TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 157
Chapter: 8
Paragraph: 1
Verse: 234
Sentence: 1
prasarpanti
mādʰyaṃdināya
savanāya
<devī
dvārau>
\
ity
ata
evordʰvena
Sentence: 2
saṃprasr̥ptān
viditvādʰvaryuḥ
prāṅ
āyann
āha
\
<abʰiṣotāra
eta>
<hvayata
grāvastutam>
<ehi
yajamāna>
\
iti
Sentence: 3
pūrvayā
dvārā
havirdʰānaṃ
prapādya
hotr̥camase
vasatīvarībʰyo
'dʰy
apo
niḥṣicya
tāsu
tatʰaiva
nigrābʰyāsu
yajamānaṃ
vācayati
tās
tatʰaiva
yajamānāya
saṃpradāya
grāvāṇam
ādatte
'nyam
upām̐śusavanāt
Sentence: 6
taṃ
tatʰaiva
prāñcaṃ
praśritya
visrasya
rājānaṃ
grāvāṇam
abʰi
mimīte
\
<indrāya
tvendrāya
tvā>
\
iti
Sentence: 7
pañcakr̥tvo
yajuṣā
pañcakr̥tvas
tūṣṇīm
\
Sentence: 8
daśakr̥tvo
mimānaḥ
sarvaśa
eva
rājānaṃ
mimīte
\
Sentence: 9
adbʰir
abʰyukṣya
grāvastuta
uṣṇīṣaṃ
prayaccʰati
\
adbʰir
evābʰyukṣyādʰvaryor
āvasatʰaṃ
vāso
haranti
Sentence: 10
tatʰā
mitam̐
rājānam̐
hotr̥camasīyābʰir
upasr̥jati
Sentence: 11
tatʰā
saṃprayauti
tatʰā
tiraścarman
pʰalake
abʰimr̥śati
Sentence: 12
tatʰā
vr̥ddʰīr
vācayati
nātrām̐śūn
sacate
gʰoṣavanta
evābʰiṣuṇvanti
\
<ihā3
ihā3
iha>
\
iti
Sentence: 13
tad
eva
sad
vinayanti
\
<ihā3
iha
ihā3
iha
ihā3
iha>
\
iti
\
Sentence: 14
atʰa
saṃbʰaraṇīye
niṣkrīḍayanti
\
<ihā3
ihā3
iha>
\
iti
\
Sentence: 15
atʰainam̐
susaṃbʰr̥tam̐
saṃbʰaraṇyām̐
saṃbʰr̥tyonnetra
utprayaccʰati
Verse: 235
Sentence: 1
tam
unnetādʰvanīye
'vanayati
\
evam
eva
dvitīyaḥ
paryāyaḥ
saṃtiṣṭhate
\
Sentence: 2
evaṃ
tr̥tīyas
tr̥tīyasya
tr̥tīye
br̥had
upayanti
<br̥had
br̥had
br̥had>
iti
\
r̥jīṣamantato
daśāpavitreṇa
pariveṣṭyonnetra
utprayaccʰati
Sentence: 3
tad
unnetādʰavanīye
vikṣālya
prapīḍya
dakṣiṇasya
havirdʰānasyāntareṇeṣe
upāvahr̥tya
carmaṇi
nidadʰāti
Sentence: 5
tasmim̐s
tatʰaiva
saṃmukʰān
grāvṇaḥ
kr̥tvā
caturdʰaitad
r̥jīṣaṃ
grāvamukʰebʰyo
vyapohati
Sentence: 6
tatʰodgātā
vā
prastotā
vā
dakṣiṇasya
havirdʰānasya
paścādakṣam
upasr̥pya
prāñcaṃ
grāvasu
droṇakalaśam
adʰyūhati
Sentence: 8
tasmim̐s
tatʰaivodīcīnadaśaṃ
daśāpavitraṃ
vitatya
prasiddʰam̐
śukrāmantʰinau
grahau
gr̥hṇāti
\
Sentence: 9
atʰartupātrābʰyāṃ
dvau
marutvatīyau
grahau
gr̥hṇāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.