TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 128
Paragraph: 26
Verse: 187
Sentence: 4
<devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
ādade>
\
iti
\
Sentence: 5
ādāyābʰimantrayate
\
<abʰrir
asi>
<nārir
asi>
\
iti
tayaudumbaryā
avaṭaṃ
parilikʰati
<parilikʰitam̐
rakṣaḥ
parilikʰitā
arātaya
idam
aham̐
rakṣaso
grīvā
apikr̥ntāmi>
<yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣma
idam
asya
grīvā
apikr̥ntāmi>
\
iti
\
Sentence: 8
atʰodgātāram
āha
\
<udgātar
ehīmam
audumbaryā
avaṭaṃ
kʰana
prāk
purīṣam
udvapatāt>
\
iti
Sentence: 10
tam̐
sa
kʰanati
vā
kʰānayati
vā
so
'ta
eva
sado
vimimīte
Sentence: 11
yatʰā
trīṇi
cʰadīm̐ṣi
tiryañcy
evaṃ
prākśas
\
yatʰā
trīṇi
cʰadīm̐ṣy
anvañcy
evam
udakśas
\
Sentence: 12
api
vā
yatʰā
dvau
bʰāgāv
udak
spandyāyai
syātām
eko
dakṣiṇata
iti
Sentence: 13
tasya
triśreṇigartān
kʰānayati
so
'ta
eva
prāṅ
drutvā
dakṣiṇasya
havirdʰānasya
puro
'kṣam
uparavān
vimimīte
prādeśamukʰān
prādeśāntaspādān
Sentence: 15
atʰonnetāram
āha
\
<unnetare
hīmān
uparavān
kʰana
prādeśamukʰān
prādeśāntaspādān
bāhumātrān
avāco
'saṃbʰindann
upariṣṭād
adʰastāt
saṃtr̥ṇṇān>
iti
Verse: 188
Sentence: 2
tān
sa
kʰanati
vā
kʰānayati
vā
\
atʰaiṣāṃ
purīṣaṃ
dakṣiṇasya
havirdʰānasyāgreṇopastambʰanaṃ
nivapati
Sentence: 3
taṃ
caturaśraṃ
kʰaraṃ
karoti
\
Sentence: 4
atʰainam̐
sikatābʰir
ābʰrāśinaṃ
karoti
\
atʰoparavāṇāṃ
kālād
abʰrim
ādatte
<devasya
tvā
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyām
ādade>
\
iti
\
Sentence: 6
ādāyābʰimantrayate
\
<abʰrir
asi>
<nārir
asi>
\
iti
Sentence: 7
tayā
yūpāvaṭaṃ
parilikʰati
yatʰāntarvedyardʰam̐
syād
bahirvedyardʰam
\
<parilikʰitam̐
rakṣaḥ
parilikʰitā
arātaya
idam
aham̐
rakṣaso
grīvā
apikr̥ntāmi>
<yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣma
idam
asya
grīvā
apikr̥ntāmi>
\
iti
\
Sentence: 10
atʰāgnīdʰram
āha
\
<agnīd
ehi>
\
<imaṃ
yūpāvaṭaṃ
kʰana>
\
<uparasaṃmitaṃ
prāk
purīṣam
udvapatāt>
\
<caturaṅgulenoparam
atikʰanatāt>
\
iti
Sentence: 11
tam̐
sa
kʰanati
vā
kʰānayati
vā
Sentence: 12
yāvad
evātrādʰvaryuś
ceṣṭati
tāvad
eṣa
pratiprastʰātaudumbarīm̐
stʰūṇāṃ
yajamānena
saṃmāyādʰastāt
parivāsayati
\
<accʰinno
rāyaḥ
suvīras>
\
iti
\
Sentence: 14
atʰādʰvaryuḥ
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
yācati
yavamatīḥ
prokṣaṇīr
barhirhastam
ājyastʰālīm̐
sasruvāṃ
maitrāvaruṇadaṇḍam̐
hiraṇyam
udapātram
iti
\
Sentence: 16
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
Sentence: 17
audumbary
eṣā
stʰūṇā
prakṣālitā
prapannā
prāgavaṭād
upaśete
tāṃ
parastād
arvācīṃ
prokṣati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.