TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 136
Paragraph: 34
Verse: 198
Sentence: 15
atʰa
payām̐si
viśāsti
<yā
samrāḍdʰuk
tasyai
dadʰigʰarmāya
dadʰi
kuruta>
<yā
yajamānasya
tasyā
āmikṣāyai>
<yā
patnyai
tasyā
āśire>
<payaś
ca
saktūm̐ś
ca
kuruta>
<śr̥tātaṅkyam
ādityagrahāya
dadʰi
kuruta>
<puroḍāśīyāni
piṣṭāni
kuruta>
<dʰānā
hāriyojanīḥ
kuruta>
<caturo
'mbʰr̥ṇām̐s
trīn
udacanānayuja
ekadʰanām̐s
tryavamān
ekādaśaparamām̐ś
catasro
raśanāś
catasro
vapāśrapaṇīr
dvayam
idʰmābarhir
audumbarān
mahāparidʰīn
kuruta>
<subrahmaṇyaḥ
subrahmaṇyām
āhvayatu>
\
iti
Verse: 199
Sentence: 3
yatʰāsaṃpraiṣaṃ
te
kurvanti
\
atʰaitān
ambʰr̥ṇān
āyātayati
\
uttarasya
havirdʰānasya
nīḍa
ādʰavanīyam
\
Sentence: 4
prauge
pūtabʰr̥tam
\
tayoḥ
samāna
udacanas
\
Sentence: 5
āgnīdʰra
ekam̐
sodacanam
\
mārjālīya
ekam̐
sodacanam
āgnīdʰra
etām̐
rātriṃ
yajamānaḥ
saṃviśati
Sentence: 6
havirdʰāne
rājānaṃ
gopāyanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.