TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 136
Previous part

Paragraph: 34 
Verse: 198 
Sentence: 15    atʰa payām̐si viśāsti <yā samrāḍdʰuk tasyai dadʰigʰarmāya dadʰi kuruta> <yā yajamānasya tasyā āmikṣāyai> <yā patnyai tasyā āśire> <payaś ca saktūm̐ś ca kuruta> <śr̥tātaṅkyam ādityagrahāya dadʰi kuruta> <puroḍāśīyāni piṣṭāni kuruta> <dʰānā hāriyojanīḥ kuruta> <caturo 'mbʰr̥ṇām̐s trīn udacanānayuja ekadʰanām̐s tryavamān ekādaśaparamām̐ś catasro raśanāś catasro vapāśrapaṇīr dvayam idʰmābarhir audumbarān mahāparidʰīn kuruta> <subrahmaṇyaḥ subrahmaṇyām āhvayatu> \ iti

Verse: 199 
Sentence: 3    
yatʰāsaṃpraiṣaṃ te kurvanti \
   
atʰaitān ambʰr̥ṇān āyātayati \
   
uttarasya havirdʰānasya nīḍa ādʰavanīyam \
Sentence: 4    
prauge pūtabʰr̥tam \
   
tayoḥ samāna udacanas \
Sentence: 5    
āgnīdʰra ekam̐ sodacanam \
   
mārjālīya ekam̐ sodacanam
   
āgnīdʰra etām̐ rātriṃ yajamānaḥ saṃviśati
Sentence: 6    
havirdʰāne rājānaṃ gopāyanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.