TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 130
Previous part

Paragraph: 28 
Verse: 190 
Sentence: 13    atʰātraiva tiṣṭhan yācaty abʰriṃ yavamatīḥ prokṣaṇīr barhirhastam ājyastʰālīm̐ sasruvām adʰiṣavaṇaṃ carmādʰiṣavaṇe pʰalake ṣaṭ cʰaṅkūn grāvāṇam̐ hiraṇyam udapātram iti \
Sentence: 14    
etat samādāyāha \ <ehi yajamāna> \ iti
   
pūrvayā dvārā havirdʰānaṃ prapādya dakṣiṇasya havirdʰānasya nīḍa etac carmotsādayati
Sentence: 16    
puro 'kṣam itarāṇi sam̐sādayanti \
   
atʰoparavāṇāṃ kālād abʰrim ādatte <devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade> \ i iti \
Sentence: 18    
ādāyābʰimantrayate \ <abʰrir asi> <nārir asi> \ iti
   
tayoparavān parilikʰati pūrvayor dakṣiṇam evāgre <parilikʰitam̐ rakṣaḥ parilikʰitā arātaya idam aham̐ rakṣaso grīvā apikr̥ntāmi> <yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikr̥ntāmi> \ iti sarvān evānupūrvam \

Verse: 191 
Sentence: 3    
kʰanati <rakṣohaṇo valagahano vaiṣṇavān kʰanāmi> \ iti sarvān evānupūrvam
Sentence: 4    
atʰaibʰyaḥ pām̐sūn udvapati \ <idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakʰāna> \ <idam enam adʰaraṃ karomi yo naḥ samāno yo 'samāno 'rātīyati> <gāyatreṇa cʰandasā> \ iti \
Sentence: 6    
<avabāḍho valagas> \ iti yajamānasyādʰaspadaṃ pām̐sūn udvapati pūrvayor dakṣiṇāt
Sentence: 7    
<traiṣṭubʰena cʰandasā> \ ity aparayor dakṣiṇāt \
Sentence: 8    
<jāgatena cʰandasā> \ ity aparayor uttarāt \
Sentence: 9    
<ānuṣṭubʰena cʰandasā> \ iti pūrvayor uttarāt \
   
atraitān padapām̐sūn asañcare parāvapati \
Sentence: 10    
atra yaṃ yajamāno dveṣṭi taṃ manasā dʰyāyati \
   
atʰāpa upaspr̥śyātʰainān avamr̥śato 'dʰvaryuś ca yajamānaś ca pūrvayor dakṣiṇam evādʰvaryur avamr̥śaty uttaraṃ yajamānas \
Sentence: 12    
atʰa yajamānaḥ pr̥ccʰati <adʰvaryo kim atra> \ iti
Sentence: 13    
<bʰadram> iti
   
<tan nau saha> \ iti \
   
atʰādʰvaryuḥ pr̥ccʰati <yajamāna kim atra> \ iti
Sentence: 14    
<bʰadram> iti
   
<tan nau saha> \ iti
   
yam evādʰvaryuḥ prajahāti taṃ yajamāno 'vamr̥śati
Sentence: 15    
dakṣiṇayor aparam evādʰvaryur avamr̥śati pūrvaṃ yajamānas \
Sentence: 16    
adʰvaryur atra pr̥ccʰati \
   
atʰa yajamānas \
   
aparayor uttaram evādʰvaryur avamr̥śati dakṣiṇaṃ yajamānas \
Sentence: 17    
yajamāno 'tra pr̥ccʰati \
   
atʰādʰvaryus \
   
uttarayoḥ pūrvam evādʰvaryur avamr̥śaty aparaṃ yajamānas \
Sentence: 18    
adʰvaryur atra pr̥ccʰati \
   
atʰa yajamānas \
Sentence: 19    
yajamānaḥ pratʰamaḥ pr̥ccʰati yajamāna uttamas \
   
atʰainān abʰimr̥śati <virāḍ asi sapatnahā samrāḍ asi bʰrātr̥vyahā svarāḍ asy abʰimātihā viśvārāḍ asi {F viśvāsāṃ}* {BI viśvāsāṃ} nāṣṭrāṇām̐ hantā> \ iti sarvān evānupūrvam
Sentence: 19Fn76       
{FN @TS.1.3.2.1.f. Weber: víśvānāṃ. AnSS, BI, GOLS: víśvāsāṃ. }

Verse: 192 
Sentence: 1    
atʰainān adbʰiḥ prokṣati <rakṣohaṇo valagahanaḥ prokṣāmi vaiṣṇavān> iti sarvān evānupūrvam
Sentence: 3    
atʰaiṣv apo 'vanayati <rakṣohaṇo valagahane 'vanayāmi vaiṣṇavān> iti sarveṣv evānupūrvam
Sentence: 4    
atʰaiṣu yavān praskandayati <yavo 'si yavayāsmad dveṣo yavayārātīs> \ iti sarveṣv evānupūrvam
Sentence: 5    
atʰainān barhiṣāvastr̥ṇāti <rakṣohaṇo valagahano 'vastr̥ṇāmi vaiṣṇavān> iti sarvān evānupūrvam
Sentence: 7    
atʰainān hiraṇyam antardʰāya sruvāhutyābʰijuhoti <rakṣohaṇo valagahano 'bʰijuhomi vaiṣṇavān svāhā> \ iti sarvān evānupūrvam
Sentence: 8    
atʰāsyaite pʰalake dīrgʰasome saṃtr̥ṇṇe bʰavato 'saṃtr̥ṇṇe ekāhe
Sentence: 9    
te sam̐spr̥ṣṭe upadadʰāti <rakṣohaṇau valagahanāv upadadʰāmi vaiṣṇavī> iti \
Sentence: 10    
atʰaine śaṅkubʰiḥ pariṇihanti dvābʰyāṃ purastād dvābʰyāṃ paścād dvābʰyām abʰito 'navasarpaṇāya \
Sentence: 12    
atʰaine pradakṣiṇaṃ purīṣeṇa paryūhati <rakṣohaṇau valagahanau paryūhāmi vaiṣṇavī> iti \
Sentence: 13    
atʰaine barhiṣā paristr̥ṇāti <rakṣohaṇau valagahanau pariṣtr̥ṇāmi vaiṣṇavī> iti \
Sentence: 14    
atʰaine abʰimr̥śati <rakṣohaṇau valagahanau vaiṣṇavī> iti \
Sentence: 15    
atʰaitac carma pʰalakayoḥ prācīnagrīvam uttaralomopastr̥ṇāti <yajña pratitiṣṭha> \ iti tūṣṇīṃ
Sentence: 17    
tiraścarman pʰalake grāvṇodvādayati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.