TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 131
Previous part

Paragraph: 29 
Verse: 192 
Sentence: 18    <br̥hann asi br̥hadgrāvā br̥hatīm indrāya vācaṃ vada> \ iti
   
nīḍa etac carmotsādayati

Verse: 193 
Sentence: 1    
grāvasu grāvāṇam apyarjati \
   
atʰa dakṣiṇasya havirdʰānasyāgreṇopastambʰanaṃ barhirmuṣṭim upanibadʰnāti stotrebʰyas \
Sentence: 2    
atʰa yācati spʰyam udapātraṃ cātvālātpurīṣam̐ sikatā iti \
Sentence: 3    
etat samādāyāha \ <ehi yajamāna> \ iti \
Sentence: 4    
āgnīdʰraṃ drutvā spʰyenoddʰatyāvokṣya cātvālātpurīṣam̐ sikatā iti nivapati <vibʰūr asi pravāhaṇas> \ <raudreṇānīkena pāhi māgne> <pipr̥hi mā> <mā him̐sīs> \ iti
Sentence: 6    
taṃ parimaṇḍalaṃ dʰiṣṇiyaṃ karoti \
Sentence: 7    
atʰainam̐ sikatābʰir ābʰrāśinaṃ karoti \
   
atʰāntaḥsadasaṃ dʰiṣṇiyān nivapati hotuḥ pratʰamam \ <vahnir asi havyavāhanas> \ iti
Sentence: 9    
<śvātro 'si pracetās> \ iti dakṣiṇato maitrāvaruṇasya
   
<tutʰo 'si viśvavedās> \ ity uttarato brāhmaṇāccʰam̐sinas \
Sentence: 10    
<uśig asi kavis> \ ity uttarataḥ potus \
Sentence: 11    
<aṅgʰārir asi bambʰāris> \ ity uttarato neṣṭus \
   
<avasyur asi duvasvān> ity uttarato 'ccʰāvākasya \
Sentence: 12    
atʰa dakṣiṇe vedyante mārjālīyaṃ dʰiṣṇiyaṃ nivapati <śundʰyūr asi mārjālīyas> \ iti
Sentence: 13    
sarveṣv eva raudram anuvartayati \
Sentence: 14    
āgnīdʰre 'ntato nivapaty {F udaksam̐stʰatāyā} {BI udaksam̐stʰātāyā} iti \
   
aṣṭau nyavāpsīd iti \
Sentence: 15    
atʰāṣṭāv anudiśati
   
<samrāḍ asi kr̥śānus> \ ity āhavanīyam upatiṣṭhate
Sentence: 16    
<pariṣadyo 'si pavamānas> \ ity āstāvam \
   
<pratakvāsi nabʰasvān> iti cātvālam
Sentence: 17    
<asaṃmr̥ṣṭo 'si havyasūdas> \ iti paśuśrapaṇam
   
atʰa sadaso dvāri tiṣṭhann audumbarīm upatiṣṭhate \ <r̥tadʰāmāsi suvarjyotis> \ iti

Verse: 194 
Sentence: 1    
<brahmajyotir asi suvardʰāma> \ iti brahmasadanam
   
atʰātraiva tiṣṭhan gārhapatyam upatiṣṭhate \ <ajo 'sy ekapād> iti \
Sentence: 2    
<ahir asi budʰniyas> \ iti yaṃ prahāsyanto bʰavanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.