TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 156
Paragraph: 20
Verse: 232
Sentence: 13
<accʰāvākasya
camasam
anūnnayadʰvam>
<unnetaḥ
sarvaśa
eva
rājānam
unnaya>
<mātirīricaḥ>
<pratiprastʰātar
upaitena
graheṇa
rama>
\
<ehi
yajamāna>
\
iti
Sentence: 15
pūrvayā
dvārā
havirdʰānaṃ
prapādyātʰaitac
carma
pʰalakayoḥ
prācīnagrīvam
uttaralomopastr̥ṇāti
<yajña
pratitiṣṭha>
\
iti
vā
tūṣṇīṃ
vā
Sentence: 17
tasmin
saṃmukʰān
grāvṇaḥ
kr̥tvā
dakṣiṇasya
havirdʰānasyāntareṇeṣe
rājānam
upāvaharati
<hr̥de
tvā>
<manase
tvā>
<soma
rājann
ehy
avaroha>
\
iti
dvābʰyām
Sentence: 19
atʰainam
udgātr̥bʰyaḥ
prāhus
\
tasmim̐s
tac
ceṣṭanti
yat
te
vidus
\
atʰodubjyādʰavanīyam
ardʰaṃ
vasatīvarīṇām
avanayati
\
Sentence: 20
ardʰam
ekadʰanānām
\
puro'kṣaṃ
vasatīvarīḥ
sādayati
Sentence: 21
paścād
akṣam
ekadʰanān
accʰāvākacamasam
eva
pratʰamam
unnayanti
Sentence: 22
yatʰopapādam
itarān
sarvaśa
eva
rājānam̐
samunnīyottaravedyām̐
sam̐sādayanti
\
Verse: 233
Sentence: 1
atʰādatta
uktʰyastʰālyā
aupaśayaṃ
pātram
\
Sentence: 2
tasminnetam̐
sarvaśa
eva
rājānaṃ
gr̥hṇāti
ya
uktʰyastʰālyāṃ
bʰavati
\
<upayāmagr̥hīto
'si
devebʰyas
tvā
devāyuvam
uktʰyebʰya
uktʰāyuvaṃ
yajñasyāyuṣa
indrāgnibʰyāṃ
tvā
juṣṭaṃ
gr̥hṇāmi>
\
iti
Sentence: 4
nātra
punar
<havir
asi>
\
ity
uktʰyastʰālīṃ
pratyabʰimr̥śati
Sentence: 5
daśābʰir
evaināṃ
mr̥ṣṭvā
nyubjati
Sentence: 6
parimr̥jya
sādayati
\
<eṣa
te
yonir
indrāgnibʰyāṃ
tvā>
\
iti
\
atʰāpa
upaspr̥śya
barhiṣī
ādāya
vācaṃyamaḥ
pratyaṅ
drutvā
stotram
upākaroti
Sentence: 8
stuvate
\
accʰāvākāya
<eṣottamā>
\
iti
prāhus
\
accʰāvākasya
kālāt
parāṅ
āvartate
pratiprastʰātā
\
Sentence: 9
abʰy
enam
āhvayate
'ccʰāvākaḥ
Sentence: 10
pratyāhvayate
pratiprastʰātā
śam̐sati
pratigr̥ṇāti
prasiddʰam
uktʰaṃ
pratigīrya
prāṅ
etyodyaccʰata
etaṃ
graham
Sentence: 11
anūdyaccʰante
camasān
atʰāśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
\
<uktʰaśā
yaja
somānām>
iti
Sentence: 13
vaṣaṭkr̥tānuvaṣaṭkr̥te
dvir
juhoti
tatʰaiva
dvirdviḥ
sarvām̐ś
camasāñ
juhvati
\
Sentence: 14
atʰa
pradakṣiṇam
āvr̥tyāccʰāvākasya
camase
grahasya
sam̐srāvam
avanayati
<hutaṃ
tvā
hute
'vanayāmy
ūrjasvantaṃ
devebʰyo
madʰumantaṃ
manuṣyebʰyas>
\
iti
vā
tūṣṇīṃ
vā
\
Sentence: 16
atraivaitat
pātram
upanidʰāya
bʰakṣaiḥ
pratyañca
ādravanti
\
Sentence: 17
anusavanabʰakṣas
\
<indrāgnibʰyāṃ
pītasya>
\
iti
\
accʰāvākacamasam
evaite
trayaḥ
samupahūya
bʰakṣayanti
Sentence: 18
yatʰācamasaṃ
camasān
<hinva
me>
\
ity
ātmānaṃ
pratyabʰimr̥śante
Sentence: 19
nāpyāyanti
camasān
sarvabʰakṣā
mārjayante
\
Sentence: 20
atʰa
\
<uktʰaśās>
\
ity
āha
prātaḥsavanaṃ
pratigīrya
<praśāstaḥ
prasuhi>
\
iti
Sentence: 21
<sarpata>
\
ity
āha
praśāstā
saṃtiṣṭhate
prātaḥsavanam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.