TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 128
Previous part

Paragraph: 26 
Verse: 187 
Sentence: 4    <devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade> \ iti \
Sentence: 5    
ādāyābʰimantrayate \ <abʰrir asi> <nārir asi> \ iti
   
tayaudumbaryā avaṭaṃ parilikʰati <parilikʰitam̐ rakṣaḥ parilikʰitā arātaya idam aham̐ rakṣaso grīvā apikr̥ntāmi> <yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikr̥ntāmi> \ iti \
Sentence: 8    
atʰodgātāram āha \ <udgātar ehīmam audumbaryā avaṭaṃ kʰana prāk purīṣam udvapatāt> \ iti
Sentence: 10    
tam̐ sa kʰanati kʰānayati
   
so 'ta eva sado vimimīte
Sentence: 11    
yatʰā trīṇi cʰadīm̐ṣi tiryañcy evaṃ prākśas \
   
yatʰā trīṇi cʰadīm̐ṣy anvañcy evam udakśas \
Sentence: 12    
api yatʰā dvau bʰāgāv udak spandyāyai syātām eko dakṣiṇata iti
Sentence: 13    
tasya triśreṇigartān kʰānayati
   
so 'ta eva prāṅ drutvā dakṣiṇasya havirdʰānasya puro 'kṣam uparavān vimimīte prādeśamukʰān prādeśāntaspādān
Sentence: 15    
atʰonnetāram āha \ <unnetare hīmān uparavān kʰana prādeśamukʰān prādeśāntaspādān bāhumātrān avāco 'saṃbʰindann upariṣṭād adʰastāt saṃtr̥ṇṇān> iti

Verse: 188 
Sentence: 2    
tān sa kʰanati kʰānayati \
   
atʰaiṣāṃ purīṣaṃ dakṣiṇasya havirdʰānasyāgreṇopastambʰanaṃ nivapati
Sentence: 3    
taṃ caturaśraṃ kʰaraṃ karoti \
Sentence: 4    
atʰainam̐ sikatābʰir ābʰrāśinaṃ karoti \
   
atʰoparavāṇāṃ kālād abʰrim ādatte <devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyām ādade> \ iti \
Sentence: 6    
ādāyābʰimantrayate \ <abʰrir asi> <nārir asi> \ iti
Sentence: 7    
tayā yūpāvaṭaṃ parilikʰati yatʰāntarvedyardʰam̐ syād bahirvedyardʰam \ <parilikʰitam̐ rakṣaḥ parilikʰitā arātaya idam aham̐ rakṣaso grīvā apikr̥ntāmi> <yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikr̥ntāmi> \ iti \
Sentence: 10    
atʰāgnīdʰram āha \ <agnīd ehi> \ <imaṃ yūpāvaṭaṃ kʰana> \ <uparasaṃmitaṃ prāk purīṣam udvapatāt> \ <caturaṅgulenoparam atikʰanatāt> \ iti
Sentence: 11    
tam̐ sa kʰanati kʰānayati
Sentence: 12    
yāvad evātrādʰvaryuś ceṣṭati tāvad eṣa pratiprastʰātaudumbarīm̐ stʰūṇāṃ yajamānena saṃmāyādʰastāt parivāsayati \ <accʰinno rāyaḥ suvīras> \ iti \
Sentence: 14    
atʰādʰvaryuḥ pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyastʰālīm̐ sasruvāṃ maitrāvaruṇadaṇḍam̐ hiraṇyam udapātram iti \
Sentence: 16    
etat samādāyāha \ <ehi yajamāna> \ iti \
Sentence: 17    
audumbary eṣā stʰūṇā prakṣālitā prapannā prāgavaṭād upaśete
   
tāṃ parastād arvācīṃ prokṣati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.