TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 135
Previous part

Paragraph: 33 
Verse: 198 
Sentence: 1    atʰa vasatīvarīḥ parihariṣyann āha <vyapakrāmata vo 'bʰiparihāriṣam> iti
Sentence: 2    
yajamānāyatane yajamāna upaviśati
Sentence: 3    
jagʰanena gārhapatyaṃ patnī \
   
atʰainā ādāya dakṣiṇayā dvāropanirhr̥tya savye 'm̐se nidʰāya dakṣiṇena sadaḥ parītya dakṣiṇena mārjālīyaṃ dʰiṣṇiyaṃ paryāhr̥tya dakṣiṇato yūpena sam̐spr̥ṣṭāḥ sādayati \ <indrāgniyor bʰāgadʰeyī stʰa> \ iti \
Sentence: 6    
atʰainā {F ādāyodaṅṅ}* {BI ādayodaṅṅ} āvr̥tya dakṣiṇe 'm̐se nidʰāyaitenaiva yatʰetam etya jagʰanena gārhapatyam aupasadāyāṃ vedyām̐ sam̐spr̥ṣṭāḥ sādayati <mitrāvaruṇayor bʰāgadʰeyī stʰa> \ iti \
Sentence: 6Fn79       
{FN emended. Ed: ādayodaṅṅ. }
Sentence: 8    
atʰainā ādāya pūrvayā dvāropanirhr̥tya dakṣiṇa evām̐se nidʰāyottareṇa sadaḥ parītyottareṇāgnīdʰrīyaṃ dʰiṣṇiyaṃ paryāhr̥tyottarato yūpena sam̐spr̥ṣṭāḥ sādayati <viśveṣāṃ devānāṃ bʰāgadʰeyī stʰa> \ iti \
Sentence: 11    
atʰainā ādāya pradakṣiṇam āvr̥tya savye 'm̐se nidʰāyaitenaiva yatʰetam etya jagʰanenāgnīdʰrīyaṃ dʰiṣṇiyam̐ sam̐spr̥ṣṭāḥ sādayati <yajñe jāgr̥ta> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.