TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 137
Previous part

Chapter: 7 

Paragraph: 1 
Verse: 200 
Sentence: 1    atʰāto mahārātra eva budʰyante
   
saṃbodʰayanty etān r̥tvijo 'dʰvaryum̐ hotāraṃ brahmāṇam udgātāraṃ pratiprastʰātāraṃ prastotāraṃ praśāstāraṃ brāhmaṇāccʰam̐sinam accʰāvākaṃ neṣṭāraṃ potāram̐ sadasyam unnetāram āgnīdʰraṃ grāvastutam̐ subrahmaṇyaṃ pratihartāraṃ ye cānye parikarmiṇo bʰavanti
Sentence: 5    
te hastapādān prakṣālyāgnīdʰre yajamānam upasaṃgaccʰante \
Sentence: 6    
atʰādʰvaryur hastau saṃmr̥śate <karmaṇe vāṃ devebʰyaḥ śakeyam> iti \
   
atʰātraiva tiṣṭhan {F saṃpraiṣam}* {BI saṃpaiṣam} āha \ <unnetar grāvṇo vāyavyāni droṇakalaśe daśāpavitre samavadʰāya dakṣiṇasya havirdʰānasya puro 'kṣam̐ sam̐sādaya> \ <agnīd ājyam adʰiśraya> <pratiprastʰātaḥ srucaḥ saṃmr̥ḍḍhy ājyenodehi pr̥ṣadājyāya dadʰy āhara> \ iti
Sentence: 6Fn80       
{FN emended. Ed: saṃpaiṣam. }
Sentence: 10    
yatʰāsaṃpraiṣaṃ te kurvanti \
   
atʰādʰvaryur āgneyyarcāgnīdʰram abʰimr̥śati \ <agnir mūrdʰā divas> \ iti
Sentence: 11    
vaiṣṇavyā havirdʰānam \ <viṣṇo tvaṃ no antamas> \ iti \
Sentence: 12    
āgneyyā srucas \ <ayam agniḥ sahasriṇas> \ iti
   
vāyavyayā vāyavyāni <vāyo śatam̐ harīṇām> iti \
Sentence: 13    
aindryā sadas \ <indraṃ viśvā avīvr̥dʰan> \ iti \
Sentence: 14    
atʰa pr̥ṣadājyavantyājyāni gr̥hītvā prokṣaṇībʰir upottiṣṭhati \
Sentence: 15    
idʰmaṃ prokṣati
   
vediṃ prokṣati
   
barhiḥ prokṣati
   
barhirāsannaṃ prokṣyopaninīya purastāt prastaraṃ gr̥hṇāti \
Sentence: 16    
ekavidʰaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abʰisr̥pyaudumbarān mahāparidʰīn paridadʰāti nityena paridʰānena \
Sentence: 18    
atʰainān yogena yunakti
   
<yunajmi te pr̥tʰivīṃ jyotiṣā saha> \ iti madʰyamam \
Sentence: 19    
<yunajmi vāyum antarikṣeṇa te saha> \ iti dakṣiṇam \
Sentence: 20    
mr̥śati <yunajmi tisro vipr̥caḥ sūryasya te> \ iti \
Sentence: 21    
atʰāpa upaspr̥śyāha \ <ehi yajamāna> \ iti

Verse: 201 
Sentence: 1    
pūrvayā dvārā havirdʰānaṃ prapādyātʰaitac carma pʰalakayoḥ prācīnagrīvam uttaralomopastr̥ṇāti <yajña pratitiṣṭha> \ iti tūṣṇīṃ
Sentence: 3    
tasmin saṃmukʰān grāvṇaḥ kr̥tvā dakṣiṇasya havirdʰānasyāntareṇeṣe rājānam upāvaharati <hr̥de tvā> <manase tvā> <soma rājann ehy avaroha> \ iti dvābʰyām
Sentence: 5    
atʰainam udgātr̥bʰyaḥ prāhus \
   
tasmim̐s tac ceṣṭanti yat te vidus \
Sentence: 6    
atʰāpa upaspr̥śyāha \ <ehi yajamāna> \ iti \
   
āgnīdʰraṃ drutvā sruci caturgr̥hītaṃ gr̥hītvā pañcahotāraṃ manasānudrutyāgnīdʰre juhoty anvārabdʰe yajamāne <svāhā> \ iti \
Sentence: 8    
aparaṃ caturgr̥hītaṃ gr̥hītvāgnīdʰra evāsanyāṃ juhoti \ <āsanyān mantrāt pāhi kasyāś cid abʰiśastyāḥ svāhā> \ iti \
Sentence: 10    
atʰāhavanīye gʰr̥tānuṣiktam̐ śakalam abʰyādadʰāti tūṣṇīm
Sentence: 11    
atʰātraiva tiṣṭhan saṃpraiṣam āha //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.