahmaṇyaḥ subrahmaṇyām \
   
dvistanavrataṃ dohayati
Sentence: 6    
tad ardʰarātre prayaccʰati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.