TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 134
Previous part

Paragraph: 32 
Verse: 197 
Sentence: 6    atʰa yūpasyāvr̥tā yūpam uccʰrayati
   
svarvantaṃ yūpam utsr̥jyāgnīṣomīyaṃ paśum upākaroti
Sentence: 7    
tasya prasiddʰaṃ vapayā caritvā vapāśrapaṇī anuprahr̥tya samutkramya cātvāle mārjayante \
Sentence: 8    
atʰa yo vīḍitaḥ kumbʰas taṃ yācati
Sentence: 9    
tam ādāyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti
Sentence: 10    
nāntam ā vahantīratyeti
   
na stʰāvarāṇāṃ gr̥hṇāti
Sentence: 11    
pratīpaṃ tiṣṭhan gr̥hṇāti
   
cʰāyāyai cātapataś ca saṃdʰau gr̥hṇāti <haviṣmatīr imā āpo haviṣmān devo adʰvaro haviṣmām̐ āvivāsati haviṣmām̐ astu sūryas> \ iti \
Sentence: 13    
atʰainā ādāya pradakṣiṇam āvr̥tya savye 'm̐se nidʰāyaitenaiva yatʰetam etyottareṇāgnīdʰrīyaṃ parītyottareṇa sadaḥ parītya pūrvayā dvārā śālāṃ prapādya jagʰanena gārhapatyam aupasadāyāṃ vedyām̐ sam̐spr̥ṣṭāḥ sādayati \ <agner vo 'pannagr̥hasya sadasi sādayāmi> <sumnāya sumninīḥ sumne dʰatta> \ iti \
Sentence: 17    
atʰa paśupuroḍāśaṃ nirvapati \
Sentence: 18    
iḍāntaḥ paśupuroḍāśaḥ saṃtiṣṭhate
   
patnīsaṃyājāntaḥ paśus \
Sentence: 19    
hr̥dayaśūlānta ity eke //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.