TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 127
Previous part

Paragraph: 25 
Verse: 185 
Sentence: 8    <havirdʰānābʰyāṃ pravartyamānābʰyām anubrūhi> \ iti
   
triruktāyāṃ pravartayanti <prācī pretam adʰvaraṃ kalpayantī ūrdʰvaṃ yajñaṃ nayataṃ jīhvaratam> iti \
Sentence: 10    
atʰa yady akṣa utsarjati <suvāg deva duryām̐ āvada> \ ity eva tatra japati \
Sentence: 11    
atʰaitāv añjasopasaṃkrāmato 'dʰvaryuś ca pratiprastʰātā ca \
   
uttareṇa havirdʰāne parītya pūrvāvyupātītya madʰyamād auttaravedikāc cʰaṅkor anuspandyaṃ trīn pratīcaḥ prakramān prakrāmatas
Sentence: 13    
tad enayor nabʰyastʰayoś cubuke ramayatas \ <atra rametʰāṃ varṣman pr̥tʰivyās> \ iti \
Sentence: 14    
atʰa <divo viṣṇav uta pr̥tʰivyās> \ ity āśīr padayarcādʰvaryur dakṣiṇasya havirdʰānasya dakṣiṇato metʰīṃ nihanti \
Sentence: 16    
atʰainām̐ spandyayā sūpanibaddʰām upanibadʰnāti <viṣṇor nukaṃ vīryāṇi pravocam> iti \
Sentence: 17    
evam eva pratiprastʰātottarasya havirdʰānasyottarato metʰīṃ nihanti \

Verse: 186 
Sentence: 1    
atʰainām̐ spandyayā sūpanibaddʰām upanibadʰnāty etenaiva mantreṇa \
Sentence: 2    
atʰādʰvaryur dakṣiṇasya havirdʰānasya cubukāt prāñcam aratniṃ mītvā loke nyasya gartaṃ kʰānayati \
Sentence: 3    
atʰa dakṣiṇād yugāntāt prāñcaṃ bāhuṃ mītvā loke nyasya gartaṃ kʰānayati
Sentence: 5    
tāv ubʰāv uttareṇānyaṃ gartaṃ kʰānayati \
   
evam eva pratiprastʰātottaratas trīn gartān kʰānayati \
Sentence: 6    
evam aparatas
   
teṣu prācīnakarṇā stʰūṇā uccʰrayanti
Sentence: 7    
tāsūdañcau vam̐śau prohanti \
   
adʰyasyanti purastād rarāṭīṃ <viṣṇo rarāṭam asi> \ iti
Sentence: 8    
<viṣṇoḥ pr̥ṣṭham asi> \ iti madʰyamaṃ cʰadiradʰinidadʰāti
Sentence: 9    
<viṣṇo śnyaptre stʰas> \ iti ye abʰito bʰavatas \
   
dakṣiṇataś cottarataś ca pariśrayanti
Sentence: 10    
prācīṃ ca pratīcīṃ ca dvārau kurvanti \
   
atʰa dakṣiṇe dvārbāhau kuśahastam upanigr̥hya darbʰaṇaṃ pravayati darbʰaṇe spandyām \ <viṣṇoḥ syūr asi> \ iti
Sentence: 12    
<viṣṇor dʰruvam asi> \ iti grantʰiṃ karoti
Sentence: 13    
taṃ tadānīm eva visrasyāha \ <akurvanto grantʰīn hastakauśalair nistiṣṭhata> \ iti \
   
evam evottaraṃ dvārbāhum
Sentence: 14    
evam apare dvārbāhū nistiṣṭhati \
   
atʰainad abʰimr̥śati <vaiṣṇavam asi viṣṇave tvā> \ iti \
Sentence: 15    
atʰādʰvaryuḥ pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya śālāmukʰīyāc cʰaṅkor anuspandyam̐ ṣaṭ prācaḥ prakramān prakrāmati dakṣiṇā saptamam \

Verse: 187 
Sentence: 2    
tad abʰriṃ nidadʰāti
   
sa audumbaryai kāle \
Sentence: 3    
audumbaryai kālād abʰrim ādatte //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.