TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 126
Paragraph: 24
Verse: 183
Sentence: 7
atʰādʰvaryur
apararātra
ādrutya
sam̐śāsti
\
<ekastanavrataṃ
dohayata>
\
iti
Sentence: 8
prātarudita
āditye
visr̥ṣṭāyāṃ
vācy
uttamābʰyāṃ
pravargyopasadbʰyāṃ
pracarati
Sentence: 9
harāśayām
atra
juhoti
\
atʰopaniṣkramya
saṃpraiṣam
āha
<subrahmaṇya
subrahmaṇyām
āhvaya>
\
<ardʰastanavrataṃ
prayaccʰata>
\
iti
\
Sentence: 10
āhvayati
subrahmaṇyaḥ
subrahmaṇyām
Sentence: 11
ardʰastanavrataṃ
prayaccʰati
\
atʰa
tadānīm
evāparāhṇikī
pravargyopasadau
samasyopaniṣkramya
saṃpraiṣam
āha
<subrahmaṇya
subrahmaṇyām
āhvaya>
<pratiprastʰātaḥ
pravargyasyāvr̥tā
pravargyam̐
sam̐sādayodvāsanāya>
\
iti
Sentence: 13
tredʰaitat
padaṃ
kurvanti
Sentence: 14
gārhapatye
tr̥tīyam
upayamanīṣu
tr̥tīyaṃ
ni
tr̥tīyaṃ
dadʰati
\
Sentence: 15
atʰa
pravargyasyāvr̥tā
pravargyam
udvāsayati
\
agner
āvr̥tāgniṃ
praṇayati
\
agnivaty
uttaraṃ
parigrāhaṃ
parigr̥hya
yoyupitvā
tiryañcam̐
spʰyam̐
stabdʰvā
saṃpraiṣam
āha
<prokṣaṇīr
āsādaya>
\
<idʰmābarhir
upasādaya>
\
ity
etāvān
saṃpraiṣas
\
Sentence: 17
atraivaitad
barhir
anuspandyam̐
str̥ṇāti
sakr̥d
eva
\
Sentence: 18
etad
evedʰmābarhir
agnīṣomīyāya
paśave
pariśayītety
eka
āhus
\
Sentence: 19
atʰāsyaite
anasī
prakṣālite
prapanne
yogyakr̥te
abʰitaḥ
śālāṃ
tiṣṭhatas
Verse: 184
Sentence: 1
tayor
dakṣiṇaṃ
varṣīya
uttaram̐
hrasīyas
\
Sentence: 2
uddʰr̥tapʰalakaṃ
dakṣiṇam
anuddʰr̥tapʰalakam
uttaram
\
tayor
yad
akṣe
baddʰaṃ
tad
avasyati
\
Sentence: 3
atʰaine
antarvedy
abʰyāvartayanti
\
atʰāgreṇa
śālām
aratnimātram
abʰita
spandyām̐
stʰāpayitvā
\
Sentence: 4
atʰaine
prokṣati
<vaiṣṇavī
viṣṇave
śundʰetʰām>
iti
\
Sentence: 5
atʰāha
\
<ehi
yajamāna>
\
iti
pūrvayā
dvārā
śālāṃ
prapādya
gārhapatya
ājyaṃ
vilāpyotpūya
sruci
caturgr̥hītaṃ
gr̥hītvā
śālāmukʰīye
sāvitraṃ
juhoty
anvārabdʰe
yajamāne
<yuñjate
mana
uta
yuñjate
dʰiyas>
\
<viprā
viprasya
br̥hato
vipaścitaḥ
/>
<vi
hotrā
dadʰe
vayunāvid
eka
id>
\
<mahī
devasya
savituḥ
pariṣṭutiḥ
svāhā>
\
iti
\
Sentence: 9
aparaṃ
caturgr̥hītaṃ
gr̥hītvātʰa
yācaty
ājyastʰālīm̐
sasruvām̐
spʰyam
udapātraṃ
barhir
hiraṇyam
iti
\
Sentence: 11
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
anvag
yajamāno
'nūcī
patnī
padatr̥tīyam
ādāya
pūrvayā
dvāropaniṣkramya
dakṣiṇasya
havirdʰānasya
paścād
akṣam
upasr̥pya
dakṣiṇasyāṃ
vartanyām̐
spʰyenoddʰatyāvokṣya
hiraṇyaṃ
nidʰāya
saṃparistīryābʰijuhoti
\
<idaṃ
viṣṇur
vicakrame
tredʰā
nidadʰe
padam
/>
<samūḍham
asya
pām̐sure
svāhā>
\
iti
\
Sentence: 16
atʰaiteṣāṃ
padapām̐sūnām
ardʰān
patny
añjalāv
āvapati
\
atʰainān
saṃsrāveṇābʰigʰārayati
Sentence: 17
sā
prācottānena
pāṇinā
dakṣiṇam
akṣadʰuram
upānakti
\
<ā
no
vīro
jāyatāṃ
karmaṇyo
yam̐
sarve
'nujīvāma
yo
bahūnām
asad
vaśī>
\
iti
\
Sentence: 19
aparaṃ
caturgr̥hītaṃ
gr̥hītvottarasya
havirdʰānasya
paścād
akṣam
upasr̥pyottarasyāṃ
vartanyām̐
spʰyenoddʰatyāvokṣya
hiraṇyaṃ
nidʰāya
saṃparistīryābʰijuhoti
\
<irāvatī
dʰenumatī
hi
bʰūtam̐
sūyavasinī
manave
yaśasye
/>
<vyaskabʰnād
rodasī
viṣṇur
ete
{
F
dādʰāra}
*
{
TSw
dādʰā́ra}
{
TSgols
dādʰā́ra}
{
BI
dadʰāda}
pr̥tʰivīm
abʰito
mayūkʰaiḥ
svāhā>
\
iti
\
Sentence: 19Fn73
{FN
emended
.
Ed
:
dadʰāda
.
see
@TS.1.2.13.2.f
. }
Verse: 185
Sentence: 3
atraitān
padapām̐sūn
sarvaśa
eva
patny
añjalāv
āvapati
\
Sentence: 4
atʰainān
sam̐srāveṇābʰigʰārayati
sā
prācottānenaiva
pāṇinottaram
akṣadʰuram
upānakti
Sentence: 5
samāna
upāñjanas
\
atʰaitāni
śastrāṇi
pratiprastʰātra
utprayaccʰati
Sentence: 6
nayanti
patnīm̐
hvayanti
hotāram
atʰaine
saṃparigr̥hya
saṃpraiṣam
āha
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.