TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 125
Paragraph: 23
Verse: 182
Sentence: 14
idam
eva
prasiddʰaṃ
pauroḍāśikam
\
trir
yajuṣā
tūṣṇīṃ
caturtʰam
\
pūrvaṃ
parigrāhaṃ
parigr̥hṇāti
Sentence: 15
karaṇaṃ
japati
\
<imāṃ
narāḥ
kr̥ṇuta
vedim
etya>
<vasumatīm̐
rudravatīm
ādityavatīṃ
{
F
viśvadevyāvatīm}
*
{
TB
}
{
BI
viśvadevyāvatīm}
> \ < {
F
varṣman}
*
{
TBan
várṣman}
{
TBbi
várṣma}
{
TBbs
várṣman}
{
BI
varṣman}
divo
nābʰā
pr̥tʰivyās>
\
<yatʰāyaṃ
yajamāno
na
riṣyet>
\
iti
\
Sentence: 15Fn72
{FN
@t.3.7.
7.14.
AnSS
,
BS
:
várṣman
.
BI
:
várṣma
. }
Sentence: 15Fn71
{FN
@t.3.7.
7.13.
viśvadevyāvatīm
lacks
in
@t
. }
Sentence: 17
uddʰanti
\
uddʰatād
āgnīdʰras
trir
harati
Sentence: 18
yad
āgnīdʰras
trir
haraty
atʰāgreṇa
śālāṃ
tiṣṭhan
saṃpraiṣam
āha
<vedikārā
vediṃ
kalpayata>
<pra
stʰalāni
bʰindata>
<prati
nimnān
pūrayata>
<kim̐śārūṇi
nirasyata>
<prācīm
udīcīṃ
praṇavāṃ
nistiṣṭhata>
\
iti
Sentence: 21
yatʰāsaṃpraiṣaṃ
te
kurvanti
\
atʰa
mahāvedyā
uttarādam̐sīyāc
cʰaṅkor
vedyantena
trīn
pratīcaḥ
prakramān
prakrāmaty
udañcaṃ
caturtʰam
\
Verse: 183
Sentence: 1
tac
cātvālasyāvr̥tā
cātvālaṃ
parilikʰati
\
Sentence: 2
uttaraveder
āvr̥tottaravediṃ
nivapati
\
uttaranābʰim
utsādyātʰaināṃ
praticcʰādyāparāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarati
\
Sentence: 4
atʰopaniṣkramya
saṃpraiṣam
āha
<subrahmaṇya
subrahmaṇyām
āhvaya>
<dvistanavrataṃ
dohayata>
\
iti
\
Sentence: 5
āhvayati
subrahmaṇyaḥ
subrahmaṇyām
\
dvistanavrataṃ
dohayati
Sentence: 6
tad
ardʰarātre
prayaccʰati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.