TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 132
Paragraph: 30
Verse: 194
Sentence: 4
atʰātraiva
tiṣṭhan
saṃpraiṣam
āha
<str̥ṇīta
barhiḥ
pra
vrataṃ
yaccʰata
samapivratān
hvayadʰvam
āstāvaṃ
bahulam̐
str̥ṇīta
sadohavirdʰāne
bahule
str̥ṇītonnetar
grāvṇo
vāyavyāni
droṇakalaśe
daśapavitre
samavadʰāya
patnīśāle
sam̐sādayāgnīd
ājyam
adʰiśraya
pratiprastʰātaḥ
srucaḥ
saṃmr̥ḍḍhy
ājyenodehi
pr̥ṣadājyāya
dadʰyāhara>
\
iti
Sentence: 8
yatʰāsaṃpraiṣaṃ
te
kurvanti
\
Sentence: 9
atʰa
dakṣiṇe
vedyante
barhirmuṣṭim̐
str̥ṇāti
<devabarhis>
\
<ūrṇāmradasaṃ
tvā
str̥ṇāmi
svāsastʰaṃ
devebʰyas>
\
iti
Sentence: 10
tāṃ
bahulāṃ
purastāt
pratyañca
str̥ṇanto
yanti
\
Sentence: 11
atʰāntaḥśālaṃ
pr̥ṣadājyavantyājyāni
gr̥hītvā
parikarmibʰya
utpradāya
brahmaṇe
rājānam
utprayaccʰati
Sentence: 12
taṃ
brahmādāyottaratas
tiṣṭhati
\
Sentence: 13
uttaratas
tiṣṭhann
agnim
anvānayati
\
<ud
agne
tiṣṭhānu
mānudehi
viśvair
devair
yajñiyaiḥ
saṃvidānaḥ
/>
<suvarge
loke
yajamānam̐
hi
dʰehi
māsyai
hāstʰā
āhutyai
yām
upemas>
\
iti
\
Sentence: 15
atʰābʰyādadʰātīdʰmaṃ
praṇayanīyam
Sentence: 16
upopayamanīḥ
kalpayanti
cātvālāt
Sentence: 17
samanvārabdʰeṣv
apivrateṣu
saṃpraccʰanneṣu
gārhapatya
ājyaṃ
vilāpyotpūya
sruci
caturgr̥hītaṃ
gr̥hītvā
śālāmukʰīye
vaisarjanāni
juhoti
<tvam̐
soma
tanūkr̥dbʰyo
dveṣobʰyo
'nyakr̥tebʰya
uru
yantāsi
varūtʰam̐
svāhā>
\
iti
Verse: 195
Sentence: 3
sruveṇāptuṃ
praskandayati
<juṣāṇo
aptur
ājyasya
vetu
svāhā>
\
iti
\
Sentence: 4
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
saṃpraiṣam
āha
\
<agnīṣomābʰyāṃ
praṇīyamānābʰyām
anubrūhi>
\
iti
Sentence: 5
trir
uktāyām
udyaccʰante
hotur
vaśaṃ
yanti
\
atʰa
vai
bʰavati
Sentence: 6
<prāñcam
agniṃ
praharanty
ut
patnīm
ānayanty
anv
anām̐si
pravartayanti>
\
iti
Sentence: 7
yad
asyātra
śastraṃ
bʰavati
pūrvaṃ
tenāgnim
anvavasyanti
\
atʰāgnipratʰamāḥ
pratipadyante
'nvagrājñā
cājyaiś
cānvaggrāvṇo
vāyavyāni
Sentence: 9
pūrvayā
dvāropaniṣkrāmanti
\
<ayaṃ
no
agnir
varivaḥ
kr̥ṇotv
ayaṃ
mr̥dʰaḥ
pura
etu
prabʰindan
/>
<ayaṃ
śatrūñ
jayatu
jarhr̥ṣāṇo
'yaṃ
vājaṃ
jayatu
vājasātau>
\
iti
\
Sentence: 11
uttareṇa
sadaḥ
parītyāgnīdʰāgāre
'gniṃ
nidʰāya
nayavatyarcāgnīdʰre
juhoti
\
<agne
naya
supatʰā
rāye
asmān>
<viśvāni
deva
vayunāni
vidvān
/>
<yuyodʰy
asmaj
juhurāṇam
enas>
\
<bʰūyiṣṭhāṃ
te
namauktiṃ
vidʰema
svāhā>
\
iti
\
Sentence: 14
atraivaitad
grāvovāyavyam̐
samupasādyopātiyanti
rājñā
cājyaiś
ca
\
Sentence: 15
āhavanīye
sruvāhutiṃ
juhoti
\
<uru
viṣṇo
vikramasvoru
kṣayāya
naḥ
kr̥dʰi
/>
<gʰr̥taṃ
gʰr̥tayone
piba
prapra
yajñapatiṃ
tira
svāhā>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.