TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 129
Paragraph: 27
Verse: 188
Sentence: 19
<dive
tvāntarikṣāya
tvā
pr̥tʰivyai
tvā>
\
iti
\
avaṭe
{
F
'po}
*
{
BI
'ṣo}
'vanayati
<śundʰatāṃ
lokaḥ
pitr̥ṣadanas>
\
iti
Sentence: 19Fn74
{FN
emended
.
Ed
:
'ṣo
. }
Sentence: 20
yavān
praskandayati
<yavo
'si
yavayāsmad
dveṣo
yavayārātīs>
\
iti
Sentence: 21
barhirhastaṃ
vyatiṣajyāvastr̥ṇāti
<pitr̥ṇām̐
sadanam
asi>
\
iti
\
Verse: 189
Sentence: 1
atʰainad
dʰiraṇyam
antardʰāya
sruvāhutyābʰijuhoti
<pitr̥bʰyaḥ
svāhā>
\
iti
\
Sentence: 2
atʰainām
uccʰrayati
\
<ud
divam̐
stabʰānāntarikṣaṃ
pr̥ṇa
pr̥tʰivīṃ
dr̥m̐ha>
\
iti
\
Sentence: 3
atʰaināṃ
prācīnakarṇāṃ
minoti
<dyutānas
tvā
māruto
minotu
mitrāvaruṇayordʰruveṇa
dʰarmaṇā>
\
iti
\
Sentence: 4
atʰainā
pradakṣiṇaṃ
purīṣeṇa
paryūhati
<brahmavaniṃ
tvā
kṣatravanim̐
suprajāvanim̐
rāyaspoṣavaniṃ
paryūhāmi>
\
iti
Sentence: 6
maitrāvaruṇadaṇḍena
sam̐hanti
<brahma
dr̥m̐ha
kṣatram̐
dr̥m̐ha
prajāṃ
dr̥m̐ha
āyas
poṣaṃ
dr̥m̐ha>
\
iti
\
Sentence: 7
anyūnam
anatiriktaṃ
parinyasyodapātram
upaninīya
\
Sentence: 8
atʰāsyai
viśākʰe
hiraṇyaṃ
nidʰāya
sruvāhutyābʰijuhoti
<gʰr̥tena
dyāvāpr̥tʰivī
āpr̥ṇetʰām̐
svāhā>
\
iti
\
Sentence: 9
āntam
anvavasrāvayati
\
Sentence: 10
<āntam
eva
yajamānaṃ
tejasānakti>
\
iti
brāhmaṇam
atʰainām
udgātr̥bʰyaḥ
prāhus
Sentence: 11
tasyāṃ
tac
ceṣṭanti
yat
te
vidus
\
etasyā
uccʰrayaṇam
anu
prācīnakarṇā
stūṇā
uccʰrayanti
Sentence: 12
tāsūdīco
vam̐śān
prohanti
\
adʰyasyanti
madʰyamaṃ
cʰadis
\
<indrasya
sado
'si>
\
iti
Sentence: 13
<viśvajanasya
cʰāyā>
\
iti
ye
abʰito
bʰavatas
\
Sentence: 14
<navaccʰadi
tejaskāmasya
minuyāt>
\
iti
Sentence: 15
trīṇitrīṇy
eva
sarvāṇi
bʰavanti
<dakṣiṇāny
uttarāṇi
karoti>
Sentence: 16
sa
dakṣiṇānidakṣiṇāny
evottarāṇi
karoti
\
<antarvartān
karoti
vyāvr̥ttyai>
\
iti
Sentence: 17
sandʰiṣu
tr̥ṇavartān
pratyasyati
te
'ntarvartās
\
Sentence: 18
atʰainat
pariśrayanti
<pari
tvā
girvaṇo
gira
imā
bʰavantu
viśvato
vr̥ddʰāyum
anu
vr̥ddʰayo
juṣṭā
bʰavantu
juṣṭayas>
\
iti
Verse: 190
Sentence: 1
dakṣiṇataś
cottarataś
ca
pariśrayanti
Sentence: 2
prācīṃ
ca
pratīcīṃ
ca
dvārau
kurvanti
\
atʰa
dakṣiṇe
dvārbāhau
kuśahastam
upanigr̥hya
darbʰaṇaṃ
pravayati
darbʰaṇe
spandyām
<indrasya
syūr
asi>
\
iti
\
Sentence: 4
<indrasya
dʰruvam
asi>
\
iti
grantʰiṃ
karoti
taṃ
{
F
tadānīm}
*
{
BI
tadāmīm}
eva
visrasyāha
\
<akurvanto
grantʰīn
hastakauśalair
nistiṣṭhata>
\
iti
\
Sentence: 4Fn75
{FN
emended
.
Ed
:
tadāmīm
. }
Sentence: 5
evam
evottaraṃ
dvārbāhum
Sentence: 6
evam
apare
dvārbāhū
nistiṣṭhati
\
atʰainad
abʰimr̥śati
\
<aindram
asi>
\
<indrāya
tvā>
\
iti
\
Sentence: 7
atʰa
mahāvedyā
uttarād
am̐sīyāc
cʰaṅkor
vedyante
nāṣṭādaśa
pratīcaḥ
prakramān
prakrāmati
Sentence: 8
tad
āgnīdʰrāgāraṃ
vimimīte
yatʰāntarvedyardʰam̐
syād
bahirvedyardʰam
Sentence: 9
atʰainat
samuccitya
pariśrayanti
Sentence: 10
tasya
dakṣiṇāṃ
dvāraṃ
kurvanti
\
āgnīdʰrāgārasya
pārśvamānī
pañcāratnis
\
Sentence: 11
etena
mārjālīyo
vyākʰyātas
tasyodīcīṃ
dvāraṃ
kurvanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.