TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 157
Previous part

Chapter: 8 

Paragraph: 1 
Verse: 234 
Sentence: 1    prasarpanti mādʰyaṃdināya savanāya <devī dvārau> \ ity ata evordʰvena
Sentence: 2    
saṃprasr̥ptān viditvādʰvaryuḥ prāṅ āyann āha \ <abʰiṣotāra eta> <hvayata grāvastutam> <ehi yajamāna> \ iti
Sentence: 3    
pūrvayā dvārā havirdʰānaṃ prapādya hotr̥camase vasatīvarībʰyo 'dʰy apo niḥṣicya tāsu tatʰaiva nigrābʰyāsu yajamānaṃ vācayati tās tatʰaiva yajamānāya saṃpradāya grāvāṇam ādatte 'nyam upām̐śusavanāt
Sentence: 6    
taṃ tatʰaiva prāñcaṃ praśritya visrasya rājānaṃ grāvāṇam abʰi mimīte \ <indrāya tvendrāya tvā> \ iti
Sentence: 7    
pañcakr̥tvo yajuṣā pañcakr̥tvas tūṣṇīm \
Sentence: 8    
daśakr̥tvo mimānaḥ sarvaśa eva rājānaṃ mimīte \
Sentence: 9    
adbʰir abʰyukṣya grāvastuta uṣṇīṣaṃ prayaccʰati \
   
adbʰir evābʰyukṣyādʰvaryor āvasatʰaṃ vāso haranti
Sentence: 10    
tatʰā mitam̐ rājānam̐ hotr̥camasīyābʰir upasr̥jati
Sentence: 11    
tatʰā saṃprayauti
   
tatʰā tiraścarman pʰalake abʰimr̥śati
Sentence: 12    
tatʰā vr̥ddʰīr vācayati
   
nātrām̐śūn sacate
   
gʰoṣavanta evābʰiṣuṇvanti \ <ihā3 ihā3 iha> \ iti
Sentence: 13    
tad eva sad vinayanti \ <ihā3 iha ihā3 iha ihā3 iha> \ iti \
Sentence: 14    
atʰa saṃbʰaraṇīye niṣkrīḍayanti \ <ihā3 ihā3 iha> \ iti \
Sentence: 15    
atʰainam̐ susaṃbʰr̥tam̐ saṃbʰaraṇyām̐ saṃbʰr̥tyonnetra utprayaccʰati

Verse: 235 
Sentence: 1    
tam unnetādʰvanīye 'vanayati \
   
evam eva dvitīyaḥ paryāyaḥ saṃtiṣṭhate \
Sentence: 2    
evaṃ tr̥tīyas
   
tr̥tīyasya tr̥tīye br̥had upayanti <br̥had br̥had br̥had> iti \
   
r̥jīṣamantato daśāpavitreṇa pariveṣṭyonnetra utprayaccʰati
Sentence: 3    
tad unnetādʰavanīye vikṣālya prapīḍya dakṣiṇasya havirdʰānasyāntareṇeṣe upāvahr̥tya carmaṇi nidadʰāti
Sentence: 5    
tasmim̐s tatʰaiva saṃmukʰān grāvṇaḥ kr̥tvā caturdʰaitad r̥jīṣaṃ grāvamukʰebʰyo vyapohati
Sentence: 6    
tatʰodgātā prastotā dakṣiṇasya havirdʰānasya paścādakṣam upasr̥pya prāñcaṃ grāvasu droṇakalaśam adʰyūhati
Sentence: 8    
tasmim̐s tatʰaivodīcīnadaśaṃ daśāpavitraṃ vitatya prasiddʰam̐ śukrāmantʰinau grahau gr̥hṇāti \
Sentence: 9    
atʰartupātrābʰyāṃ dvau marutvatīyau grahau gr̥hṇāti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.