TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 134
Paragraph: 32
Verse: 197
Sentence: 6
atʰa
yūpasyāvr̥tā
yūpam
uccʰrayati
svarvantaṃ
yūpam
utsr̥jyāgnīṣomīyaṃ
paśum
upākaroti
Sentence: 7
tasya
prasiddʰaṃ
vapayā
caritvā
vapāśrapaṇī
anuprahr̥tya
samutkramya
cātvāle
mārjayante
\
Sentence: 8
atʰa
yo
vīḍitaḥ
kumbʰas
taṃ
yācati
Sentence: 9
tam
ādāyāntareṇa
cātvālotkarāv
udaṅṅ
upaniṣkramya
yatrāpas
tad
yanti
Sentence: 10
nāntam
ā
vahantīratyeti
na
stʰāvarāṇāṃ
gr̥hṇāti
Sentence: 11
pratīpaṃ
tiṣṭhan
gr̥hṇāti
cʰāyāyai
cātapataś
ca
saṃdʰau
gr̥hṇāti
<haviṣmatīr
imā
āpo
haviṣmān
devo
adʰvaro
haviṣmām̐
āvivāsati
haviṣmām̐
astu
sūryas>
\
iti
\
Sentence: 13
atʰainā
ādāya
pradakṣiṇam
āvr̥tya
savye
'm̐se
nidʰāyaitenaiva
yatʰetam
etyottareṇāgnīdʰrīyaṃ
parītyottareṇa
sadaḥ
parītya
pūrvayā
dvārā
śālāṃ
prapādya
jagʰanena
gārhapatyam
aupasadāyāṃ
vedyām̐
sam̐spr̥ṣṭāḥ
sādayati
\
<agner
vo
'pannagr̥hasya
sadasi
sādayāmi>
<sumnāya
sumninīḥ
sumne
mā
dʰatta>
\
iti
\
Sentence: 17
atʰa
paśupuroḍāśaṃ
nirvapati
\
Sentence: 18
iḍāntaḥ
paśupuroḍāśaḥ
saṃtiṣṭhate
patnīsaṃyājāntaḥ
paśus
\
Sentence: 19
hr̥dayaśūlānta
ity
eke
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.