TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 130
Paragraph: 28
Verse: 190
Sentence: 13
atʰātraiva
tiṣṭhan
yācaty
abʰriṃ
yavamatīḥ
prokṣaṇīr
barhirhastam
ājyastʰālīm̐
sasruvām
adʰiṣavaṇaṃ
carmādʰiṣavaṇe
pʰalake
ṣaṭ
cʰaṅkūn
grāvāṇam̐
hiraṇyam
udapātram
iti
\
Sentence: 14
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
pūrvayā
dvārā
havirdʰānaṃ
prapādya
dakṣiṇasya
havirdʰānasya
nīḍa
etac
carmotsādayati
Sentence: 16
puro
'kṣam
itarāṇi
sam̐sādayanti
\
atʰoparavāṇāṃ
kālād
abʰrim
ādatte
<devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
ādade>
\
i
iti
\
Sentence: 18
ādāyābʰimantrayate
\
<abʰrir
asi>
<nārir
asi>
\
iti
tayoparavān
parilikʰati
pūrvayor
dakṣiṇam
evāgre
<parilikʰitam̐
rakṣaḥ
parilikʰitā
arātaya
idam
aham̐
rakṣaso
grīvā
apikr̥ntāmi>
<yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣma
idam
asya
grīvā
apikr̥ntāmi>
\
iti
sarvān
evānupūrvam
\
Verse: 191
Sentence: 3
kʰanati
<rakṣohaṇo
valagahano
vaiṣṇavān
kʰanāmi>
\
iti
sarvān
evānupūrvam
Sentence: 4
atʰaibʰyaḥ
pām̐sūn
udvapati
\
<idam
ahaṃ
taṃ
valagam
udvapāmi
yaṃ
naḥ
samāno
yam
asamāno
nicakʰāna>
\
<idam
enam
adʰaraṃ
karomi
yo
naḥ
samāno
yo
'samāno
'rātīyati>
<gāyatreṇa
cʰandasā>
\
iti
\
Sentence: 6
<avabāḍho
valagas>
\
iti
yajamānasyādʰaspadaṃ
pām̐sūn
udvapati
pūrvayor
dakṣiṇāt
Sentence: 7
<traiṣṭubʰena
cʰandasā>
\
ity
aparayor
dakṣiṇāt
\
Sentence: 8
<jāgatena
cʰandasā>
\
ity
aparayor
uttarāt
\
Sentence: 9
<ānuṣṭubʰena
cʰandasā>
\
iti
pūrvayor
uttarāt
\
atraitān
padapām̐sūn
asañcare
parāvapati
\
Sentence: 10
atra
yaṃ
yajamāno
dveṣṭi
taṃ
manasā
dʰyāyati
\
atʰāpa
upaspr̥śyātʰainān
avamr̥śato
'dʰvaryuś
ca
yajamānaś
ca
pūrvayor
dakṣiṇam
evādʰvaryur
avamr̥śaty
uttaraṃ
yajamānas
\
Sentence: 12
atʰa
yajamānaḥ
pr̥ccʰati
<adʰvaryo
kim
atra>
\
iti
Sentence: 13
<bʰadram>
iti
<tan
nau
saha>
\
iti
\
atʰādʰvaryuḥ
pr̥ccʰati
<yajamāna
kim
atra>
\
iti
Sentence: 14
<bʰadram>
iti
<tan
nau
saha>
\
iti
yam
evādʰvaryuḥ
prajahāti
taṃ
yajamāno
'vamr̥śati
Sentence: 15
dakṣiṇayor
aparam
evādʰvaryur
avamr̥śati
pūrvaṃ
yajamānas
\
Sentence: 16
adʰvaryur
atra
pr̥ccʰati
\
atʰa
yajamānas
\
aparayor
uttaram
evādʰvaryur
avamr̥śati
dakṣiṇaṃ
yajamānas
\
Sentence: 17
yajamāno
'tra
pr̥ccʰati
\
atʰādʰvaryus
\
uttarayoḥ
pūrvam
evādʰvaryur
avamr̥śaty
aparaṃ
yajamānas
\
Sentence: 18
adʰvaryur
atra
pr̥ccʰati
\
atʰa
yajamānas
\
Sentence: 19
yajamānaḥ
pratʰamaḥ
pr̥ccʰati
yajamāna
uttamas
\
atʰainān
abʰimr̥śati
<virāḍ
asi
sapatnahā
samrāḍ
asi
bʰrātr̥vyahā
svarāḍ
asy
abʰimātihā
viśvārāḍ
asi
{
F
viśvāsāṃ}
*
{
BI
viśvāsāṃ}
nāṣṭrāṇām̐
hantā>
\
iti
sarvān
evānupūrvam
Sentence: 19Fn76
{FN
@TS.1.3.2.1.f
.
Weber
:
víśvānāṃ
.
AnSS
,
BI
,
GOLS
:
víśvāsāṃ
. }
Verse: 192
Sentence: 1
atʰainān
adbʰiḥ
prokṣati
<rakṣohaṇo
valagahanaḥ
prokṣāmi
vaiṣṇavān>
iti
sarvān
evānupūrvam
Sentence: 3
atʰaiṣv
apo
'vanayati
<rakṣohaṇo
valagahane
'vanayāmi
vaiṣṇavān>
iti
sarveṣv
evānupūrvam
Sentence: 4
atʰaiṣu
yavān
praskandayati
<yavo
'si
yavayāsmad
dveṣo
yavayārātīs>
\
iti
sarveṣv
evānupūrvam
Sentence: 5
atʰainān
barhiṣāvastr̥ṇāti
<rakṣohaṇo
valagahano
'vastr̥ṇāmi
vaiṣṇavān>
iti
sarvān
evānupūrvam
Sentence: 7
atʰainān
hiraṇyam
antardʰāya
sruvāhutyābʰijuhoti
<rakṣohaṇo
valagahano
'bʰijuhomi
vaiṣṇavān
svāhā>
\
iti
sarvān
evānupūrvam
Sentence: 8
atʰāsyaite
pʰalake
dīrgʰasome
saṃtr̥ṇṇe
bʰavato
'saṃtr̥ṇṇe
ekāhe
Sentence: 9
te
sam̐spr̥ṣṭe
upadadʰāti
<rakṣohaṇau
valagahanāv
upadadʰāmi
vaiṣṇavī>
iti
\
Sentence: 10
atʰaine
śaṅkubʰiḥ
pariṇihanti
dvābʰyāṃ
purastād
dvābʰyāṃ
paścād
dvābʰyām
abʰito
'navasarpaṇāya
\
Sentence: 12
atʰaine
pradakṣiṇaṃ
purīṣeṇa
paryūhati
<rakṣohaṇau
valagahanau
paryūhāmi
vaiṣṇavī>
iti
\
Sentence: 13
atʰaine
barhiṣā
paristr̥ṇāti
<rakṣohaṇau
valagahanau
pariṣtr̥ṇāmi
vaiṣṇavī>
iti
\
Sentence: 14
atʰaine
abʰimr̥śati
<rakṣohaṇau
valagahanau
vaiṣṇavī>
iti
\
Sentence: 15
atʰaitac
carma
pʰalakayoḥ
prācīnagrīvam
uttaralomopastr̥ṇāti
<yajña
pratitiṣṭha>
\
iti
vā
tūṣṇīṃ
vā
Sentence: 17
tiraścarman
pʰalake
grāvṇodvādayati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.