TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 133
Previous part

Paragraph: 31 
Verse: 196 
Sentence: 3    atʰa prokṣaṇībʰir upottiṣṭhati \
   
idʰmaṃ prokṣati
   
vediṃ prokṣati
Sentence: 4    
barhiḥ prokṣati
   
barhirāsannaṃ prokṣyopaninīya purastād āśvavālaṃ prastaraṃ gr̥hṇāti
Sentence: 5    
pañcavidʰaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abʰisr̥pya kārṣmaryamayān paridʰīn paridadʰāti \
Sentence: 6    
ūrdʰve samidʰāv ādadʰāti \
   
aikṣavī vidʰr̥tī tiraścī sādayati
Sentence: 7    
vidʰr̥tyor āśvavālaṃ prastaram \
   
prastare juhūm \
Sentence: 8    
barhiṣītarās \
   
<etā asadan> \ iti samabʰimr̥śyātʰāpa upaspr̥śya brahmaṇo rājānam ādāya pūrvayā dvārā havirdʰānaṃ prapādayati <somo jigāti gātuvid devānām eti niṣkr̥tam r̥tasya yonim āsadam> iti \
Sentence: 10    
atʰa dakṣiṇasya havirdʰānasya nīḍe kr̥ṣṇājinam āstr̥ṇāti \ <adityāḥ sado 'si> \ iti \
Sentence: 11    
<adityāḥ sada āsīda> \ iti kr̥ṣṇājine rājānam
Sentence: 12    
atʰainaṃ devatābʰyaḥ saṃprayaccʰati \ <eṣa vo deva savatitaḥ somas tam̐ rakṣadʰvaṃ vo dabʰat> \ iti
Sentence: 14    
saṃpradāyopatiṣṭhate \ < {F etat}* {TSw etáṃ} {TSgols etát} {BI etat} tvam̐ soma devo devān upāgā idam ahaṃ manuṣyo manuṣyān saha prajayā saha rāyas poṣeṇa> \ iti
Sentence: 14Fn77       
{FN @TS.1.3.4.2.i. Weber: etáṃ. BI, AnSS, GOLS: etát. }
Sentence: 15    
<namo devebʰyas> \ iti prāñcam añjaliṃ karoti
Sentence: 16    
<svadʰā pitr̥bʰyas> \ iti dakṣiṇā nyacati \
Sentence: 17    
atʰopaniṣkrāmati \ <idam ahaṃ nir varuṇasya pāśāt> \ iti \
   
atʰāhavanīyam upatiṣṭhate < {F suvar abʰivikʰyeṣaṃ}* {TSw súvar abʰí kʰyeṣaṃ} {TSgols súvar abʰí kʰyeṣaṃ} {BI suvaribʰivikʰyeṣaṃ} vaiśvānaraṃ jyotis> \ iti \
Sentence: 17Fn78       
{FN emended. Ed: suvaribʰivikʰyeṣaṃ. see @TS.1.3.4.2.l. }
Sentence: 18    
atʰa yajamānam avāntaradīkṣāṃ visarjayati \ <agne vratapate tvaṃ vratānāṃ vratapatir asi> <yā mama tanūs tvayy abʰūd iyam̐ mayi tava tanūr mayy abʰūd eṣā tvyayi> <yatʰāyatʰaṃ nau vratapate vratinor vratāni> \ iti \
Sentence: 21    
atʰainam̐ sam̐śāsti <srasnīṣva mekʰalāṃ pra muṣṭī sāraya maitrāvaruṇāya daṇḍaṃ prayaccʰa yajamāna iti tvācakṣatāṃ nāmagrāhaṃ te pitr̥bʰiḥ pitāmahaiḥ prapitāmahaiḥ putraiḥ pautraiḥ subrahmaṇyaḥ subrahmaṇyām āhvayatu> \ iti

Verse: 197 
Sentence: 3    
sa evam evaitat sarvaṃ karoti \
Sentence: 4    
atʰa yūpāhutim̐ hutvā yūpaṃ yajuṣā karoti
Sentence: 5    
yūpāvaṭaṃ yajuṣā karoti
   
tad etad yūpāvaṭāntam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.