TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 138
Paragraph: 2
Verse: 201
Sentence: 12
<prātaryāvabʰyo
devebʰyo
hotar
anubrūhi>
<brahman
vācaṃ
yaccʰa>
<subrahmaṇya
subrahmaṇyām
āhvaya>
\
<agnīt
savanīyān
nirvapa>
<pratiprastʰātaḥ
kʰare
pātrāṇi
yuṅdʰi>
\
iti
Sentence: 14
yatʰāsaṃpraiṣaṃ
te
kurvanti
pratipadyata
eṣa
hotā
prātaranuvākam
\
Sentence: 15
yaccʰati
brahmā
vācam
āhvayati
subrahmaṇyaḥ
subrahmaṇyām
\
Sentence: 16
tasyām
āhutāyāṃ
brahmā
vācaṃ
visr̥jate
nirvapaty
eṣa
āgnīdʰra
aindrān
ekādaśakapālān
savanīyān
\
Sentence: 17
teṣāṃ
vrīhiṣv
eva
haviṣkr̥tam
udvādayati
\
Sentence: 18
upodyaccʰante
yāvān
atʰa
pratiprastʰātā
kʰare
pātrāṇi
yunakti
Verse: 202
Sentence: 1
pūrvārdʰe
kʰarasya
dakṣiṇāśirasam
upām̐śusavanaṃ
nidadʰāti
dakṣiṇata
upām̐śupātram
uttarato
'ntaryāmapātram
upasam̐spr̥ṣṭe
Sentence: 2
asam̐spr̥ṣṭe
abʰicarataḥ
Sentence: 3
paścād
dvidevatyapātrāṇy
anvañcyaindravāyavapātraṃ
maitrāvaruṇapātram
āśvinapātram
\
Sentence: 4
paścāc
cʰukrāmantʰinoḥ
prabāhugdakṣiṇam̐
śukrapātram
uttaraṃ
mantʰipātram
Sentence: 5
agreṇa
mantʰipātram
r̥tupātre
paścād
āgrayaṇastʰālīm
\
Sentence: 6
dakṣiṇasyāṃ
kʰaraśroṇyām
ādityastʰālīm̐
sopaśayām
uttarasyāṃ
kʰaraśroṇyām
uktʰyastʰālīm̐
sopaśayām
Sentence: 7
uttarasya
havirdʰānasyāgreṇopastambʰanam
anupopte
dʰruvastʰālīm
Sentence: 8
antareṇa
pūtabʰr̥dādʰavanīyau
camasān
Sentence: 9
dakṣiṇasya
havirdʰānasya
paścādakṣaṃ
droṇakalaśaṃ
daśāpavitre
iti
nidadʰāti
\
Sentence: 10
atʰaināny
abʰimr̥śati
\
<agnir
devatā>
<gāyatrī
cʰandas>
\
<upām̐śoḥ
pātram
asi>
\
iti
daśabʰir
daśa
\
Sentence: 11
atʰādʰvaryuḥ
saṃ
vā
viśati
karmāṇi
vānuprekṣamāṇa
āste
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.