TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 135
Paragraph: 33
Verse: 198
Sentence: 1
atʰa
vasatīvarīḥ
parihariṣyann
āha
<vyapakrāmata
mā
vo
'bʰiparihāriṣam>
iti
Sentence: 2
yajamānāyatane
yajamāna
upaviśati
Sentence: 3
jagʰanena
gārhapatyaṃ
patnī
\
atʰainā
ādāya
dakṣiṇayā
dvāropanirhr̥tya
savye
'm̐se
nidʰāya
dakṣiṇena
sadaḥ
parītya
dakṣiṇena
mārjālīyaṃ
dʰiṣṇiyaṃ
paryāhr̥tya
dakṣiṇato
yūpena
sam̐spr̥ṣṭāḥ
sādayati
\
<indrāgniyor
bʰāgadʰeyī
stʰa>
\
iti
\
Sentence: 6
atʰainā
{
F
ādāyodaṅṅ}
*
{
BI
ādayodaṅṅ}
āvr̥tya
dakṣiṇe
'm̐se
nidʰāyaitenaiva
yatʰetam
etya
jagʰanena
gārhapatyam
aupasadāyāṃ
vedyām̐
sam̐spr̥ṣṭāḥ
sādayati
<mitrāvaruṇayor
bʰāgadʰeyī
stʰa>
\
iti
\
Sentence: 6Fn79
{FN
emended
.
Ed
:
ādayodaṅṅ
. }
Sentence: 8
atʰainā
ādāya
pūrvayā
dvāropanirhr̥tya
dakṣiṇa
evām̐se
nidʰāyottareṇa
sadaḥ
parītyottareṇāgnīdʰrīyaṃ
dʰiṣṇiyaṃ
paryāhr̥tyottarato
yūpena
sam̐spr̥ṣṭāḥ
sādayati
<viśveṣāṃ
devānāṃ
bʰāgadʰeyī
stʰa>
\
iti
\
Sentence: 11
atʰainā
ādāya
pradakṣiṇam
āvr̥tya
savye
'm̐se
nidʰāyaitenaiva
yatʰetam
etya
jagʰanenāgnīdʰrīyaṃ
dʰiṣṇiyam̐
sam̐spr̥ṣṭāḥ
sādayati
<yajñe
jāgr̥ta>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.