TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 158
Paragraph: 2
Verse: 235
Sentence: 11
<marutvantaṃ
vr̥ṣabʰaṃ
vāvr̥dʰānam>
<indra
marutva
iha
pāhi
somam>
iti
dvābʰyām
Sentence: 12
atʰopariṣṭād
āgrayaṇam
ānīyādʰastād
upagr̥hṇāti
taṃ
tatʰaiva
trir
abʰihiṅkr̥tya
parimr̥jya
sādayati
Sentence: 13
tatʰoktʰyaṃ
gr̥hṇāti
\
Sentence: 14
uktʰyena
rājānaṃ
paridadʰāti
tatʰoparyardʰe
droṇakalaśe
pariplu
pātraṃ
prāsya
drapsān
anumantrayate
<drapsaś
caskanda>
<yas
te
drapsas>
\
<yo
drapsas>
\
<yas
te
drapsas>
\
iti
Sentence: 16
tatʰonnetāram
āha
\
<ariktaṃ
pūtabʰr̥taṃ
kuru
pavamānasya
grahān
grahīṣyāmi>
\
iti
Sentence: 17
tatʰārikte
pūtabʰr̥ti
pavamānasya
grahān
gr̥hṇāti
\
<upayāmagr̥hīto
'sīndrāya
tvā>
\
iti
droṇakalaśam
abʰimr̥śati
\
Sentence: 18
<indrāya
tvā>
\
ity
ādʰavanīyam
Sentence: 19
<indrāya
tvā>
\
iti
pūtabʰr̥tam
\
tatʰā
\ <
"unnetar
">
ity
āha
<
"prāñcam̐
rājānaṃ
pūtabʰr̥tam
abʰi
saṃpavayatād
daśābʰir
ādʰavanīyaṃ
mr̥ṣṭvā
nyubjatāt
"> \
iti
Verse: 236
Sentence: 1
sa
tatʰā
karoti
tatʰāpa
upaspr̥śya
barhiṣī
ādāyopaniḥsarpati
Sentence: 2
teṣu
tatʰaiva
samanvārabdʰeṣv
āhavanīye
sruvāhutiṃ
juhoti
Sentence: 3
<viśve
devā
maruta
indro
asmān
asmin
dvitīye
savane
na
jahyuḥ
/>
<āyuṣmantaḥ
praiyam
eṣāṃ
vadanto
vayaṃ
devānām̐
sumatau
syāma
svāhā>
\
ity
etayādʰvaryū
juhutas
\
Sentence: 5
yatʰāvedam
itare
juhvati
\
atʰa
pradakṣiṇam
āvr̥tya
sado
'bʰi
pavamānam̐
sarpanti
Sentence: 6
tatʰā
sadasi
yatʰāyatanam
upaviśanti
Sentence: 7
tatʰodgātre
vā
prastotre
vā
barhiṣī
prayaccʰati
\
<r̥ksāmayor
upastaraṇam
asi
mitʰunasya
prajātyai>
\
iti
vā
tūṣṇīṃ
vā
Sentence: 9
tatʰopākaraṇaṃ
japati
<vāyur
hiṅkartā>
\
iti
sa
eṣa
pañcadaśo
mādʰyaṃdinaḥ
pavamāno
bʰavati
Sentence: 10
tasyāṣṭamyāṃ
prastutāyāṃ
vācayati
<suparṇo
'si
triṣṭupcʰandā
anu
tvārabʰe
svasti
mā
saṃpāraya>
\
iti
\
Sentence: 11
atra
caturhotāraṃ
vyācaṣṭe
\
Sentence: 12
uddrute
sāmni
saṃpraiṣam
āha
\
<agnīd
agnīn
vihara>
<barhi
str̥ṇāhi>
<puroḍāśām̐
alaṃkuru>
<pratiprastʰātar
dadʰigʰarmāya
dadʰy
āhara>
\
iti
Sentence: 14
yatʰāsaṃpraiṣaṃ
tau
kurutas
tatʰāpa
upaspr̥śyāha
\
<ehi
yajamāna>
\
iti
Sentence: 15
pūrvayā
dvārā
havirdʰānaṃ
prapādya
tatʰā
samastam̐
rājānam
upatiṣṭhate
Sentence: 16
tatʰāvakāśaiś
carati
tatʰā
pracaraṇyāṃ
navakr̥tvo
gr̥hṇīte
Sentence: 17
tatʰaiṣa
āgnīdʰra
āgnīdʰrīyād
dʰiṣṇiyād
anupūrvaṃ
dʰiṣṇiyeṣv
aṅgārān
viharati
Sentence: 18
tatʰā
purastāt
pratyaṅṅ
āsīno
vihr̥tān
dʰiṣṇiyān
vyāgʰārayati
Sentence: 19
tatʰottarasya
havirdʰānasya
cubuke
pracaraṇīm̐
sādayati
Verse: 237
Sentence: 1
tatʰā
sāṃkāśinena
patʰā
pr̥ṣṭhyām̐
str̥ṇāti
saṃtatāṃ
gārhapatyād
āhavanīyāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.