TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 131
Paragraph: 29
Verse: 192
Sentence: 18
<br̥hann
asi
br̥hadgrāvā
br̥hatīm
indrāya
vācaṃ
vada>
\
iti
nīḍa
etac
carmotsādayati
Verse: 193
Sentence: 1
grāvasu
grāvāṇam
apyarjati
\
atʰa
dakṣiṇasya
havirdʰānasyāgreṇopastambʰanaṃ
barhirmuṣṭim
upanibadʰnāti
stotrebʰyas
\
Sentence: 2
atʰa
yācati
spʰyam
udapātraṃ
cātvālātpurīṣam̐
sikatā
iti
\
Sentence: 3
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
Sentence: 4
āgnīdʰraṃ
drutvā
spʰyenoddʰatyāvokṣya
cātvālātpurīṣam̐
sikatā
iti
nivapati
<vibʰūr
asi
pravāhaṇas>
\
<raudreṇānīkena
pāhi
māgne>
<pipr̥hi
mā>
<mā
mā
him̐sīs>
\
iti
Sentence: 6
taṃ
parimaṇḍalaṃ
dʰiṣṇiyaṃ
karoti
\
Sentence: 7
atʰainam̐
sikatābʰir
ābʰrāśinaṃ
karoti
\
atʰāntaḥsadasaṃ
dʰiṣṇiyān
nivapati
hotuḥ
pratʰamam
\
<vahnir
asi
havyavāhanas>
\
iti
Sentence: 9
<śvātro
'si
pracetās>
\
iti
dakṣiṇato
maitrāvaruṇasya
<tutʰo
'si
viśvavedās>
\
ity
uttarato
brāhmaṇāccʰam̐sinas
\
Sentence: 10
<uśig
asi
kavis>
\
ity
uttarataḥ
potus
\
Sentence: 11
<aṅgʰārir
asi
bambʰāris>
\
ity
uttarato
neṣṭus
\
<avasyur
asi
duvasvān>
ity
uttarato
'ccʰāvākasya
\
Sentence: 12
atʰa
dakṣiṇe
vedyante
mārjālīyaṃ
dʰiṣṇiyaṃ
nivapati
<śundʰyūr
asi
mārjālīyas>
\
iti
Sentence: 13
sarveṣv
eva
raudram
anuvartayati
\
Sentence: 14
āgnīdʰre
'ntato
nivapaty
{
F
udaksam̐stʰatāyā}
{
BI
udaksam̐stʰātāyā}
iti
\
aṣṭau
nyavāpsīd
iti
\
Sentence: 15
atʰāṣṭāv
anudiśati
<samrāḍ
asi
kr̥śānus>
\
ity
āhavanīyam
upatiṣṭhate
Sentence: 16
<pariṣadyo
'si
pavamānas>
\
ity
āstāvam
\
<pratakvāsi
nabʰasvān>
iti
cātvālam
Sentence: 17
<asaṃmr̥ṣṭo
'si
havyasūdas>
\
iti
paśuśrapaṇam
atʰa
sadaso
dvāri
tiṣṭhann
audumbarīm
upatiṣṭhate
\
<r̥tadʰāmāsi
suvarjyotis>
\
iti
Verse: 194
Sentence: 1
<brahmajyotir
asi
suvardʰāma>
\
iti
brahmasadanam
atʰātraiva
tiṣṭhan
gārhapatyam
upatiṣṭhate
\
<ajo
'sy
ekapād>
iti
\
Sentence: 2
<ahir
asi
budʰniyas>
\
iti
yaṃ
prahāsyanto
bʰavanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.