TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 126
Previous part

Paragraph: 24 
Verse: 183 
Sentence: 7    atʰādʰvaryur apararātra ādrutya sam̐śāsti \ <ekastanavrataṃ dohayata> \ iti
Sentence: 8    
prātarudita āditye visr̥ṣṭāyāṃ vācy uttamābʰyāṃ pravargyopasadbʰyāṃ pracarati
Sentence: 9    
harāśayām atra juhoti \
   
atʰopaniṣkramya saṃpraiṣam āha <subrahmaṇya subrahmaṇyām āhvaya> \ <ardʰastanavrataṃ prayaccʰata> \ iti \
Sentence: 10    
āhvayati subrahmaṇyaḥ subrahmaṇyām
Sentence: 11    
ardʰastanavrataṃ prayaccʰati \
   
atʰa tadānīm evāparāhṇikī pravargyopasadau samasyopaniṣkramya saṃpraiṣam āha <subrahmaṇya subrahmaṇyām āhvaya> <pratiprastʰātaḥ pravargyasyāvr̥tā pravargyam̐ sam̐sādayodvāsanāya> \ iti
Sentence: 13    
tredʰaitat padaṃ kurvanti
Sentence: 14    
gārhapatye tr̥tīyam upayamanīṣu tr̥tīyaṃ ni tr̥tīyaṃ dadʰati \
Sentence: 15    
atʰa pravargyasyāvr̥tā pravargyam udvāsayati \
   
agner āvr̥tāgniṃ praṇayati \
   
agnivaty uttaraṃ parigrāhaṃ parigr̥hya yoyupitvā tiryañcam̐ spʰyam̐ stabdʰvā saṃpraiṣam āha <prokṣaṇīr āsādaya> \ <idʰmābarhir upasādaya> \ ity etāvān saṃpraiṣas \
Sentence: 17    
atraivaitad barhir anuspandyam̐ str̥ṇāti sakr̥d eva \
Sentence: 18    
etad evedʰmābarhir agnīṣomīyāya paśave pariśayītety eka āhus \
Sentence: 19    
atʰāsyaite anasī prakṣālite prapanne yogyakr̥te abʰitaḥ śālāṃ tiṣṭhatas

Verse: 184 
Sentence: 1    
tayor dakṣiṇaṃ varṣīya uttaram̐ hrasīyas \
Sentence: 2    
uddʰr̥tapʰalakaṃ dakṣiṇam anuddʰr̥tapʰalakam uttaram \
   
tayor yad akṣe baddʰaṃ tad avasyati \
Sentence: 3    
atʰaine antarvedy abʰyāvartayanti \
   
atʰāgreṇa śālām aratnimātram abʰita spandyām̐ stʰāpayitvā \
Sentence: 4    
atʰaine prokṣati <vaiṣṇavī viṣṇave śundʰetʰām> iti \
Sentence: 5    
atʰāha \ <ehi yajamāna> \ iti
   
pūrvayā dvārā śālāṃ prapādya gārhapatya ājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvā śālāmukʰīye sāvitraṃ juhoty anvārabdʰe yajamāne <yuñjate mana uta yuñjate dʰiyas> \ <viprā viprasya br̥hato vipaścitaḥ /> <vi hotrā dadʰe vayunāvid eka id> \ <mahī devasya savituḥ pariṣṭutiḥ svāhā> \ iti \
Sentence: 9    
aparaṃ caturgr̥hītaṃ gr̥hītvātʰa yācaty ājyastʰālīm̐ sasruvām̐ spʰyam udapātraṃ barhir hiraṇyam iti \
Sentence: 11    
etat samādāyāha \ <ehi yajamāna> \ iti \
   
anvag yajamāno 'nūcī patnī padatr̥tīyam ādāya pūrvayā dvāropaniṣkramya dakṣiṇasya havirdʰānasya paścād akṣam upasr̥pya dakṣiṇasyāṃ vartanyām̐ spʰyenoddʰatyāvokṣya hiraṇyaṃ nidʰāya saṃparistīryābʰijuhoti \ <idaṃ viṣṇur vicakrame tredʰā nidadʰe padam /> <samūḍham asya pām̐sure svāhā> \ iti \
Sentence: 16    
atʰaiteṣāṃ padapām̐sūnām ardʰān patny añjalāv āvapati \
   
atʰainān saṃsrāveṇābʰigʰārayati
Sentence: 17    
prācottānena pāṇinā dakṣiṇam akṣadʰuram upānakti \ no vīro jāyatāṃ karmaṇyo yam̐ sarve 'nujīvāma yo bahūnām asad vaśī> \ iti \
Sentence: 19    
aparaṃ caturgr̥hītaṃ gr̥hītvottarasya havirdʰānasya paścād akṣam upasr̥pyottarasyāṃ vartanyām̐ spʰyenoddʰatyāvokṣya hiraṇyaṃ nidʰāya saṃparistīryābʰijuhoti \ <irāvatī dʰenumatī hi bʰūtam̐ sūyavasinī manave yaśasye /> <vyaskabʰnād rodasī viṣṇur ete {F dādʰāra}* {TSw dādʰā́ra} {TSgols dādʰā́ra} {BI dadʰāda} pr̥tʰivīm abʰito mayūkʰaiḥ svāhā> \ iti \
Sentence: 19Fn73       
{FN emended. Ed: dadʰāda. see @TS.1.2.13.2.f. }

Verse: 185 
Sentence: 3    
atraitān padapām̐sūn sarvaśa eva patny añjalāv āvapati \
Sentence: 4    
atʰainān sam̐srāveṇābʰigʰārayati
   
prācottānenaiva pāṇinottaram akṣadʰuram upānakti
Sentence: 5    
samāna upāñjanas \
   
atʰaitāni śastrāṇi pratiprastʰātra utprayaccʰati
Sentence: 6    
nayanti patnīm̐ hvayanti hotāram
   
atʰaine saṃparigr̥hya saṃpraiṣam āha //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.