TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 132
Previous part

Paragraph: 30 
Verse: 194 
Sentence: 4    atʰātraiva tiṣṭhan saṃpraiṣam āha <str̥ṇīta barhiḥ pra vrataṃ yaccʰata samapivratān hvayadʰvam āstāvaṃ bahulam̐ str̥ṇīta sadohavirdʰāne bahule str̥ṇītonnetar grāvṇo vāyavyāni droṇakalaśe daśapavitre samavadʰāya patnīśāle sam̐sādayāgnīd ājyam adʰiśraya pratiprastʰātaḥ srucaḥ saṃmr̥ḍḍhy ājyenodehi pr̥ṣadājyāya dadʰyāhara> \ iti
Sentence: 8    
yatʰāsaṃpraiṣaṃ te kurvanti \
Sentence: 9    
atʰa dakṣiṇe vedyante barhirmuṣṭim̐ str̥ṇāti <devabarhis> \ <ūrṇāmradasaṃ tvā str̥ṇāmi svāsastʰaṃ devebʰyas> \ iti
Sentence: 10    
tāṃ bahulāṃ purastāt pratyañca str̥ṇanto yanti \
Sentence: 11    
atʰāntaḥśālaṃ pr̥ṣadājyavantyājyāni gr̥hītvā parikarmibʰya utpradāya brahmaṇe rājānam utprayaccʰati
Sentence: 12    
taṃ brahmādāyottaratas tiṣṭhati \
Sentence: 13    
uttaratas tiṣṭhann agnim anvānayati \ <ud agne tiṣṭhānu mānudehi viśvair devair yajñiyaiḥ saṃvidānaḥ /> <suvarge loke yajamānam̐ hi dʰehi māsyai hāstʰā āhutyai yām upemas> \ iti \
Sentence: 15    
atʰābʰyādadʰātīdʰmaṃ praṇayanīyam
Sentence: 16    
upopayamanīḥ kalpayanti cātvālāt
Sentence: 17    
samanvārabdʰeṣv apivrateṣu saṃpraccʰanneṣu gārhapatya ājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvā śālāmukʰīye vaisarjanāni juhoti <tvam̐ soma tanūkr̥dbʰyo dveṣobʰyo 'nyakr̥tebʰya uru yantāsi varūtʰam̐ svāhā> \ iti

Verse: 195 
Sentence: 3    
sruveṇāptuṃ praskandayati <juṣāṇo aptur ājyasya vetu svāhā> \ iti \
Sentence: 4    
aparaṃ caturgr̥hītaṃ gr̥hītvā saṃpraiṣam āha \ <agnīṣomābʰyāṃ praṇīyamānābʰyām anubrūhi> \ iti
Sentence: 5    
trir uktāyām udyaccʰante
   
hotur vaśaṃ yanti \
   
atʰa vai bʰavati
Sentence: 6    
<prāñcam agniṃ praharanty ut patnīm ānayanty anv anām̐si pravartayanti> \ iti
Sentence: 7    
yad asyātra śastraṃ bʰavati pūrvaṃ tenāgnim anvavasyanti \
   
atʰāgnipratʰamāḥ pratipadyante 'nvagrājñā cājyaiś cānvaggrāvṇo vāyavyāni
Sentence: 9    
pūrvayā dvāropaniṣkrāmanti \ <ayaṃ no agnir varivaḥ kr̥ṇotv ayaṃ mr̥dʰaḥ pura etu prabʰindan /> <ayaṃ śatrūñ jayatu jarhr̥ṣāṇo 'yaṃ vājaṃ jayatu vājasātau> \ iti \
Sentence: 11    
uttareṇa sadaḥ parītyāgnīdʰāgāre 'gniṃ nidʰāya nayavatyarcāgnīdʰre juhoti \ <agne naya supatʰā rāye asmān> <viśvāni deva vayunāni vidvān /> <yuyodʰy asmaj juhurāṇam enas> \ <bʰūyiṣṭhāṃ te namauktiṃ vidʰema svāhā> \ iti \
Sentence: 14    
atraivaitad grāvovāyavyam̐ samupasādyopātiyanti rājñā cājyaiś ca \
Sentence: 15    
āhavanīye sruvāhutiṃ juhoti \ <uru viṣṇo vikramasvoru kṣayāya naḥ kr̥dʰi /> <gʰr̥taṃ gʰr̥tayone piba prapra yajñapatiṃ tira svāhā> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.