TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 156
Previous part

Paragraph: 20 
Verse: 232 
Sentence: 13    <accʰāvākasya camasam anūnnayadʰvam> <unnetaḥ sarvaśa eva rājānam unnaya> <mātirīricaḥ> <pratiprastʰātar upaitena graheṇa rama> \ <ehi yajamāna> \ iti
Sentence: 15    
pūrvayā dvārā havirdʰānaṃ prapādyātʰaitac carma pʰalakayoḥ prācīnagrīvam uttaralomopastr̥ṇāti <yajña pratitiṣṭha> \ iti tūṣṇīṃ
Sentence: 17    
tasmin saṃmukʰān grāvṇaḥ kr̥tvā dakṣiṇasya havirdʰānasyāntareṇeṣe rājānam upāvaharati <hr̥de tvā> <manase tvā> <soma rājann ehy avaroha> \ iti dvābʰyām
Sentence: 19    
atʰainam udgātr̥bʰyaḥ prāhus \
   
tasmim̐s tac ceṣṭanti yat te vidus \
   
atʰodubjyādʰavanīyam ardʰaṃ vasatīvarīṇām avanayati \
Sentence: 20    
ardʰam ekadʰanānām \
   
puro'kṣaṃ vasatīvarīḥ sādayati
Sentence: 21    
paścād akṣam ekadʰanān
   
accʰāvākacamasam eva pratʰamam unnayanti
Sentence: 22    
yatʰopapādam itarān
   
sarvaśa eva rājānam̐ samunnīyottaravedyām̐ sam̐sādayanti \

Verse: 233 
Sentence: 1    
atʰādatta uktʰyastʰālyā aupaśayaṃ pātram \
Sentence: 2    
tasminnetam̐ sarvaśa eva rājānaṃ gr̥hṇāti ya uktʰyastʰālyāṃ bʰavati \ <upayāmagr̥hīto 'si devebʰyas tvā devāyuvam uktʰyebʰya uktʰāyuvaṃ yajñasyāyuṣa indrāgnibʰyāṃ tvā juṣṭaṃ gr̥hṇāmi> \ iti
Sentence: 4    
nātra punar <havir asi> \ ity uktʰyastʰālīṃ pratyabʰimr̥śati
Sentence: 5    
daśābʰir evaināṃ mr̥ṣṭvā nyubjati
Sentence: 6    
parimr̥jya sādayati \ <eṣa te yonir indrāgnibʰyāṃ tvā> \ iti \
   
atʰāpa upaspr̥śya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā stotram upākaroti
Sentence: 8    
stuvate \
   
accʰāvākāya <eṣottamā> \ iti prāhus \
   
accʰāvākasya kālāt parāṅ āvartate pratiprastʰātā \
Sentence: 9    
abʰy enam āhvayate 'ccʰāvākaḥ
Sentence: 10    
pratyāhvayate pratiprastʰātā
   
śam̐sati
   
pratigr̥ṇāti
   
prasiddʰam uktʰaṃ pratigīrya prāṅ etyodyaccʰata etaṃ graham
Sentence: 11    
anūdyaccʰante camasān
   
atʰāśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> \ <uktʰaśā yaja somānām> iti
Sentence: 13    
vaṣaṭkr̥tānuvaṣaṭkr̥te dvir juhoti
   
tatʰaiva dvirdviḥ sarvām̐ś camasāñ juhvati \
Sentence: 14    
atʰa pradakṣiṇam āvr̥tyāccʰāvākasya camase grahasya sam̐srāvam avanayati <hutaṃ tvā hute 'vanayāmy ūrjasvantaṃ devebʰyo madʰumantaṃ manuṣyebʰyas> \ iti tūṣṇīṃ \
Sentence: 16    
atraivaitat pātram upanidʰāya bʰakṣaiḥ pratyañca ādravanti \
Sentence: 17    
anusavanabʰakṣas \ <indrāgnibʰyāṃ pītasya> \ iti \
   
accʰāvākacamasam evaite trayaḥ samupahūya bʰakṣayanti
Sentence: 18    
yatʰācamasaṃ camasān
   
<hinva me> \ ity ātmānaṃ pratyabʰimr̥śante
Sentence: 19    
nāpyāyanti camasān
   
sarvabʰakṣā mārjayante \
Sentence: 20    
atʰa \ <uktʰaśās> \ ity āha
   
prātaḥsavanaṃ pratigīrya <praśāstaḥ prasuhi> \ iti
Sentence: 21    
<sarpata> \ ity āha praśāstā
   
saṃtiṣṭhate prātaḥsavanam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.