TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 127
Paragraph: 25
Verse: 185
Sentence: 8
<havirdʰānābʰyāṃ
pravartyamānābʰyām
anubrūhi>
\
iti
triruktāyāṃ
pravartayanti
<prācī
pretam
adʰvaraṃ
kalpayantī
ūrdʰvaṃ
yajñaṃ
nayataṃ
mā
jīhvaratam>
iti
\
Sentence: 10
atʰa
yady
akṣa
utsarjati
<suvāg
deva
duryām̐
āvada>
\
ity
eva
tatra
japati
\
Sentence: 11
atʰaitāv
añjasopasaṃkrāmato
'dʰvaryuś
ca
pratiprastʰātā
ca
\
uttareṇa
havirdʰāne
parītya
pūrvāvyupātītya
madʰyamād
auttaravedikāc
cʰaṅkor
anuspandyaṃ
trīn
pratīcaḥ
prakramān
prakrāmatas
Sentence: 13
tad
enayor
nabʰyastʰayoś
cubuke
ramayatas
\
<atra
rametʰāṃ
varṣman
pr̥tʰivyās>
\
iti
\
Sentence: 14
atʰa
<divo
vā
viṣṇav
uta
vā
pr̥tʰivyās>
\
ity
āśīr
padayarcādʰvaryur
dakṣiṇasya
havirdʰānasya
dakṣiṇato
metʰīṃ
nihanti
\
Sentence: 16
atʰainām̐
spandyayā
sūpanibaddʰām
upanibadʰnāti
<viṣṇor
nukaṃ
vīryāṇi
pravocam>
iti
\
Sentence: 17
evam
eva
pratiprastʰātottarasya
havirdʰānasyottarato
metʰīṃ
nihanti
\
Verse: 186
Sentence: 1
atʰainām̐
spandyayā
sūpanibaddʰām
upanibadʰnāty
etenaiva
mantreṇa
\
Sentence: 2
atʰādʰvaryur
dakṣiṇasya
havirdʰānasya
cubukāt
prāñcam
aratniṃ
mītvā
loke
nyasya
gartaṃ
kʰānayati
\
Sentence: 3
atʰa
dakṣiṇād
yugāntāt
prāñcaṃ
bāhuṃ
mītvā
loke
nyasya
gartaṃ
kʰānayati
Sentence: 5
tāv
ubʰāv
uttareṇānyaṃ
gartaṃ
kʰānayati
\
evam
eva
pratiprastʰātottaratas
trīn
gartān
kʰānayati
\
Sentence: 6
evam
aparatas
teṣu
prācīnakarṇā
stʰūṇā
uccʰrayanti
Sentence: 7
tāsūdañcau
vam̐śau
prohanti
\
adʰyasyanti
purastād
rarāṭīṃ
<viṣṇo
rarāṭam
asi>
\
iti
Sentence: 8
<viṣṇoḥ
pr̥ṣṭham
asi>
\
iti
madʰyamaṃ
cʰadiradʰinidadʰāti
Sentence: 9
<viṣṇo
śnyaptre
stʰas>
\
iti
ye
abʰito
bʰavatas
\
dakṣiṇataś
cottarataś
ca
pariśrayanti
Sentence: 10
prācīṃ
ca
pratīcīṃ
ca
dvārau
kurvanti
\
atʰa
dakṣiṇe
dvārbāhau
kuśahastam
upanigr̥hya
darbʰaṇaṃ
pravayati
darbʰaṇe
spandyām
\
<viṣṇoḥ
syūr
asi>
\
iti
Sentence: 12
<viṣṇor
dʰruvam
asi>
\
iti
grantʰiṃ
karoti
Sentence: 13
taṃ
tadānīm
eva
visrasyāha
\
<akurvanto
grantʰīn
hastakauśalair
nistiṣṭhata>
\
iti
\
evam
evottaraṃ
dvārbāhum
Sentence: 14
evam
apare
dvārbāhū
nistiṣṭhati
\
atʰainad
abʰimr̥śati
<vaiṣṇavam
asi
viṣṇave
tvā>
\
iti
\
Sentence: 15
atʰādʰvaryuḥ
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
śālāmukʰīyāc
cʰaṅkor
anuspandyam̐
ṣaṭ
prācaḥ
prakramān
prakrāmati
dakṣiṇā
saptamam
\
Verse: 187
Sentence: 2
tad
abʰriṃ
nidadʰāti
sa
audumbaryai
kāle
\
Sentence: 3
audumbaryai
kālād
abʰrim
ādatte
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.