TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 129
Previous part

Paragraph: 27 
Verse: 188 
Sentence: 19    <dive tvāntarikṣāya tvā pr̥tʰivyai tvā> \ iti \
   
avaṭe {F 'po}* {BI 'ṣo} 'vanayati <śundʰatāṃ lokaḥ pitr̥ṣadanas> \ iti
Sentence: 19Fn74       
{FN emended. Ed: 'ṣo. }
Sentence: 20    
yavān praskandayati <yavo 'si yavayāsmad dveṣo yavayārātīs> \ iti
Sentence: 21    
barhirhastaṃ vyatiṣajyāvastr̥ṇāti <pitr̥ṇām̐ sadanam asi> \ iti \

Verse: 189 
Sentence: 1    
atʰainad dʰiraṇyam antardʰāya sruvāhutyābʰijuhoti <pitr̥bʰyaḥ svāhā> \ iti \
Sentence: 2    
atʰainām uccʰrayati \ <ud divam̐ stabʰānāntarikṣaṃ pr̥ṇa pr̥tʰivīṃ dr̥m̐ha> \ iti \
Sentence: 3    
atʰaināṃ prācīnakarṇāṃ minoti <dyutānas tvā māruto minotu mitrāvaruṇayordʰruveṇa dʰarmaṇā> \ iti \
Sentence: 4    
atʰainā pradakṣiṇaṃ purīṣeṇa paryūhati <brahmavaniṃ tvā kṣatravanim̐ suprajāvanim̐ rāyaspoṣavaniṃ paryūhāmi> \ iti
Sentence: 6    
maitrāvaruṇadaṇḍena sam̐hanti <brahma dr̥m̐ha kṣatram̐ dr̥m̐ha prajāṃ dr̥m̐ha āyas poṣaṃ dr̥m̐ha> \ iti \
Sentence: 7    
anyūnam anatiriktaṃ parinyasyodapātram upaninīya \
Sentence: 8    
atʰāsyai viśākʰe hiraṇyaṃ nidʰāya sruvāhutyābʰijuhoti <gʰr̥tena dyāvāpr̥tʰivī āpr̥ṇetʰām̐ svāhā> \ iti \
Sentence: 9    
āntam anvavasrāvayati \
Sentence: 10    
<āntam eva yajamānaṃ tejasānakti> \ iti brāhmaṇam
   
atʰainām udgātr̥bʰyaḥ prāhus
Sentence: 11    
tasyāṃ tac ceṣṭanti yat te vidus \
   
etasyā uccʰrayaṇam anu prācīnakarṇā stūṇā uccʰrayanti
Sentence: 12    
tāsūdīco vam̐śān prohanti \
   
adʰyasyanti madʰyamaṃ cʰadis \ <indrasya sado 'si> \ iti
Sentence: 13    
<viśvajanasya cʰāyā> \ iti ye abʰito bʰavatas \
Sentence: 14    
<navaccʰadi tejaskāmasya minuyāt> \ iti
Sentence: 15    
trīṇitrīṇy eva sarvāṇi bʰavanti
   
<dakṣiṇāny uttarāṇi karoti>
Sentence: 16    
sa dakṣiṇānidakṣiṇāny evottarāṇi karoti \
   
<antarvartān karoti vyāvr̥ttyai> \ iti
Sentence: 17    
sandʰiṣu tr̥ṇavartān pratyasyati
   
te 'ntarvartās \
Sentence: 18    
atʰainat pariśrayanti <pari tvā girvaṇo gira imā bʰavantu viśvato vr̥ddʰāyum anu vr̥ddʰayo juṣṭā bʰavantu juṣṭayas> \ iti

Verse: 190 
Sentence: 1    
dakṣiṇataś cottarataś ca pariśrayanti
Sentence: 2    
prācīṃ ca pratīcīṃ ca dvārau kurvanti \
   
atʰa dakṣiṇe dvārbāhau kuśahastam upanigr̥hya darbʰaṇaṃ pravayati darbʰaṇe spandyām <indrasya syūr asi> \ iti \
Sentence: 4    
<indrasya dʰruvam asi> \ iti grantʰiṃ karoti
   
taṃ {F tadānīm}* {BI tadāmīm} eva visrasyāha \ <akurvanto grantʰīn hastakauśalair nistiṣṭhata> \ iti \
Sentence: 4Fn75       
{FN emended. Ed: tadāmīm. }
Sentence: 5    
evam evottaraṃ dvārbāhum
Sentence: 6    
evam apare dvārbāhū nistiṣṭhati \
   
atʰainad abʰimr̥śati \ <aindram asi> \ <indrāya tvā> \ iti \
Sentence: 7    
atʰa mahāvedyā uttarād am̐sīyāc cʰaṅkor vedyante nāṣṭādaśa pratīcaḥ prakramān prakrāmati
Sentence: 8    
tad āgnīdʰrāgāraṃ vimimīte yatʰāntarvedyardʰam̐ syād bahirvedyardʰam
Sentence: 9    
atʰainat samuccitya pariśrayanti
Sentence: 10    
tasya dakṣiṇāṃ dvāraṃ kurvanti \
   
āgnīdʰrāgārasya pārśvamānī pañcāratnis \
Sentence: 11    
etena mārjālīyo vyākʰyātas
   
tasyodīcīṃ dvāraṃ kurvanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.