TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 137
Chapter: 7
Paragraph: 1
Verse: 200
Sentence: 1
atʰāto
mahārātra
eva
budʰyante
saṃbodʰayanty
etān
r̥tvijo
'dʰvaryum̐
hotāraṃ
brahmāṇam
udgātāraṃ
pratiprastʰātāraṃ
prastotāraṃ
praśāstāraṃ
brāhmaṇāccʰam̐sinam
accʰāvākaṃ
neṣṭāraṃ
potāram̐
sadasyam
unnetāram
āgnīdʰraṃ
grāvastutam̐
subrahmaṇyaṃ
pratihartāraṃ
ye
cānye
parikarmiṇo
bʰavanti
Sentence: 5
te
hastapādān
prakṣālyāgnīdʰre
yajamānam
upasaṃgaccʰante
\
Sentence: 6
atʰādʰvaryur
hastau
saṃmr̥śate
<karmaṇe
vāṃ
devebʰyaḥ
śakeyam>
iti
\
atʰātraiva
tiṣṭhan
{
F
saṃpraiṣam}
*
{
BI
saṃpaiṣam}
āha
\
<unnetar
grāvṇo
vāyavyāni
droṇakalaśe
daśāpavitre
samavadʰāya
dakṣiṇasya
havirdʰānasya
puro
'kṣam̐
sam̐sādaya>
\
<agnīd
ājyam
adʰiśraya>
<pratiprastʰātaḥ
srucaḥ
saṃmr̥ḍḍhy
ājyenodehi
pr̥ṣadājyāya
dadʰy
āhara>
\
iti
Sentence: 6Fn80
{FN
emended
.
Ed
:
saṃpaiṣam
. }
Sentence: 10
yatʰāsaṃpraiṣaṃ
te
kurvanti
\
atʰādʰvaryur
āgneyyarcāgnīdʰram
abʰimr̥śati
\
<agnir
mūrdʰā
divas>
\
iti
Sentence: 11
vaiṣṇavyā
havirdʰānam
\
<viṣṇo
tvaṃ
no
antamas>
\
iti
\
Sentence: 12
āgneyyā
srucas
\
<ayam
agniḥ
sahasriṇas>
\
iti
vāyavyayā
vāyavyāni
<vāyo
śatam̐
harīṇām>
iti
\
Sentence: 13
aindryā
sadas
\
<indraṃ
viśvā
avīvr̥dʰan>
\
iti
\
Sentence: 14
atʰa
pr̥ṣadājyavantyājyāni
gr̥hītvā
prokṣaṇībʰir
upottiṣṭhati
\
Sentence: 15
idʰmaṃ
prokṣati
vediṃ
prokṣati
barhiḥ
prokṣati
barhirāsannaṃ
prokṣyopaninīya
purastāt
prastaraṃ
gr̥hṇāti
\
Sentence: 16
ekavidʰaṃ
barhi
stīrtvā
prastarapāṇiḥ
prāṅ
abʰisr̥pyaudumbarān
mahāparidʰīn
paridadʰāti
nityena
paridʰānena
\
Sentence: 18
atʰainān
yogena
yunakti
<yunajmi
te
pr̥tʰivīṃ
jyotiṣā
saha>
\
iti
madʰyamam
\
Sentence: 19
<yunajmi
vāyum
antarikṣeṇa
te
saha>
\
iti
dakṣiṇam
\
Sentence: 20
mr̥śati
<yunajmi
tisro
vipr̥caḥ
sūryasya
te>
\
iti
\
Sentence: 21
atʰāpa
upaspr̥śyāha
\
<ehi
yajamāna>
\
iti
Verse: 201
Sentence: 1
pūrvayā
dvārā
havirdʰānaṃ
prapādyātʰaitac
carma
pʰalakayoḥ
prācīnagrīvam
uttaralomopastr̥ṇāti
<yajña
pratitiṣṭha>
\
iti
vā
tūṣṇīṃ
vā
Sentence: 3
tasmin
saṃmukʰān
grāvṇaḥ
kr̥tvā
dakṣiṇasya
havirdʰānasyāntareṇeṣe
rājānam
upāvaharati
<hr̥de
tvā>
<manase
tvā>
<soma
rājann
ehy
avaroha>
\
iti
dvābʰyām
Sentence: 5
atʰainam
udgātr̥bʰyaḥ
prāhus
\
tasmim̐s
tac
ceṣṭanti
yat
te
vidus
\
Sentence: 6
atʰāpa
upaspr̥śyāha
\
<ehi
yajamāna>
\
iti
\
āgnīdʰraṃ
drutvā
sruci
caturgr̥hītaṃ
gr̥hītvā
pañcahotāraṃ
manasānudrutyāgnīdʰre
juhoty
anvārabdʰe
yajamāne
<svāhā>
\
iti
\
Sentence: 8
aparaṃ
caturgr̥hītaṃ
gr̥hītvāgnīdʰra
evāsanyāṃ
juhoti
\
<āsanyān
mā
mantrāt
pāhi
kasyāś
cid
abʰiśastyāḥ
svāhā>
\
iti
\
Sentence: 10
atʰāhavanīye
gʰr̥tānuṣiktam̐
śakalam
abʰyādadʰāti
tūṣṇīm
Sentence: 11
atʰātraiva
tiṣṭhan
saṃpraiṣam
āha
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.