TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 138
Previous part

Paragraph: 2 
Verse: 201 
Sentence: 12    <prātaryāvabʰyo devebʰyo hotar anubrūhi> <brahman vācaṃ yaccʰa> <subrahmaṇya subrahmaṇyām āhvaya> \ <agnīt savanīyān nirvapa> <pratiprastʰātaḥ kʰare pātrāṇi yuṅdʰi> \ iti
Sentence: 14    
yatʰāsaṃpraiṣaṃ te kurvanti
   
pratipadyata eṣa hotā prātaranuvākam \
Sentence: 15    
yaccʰati brahmā vācam
   
āhvayati subrahmaṇyaḥ subrahmaṇyām \
Sentence: 16    
tasyām āhutāyāṃ brahmā vācaṃ visr̥jate
   
nirvapaty eṣa āgnīdʰra aindrān ekādaśakapālān savanīyān \
Sentence: 17    
teṣāṃ vrīhiṣv eva haviṣkr̥tam udvādayati \
Sentence: 18    
upodyaccʰante yāvān
   
atʰa pratiprastʰātā kʰare pātrāṇi yunakti

Verse: 202 
Sentence: 1    
pūrvārdʰe kʰarasya dakṣiṇāśirasam upām̐śusavanaṃ nidadʰāti dakṣiṇata upām̐śupātram uttarato 'ntaryāmapātram upasam̐spr̥ṣṭe
Sentence: 2    
asam̐spr̥ṣṭe abʰicarataḥ
Sentence: 3    
paścād dvidevatyapātrāṇy anvañcyaindravāyavapātraṃ maitrāvaruṇapātram āśvinapātram \
Sentence: 4    
paścāc cʰukrāmantʰinoḥ prabāhugdakṣiṇam̐ śukrapātram uttaraṃ mantʰipātram
Sentence: 5    
agreṇa mantʰipātram r̥tupātre
   
paścād āgrayaṇastʰālīm \
Sentence: 6    
dakṣiṇasyāṃ kʰaraśroṇyām ādityastʰālīm̐ sopaśayām
   
uttarasyāṃ kʰaraśroṇyām uktʰyastʰālīm̐ sopaśayām
Sentence: 7    
uttarasya havirdʰānasyāgreṇopastambʰanam anupopte dʰruvastʰālīm
Sentence: 8    
antareṇa pūtabʰr̥dādʰavanīyau camasān
Sentence: 9    
dakṣiṇasya havirdʰānasya paścādakṣaṃ droṇakalaśaṃ daśāpavitre iti nidadʰāti \
Sentence: 10    
atʰaināny abʰimr̥śati \ <agnir devatā> <gāyatrī cʰandas> \ <upām̐śoḥ pātram asi> \ iti daśabʰir daśa \
Sentence: 11    
atʰādʰvaryuḥ saṃ viśati karmāṇi vānuprekṣamāṇa āste //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.