TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 158
Previous part

Paragraph: 2 
Verse: 235 
Sentence: 11    <marutvantaṃ vr̥ṣabʰaṃ vāvr̥dʰānam> <indra marutva iha pāhi somam> iti dvābʰyām
Sentence: 12    
atʰopariṣṭād āgrayaṇam ānīyādʰastād upagr̥hṇāti
   
taṃ tatʰaiva trir abʰihiṅkr̥tya parimr̥jya sādayati
Sentence: 13    
tatʰoktʰyaṃ gr̥hṇāti \
Sentence: 14    
uktʰyena rājānaṃ paridadʰāti
   
tatʰoparyardʰe droṇakalaśe pariplu pātraṃ prāsya drapsān anumantrayate <drapsaś caskanda> <yas te drapsas> \ <yo drapsas> \ <yas te drapsas> \ iti
Sentence: 16    
tatʰonnetāram āha \ <ariktaṃ pūtabʰr̥taṃ kuru pavamānasya grahān grahīṣyāmi> \ iti
Sentence: 17    
tatʰārikte pūtabʰr̥ti pavamānasya grahān gr̥hṇāti \ <upayāmagr̥hīto 'sīndrāya tvā> \ iti droṇakalaśam abʰimr̥śati \
Sentence: 18    
<indrāya tvā> \ ity ādʰavanīyam
Sentence: 19    
<indrāya tvā> \ iti pūtabʰr̥tam \
   
tatʰā \ <"unnetar"> ity āha <"prāñcam̐ rājānaṃ pūtabʰr̥tam abʰi saṃpavayatād daśābʰir ādʰavanīyaṃ mr̥ṣṭvā nyubjatāt"> \ iti

Verse: 236 
Sentence: 1    
sa tatʰā karoti
   
tatʰāpa upaspr̥śya barhiṣī ādāyopaniḥsarpati
Sentence: 2    
teṣu tatʰaiva samanvārabdʰeṣv āhavanīye sruvāhutiṃ juhoti
Sentence: 3    
<viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /> <āyuṣmantaḥ praiyam eṣāṃ vadanto vayaṃ devānām̐ sumatau syāma svāhā> \ ity etayādʰvaryū juhutas \
Sentence: 5    
yatʰāvedam itare juhvati \
   
atʰa pradakṣiṇam āvr̥tya sado 'bʰi pavamānam̐ sarpanti
Sentence: 6    
tatʰā sadasi yatʰāyatanam upaviśanti
Sentence: 7    
tatʰodgātre prastotre barhiṣī prayaccʰati \ <r̥ksāmayor upastaraṇam asi mitʰunasya prajātyai> \ iti tūṣṇīṃ
Sentence: 9    
tatʰopākaraṇaṃ japati <vāyur hiṅkartā> \ iti
   
sa eṣa pañcadaśo mādʰyaṃdinaḥ pavamāno bʰavati
Sentence: 10    
tasyāṣṭamyāṃ prastutāyāṃ vācayati <suparṇo 'si triṣṭupcʰandā anu tvārabʰe svasti saṃpāraya> \ iti \
Sentence: 11    
atra caturhotāraṃ vyācaṣṭe \
Sentence: 12    
uddrute sāmni saṃpraiṣam āha \ <agnīd agnīn vihara> <barhi str̥ṇāhi> <puroḍāśām̐ alaṃkuru> <pratiprastʰātar dadʰigʰarmāya dadʰy āhara> \ iti
Sentence: 14    
yatʰāsaṃpraiṣaṃ tau kurutas
   
tatʰāpa upaspr̥śyāha \ <ehi yajamāna> \ iti
Sentence: 15    
pūrvayā dvārā havirdʰānaṃ prapādya tatʰā samastam̐ rājānam upatiṣṭhate
Sentence: 16    
tatʰāvakāśaiś carati
   
tatʰā pracaraṇyāṃ navakr̥tvo gr̥hṇīte
Sentence: 17    
tatʰaiṣa āgnīdʰra āgnīdʰrīyād dʰiṣṇiyād anupūrvaṃ dʰiṣṇiyeṣv aṅgārān viharati
Sentence: 18    
tatʰā purastāt pratyaṅṅ āsīno vihr̥tān dʰiṣṇiyān vyāgʰārayati
Sentence: 19    
tatʰottarasya havirdʰānasya cubuke pracaraṇīm̐ sādayati

Verse: 237 
Sentence: 1    
tatʰā sāṃkāśinena patʰā pr̥ṣṭhyām̐ str̥ṇāti saṃtatāṃ gārhapatyād āhavanīyāt //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.