TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 133
Paragraph: 31
Verse: 196
Sentence: 3
atʰa
prokṣaṇībʰir
upottiṣṭhati
\
idʰmaṃ
prokṣati
vediṃ
prokṣati
Sentence: 4
barhiḥ
prokṣati
barhirāsannaṃ
prokṣyopaninīya
purastād
āśvavālaṃ
prastaraṃ
gr̥hṇāti
Sentence: 5
pañcavidʰaṃ
barhi
stīrtvā
prastarapāṇiḥ
prāṅ
abʰisr̥pya
kārṣmaryamayān
paridʰīn
paridadʰāti
\
Sentence: 6
ūrdʰve
samidʰāv
ādadʰāti
\
aikṣavī
vidʰr̥tī
tiraścī
sādayati
Sentence: 7
vidʰr̥tyor
āśvavālaṃ
prastaram
\
prastare
juhūm
\
Sentence: 8
barhiṣītarās
\
<etā
asadan>
\
iti
samabʰimr̥śyātʰāpa
upaspr̥śya
brahmaṇo
rājānam
ādāya
pūrvayā
dvārā
havirdʰānaṃ
prapādayati
<somo
jigāti
gātuvid
devānām
eti
niṣkr̥tam
r̥tasya
yonim
āsadam>
iti
\
Sentence: 10
atʰa
dakṣiṇasya
havirdʰānasya
nīḍe
kr̥ṣṇājinam
āstr̥ṇāti
\
<adityāḥ
sado
'si>
\
iti
\
Sentence: 11
<adityāḥ
sada
āsīda>
\
iti
kr̥ṣṇājine
rājānam
Sentence: 12
atʰainaṃ
devatābʰyaḥ
saṃprayaccʰati
\
<eṣa
vo
deva
savatitaḥ
somas
tam̐
rakṣadʰvaṃ
mā
vo
dabʰat>
\
iti
Sentence: 14
saṃpradāyopatiṣṭhate
\ < {
F
etat}
*
{
TSw
etáṃ}
{
TSgols
etát}
{
BI
etat}
tvam̐
soma
devo
devān
upāgā
idam
ahaṃ
manuṣyo
manuṣyān
saha
prajayā
saha
rāyas
poṣeṇa>
\
iti
Sentence: 14Fn77
{FN
@TS.1.3.4.2.i
.
Weber
:
etáṃ
.
BI
,
AnSS
,
GOLS
:
etát
. }
Sentence: 15
<namo
devebʰyas>
\
iti
prāñcam
añjaliṃ
karoti
Sentence: 16
<svadʰā
pitr̥bʰyas>
\
iti
dakṣiṇā
nyacati
\
Sentence: 17
atʰopaniṣkrāmati
\
<idam
ahaṃ
nir
varuṇasya
pāśāt>
\
iti
\
atʰāhavanīyam
upatiṣṭhate
< {
F
suvar
abʰivikʰyeṣaṃ}
*
{
TSw
súvar
abʰí
ví
kʰyeṣaṃ}
{
TSgols
súvar
abʰí
ví
kʰyeṣaṃ}
{
BI
suvaribʰivikʰyeṣaṃ}
vaiśvānaraṃ
jyotis>
\
iti
\
Sentence: 17Fn78
{FN
emended
.
Ed
:
suvaribʰivikʰyeṣaṃ
.
see
@TS.1.3.4.2.l
. }
Sentence: 18
atʰa
yajamānam
avāntaradīkṣāṃ
visarjayati
\
<agne
vratapate
tvaṃ
vratānāṃ
vratapatir
asi>
<yā
mama
tanūs
tvayy
abʰūd
iyam̐
sā
mayi
yā
tava
tanūr
mayy
abʰūd
eṣā
sā
tvyayi>
<yatʰāyatʰaṃ
nau
vratapate
vratinor
vratāni>
\
iti
\
Sentence: 21
atʰainam̐
sam̐śāsti
<srasnīṣva
mekʰalāṃ
pra
muṣṭī
sāraya
maitrāvaruṇāya
daṇḍaṃ
prayaccʰa
yajamāna
iti
tvācakṣatāṃ
nāmagrāhaṃ
te
pitr̥bʰiḥ
pitāmahaiḥ
prapitāmahaiḥ
putraiḥ
pautraiḥ
subrahmaṇyaḥ
subrahmaṇyām
āhvayatu>
\
iti
Verse: 197
Sentence: 3
sa
evam
evaitat
sarvaṃ
karoti
\
Sentence: 4
atʰa
yūpāhutim̐
hutvā
yūpaṃ
yajuṣā
karoti
Sentence: 5
yūpāvaṭaṃ
yajuṣā
karoti
tad
etad
yūpāvaṭāntam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.