TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 159
Paragraph: 3
Verse: 237
Sentence: 3
atʰāntareṇa
havirdʰāne
upaviśya
dadʰigʰarmāya
dadʰi
yācati
Sentence: 4
tad
āhr̥tam
avekṣate
<jyotir
asi
vaiśvānaraṃ
pr̥śniyai
dugdʰam>
iti
barhiṣī
antardʰāya
kam̐se
vā
camase
vā
gr̥hṇāti
<yāvatī
dyāvāpr̥tʰivī
mahitvā
yāvac
ca
sapta
sindʰavo
vitastʰuḥ
/>
<tāvantam
indra
te
graham̐
sahorjā
gr̥hṇāmy
astr̥tam>
iti
\
Sentence: 7
apoddʰr̥tya
barhiṣī
atʰainam̐
śrīṇāti
<vāk
ca
tvā
manaś
ca
śrīṇītāṃ
prāṇaś
ca
tvāpānaś
ca
śrīṇītāṃ
cakṣuś
ca
tvā
śrotraṃ
ca
śrīṇītāṃ
dakṣaś
ca
tvā
balaṃ
ca
śrīṇītām
ojaś
ca
tvā
sahaś
ca
śrīṇītām
āyuś
ca
tvā
jarā
ca
śrīṇītām
ātmā
ca
tvā
tanūś
ca
śrīṇītām̐
śr̥to
'si
śr̥taṃkr̥taḥ
śr̥tāya
tvā
śr̥tebʰyas
tvā>
<śr̥taṃ
kr̥ṇu>
\
iti
\
Sentence: 12
atʰāha
<hotar
vadasva
yat
te
vādyam>
iti
\
atʰainam
ādāyopottiṣṭhann
āha
<śrātam̐
havis>
\
iti
\
Sentence: 13
atyākramyāśrāvyāha
<dadʰigʰarmasya
yaja>
\
iti
Sentence: 14
vaṣaṭkr̥te
juhoti
<yam
indram
āhur
varuṇaṃ
yam
āhur
yaṃ
mitram
āhur
yam
u
satyam
āhuḥ
/>
<yo
devānāṃ
devatamas
tapojās
tasmai
tvā
tebʰyas
tvā
svāhā>
\
iti
\
Sentence: 16
anuvaṣaṭkr̥te
hutvā
harati
bʰakṣam
\
sa
yāvantaḥ
pravargyasyartvijas
teṣūpahavam
iṣṭvā
yajamāna
eva
pratyakṣaṃ
bʰakṣayati
<mayi
tyad
indriyaṃ
mahan
mayi
dakṣo
mayi
kratuḥ
/>
<mayi
dʰāyi
suvīryaṃ
triśug
gʰarmo
vibʰātu
me
//>
<ākūtyā
manasā
saha
virājā
jyotiṣā
saha
/>
<yajñena
payasā
saha>
<brahmaṇā
tejasā
saha
/>
<kṣatreṇa
yaśasā
saha
satyena
tapasā
saha
/>
<tasya
doham
aśīmahi
tasya
sumnam
aśīmahi
/>
<tasya
bʰakṣam
aśīmahi
tasya
ta
indreṇa
pītasya
madʰumata
upahūtasyopahūto
bʰakṣayāmi>
\
iti
Verse: 238
Sentence: 1
nirṇijya
pātraṃ
prayaccʰati
Sentence: 2
tatʰā
savanīyān
puroḍāśān
yācati
teṣāṃ
tatʰaiva
samavadyann
āha
<mādʰyaṃdinasya
savanasyendrāya
puroḍāśānām
avadīyamānānām
anubrūhi>
\
iti
Sentence: 4
pūrvārdʰād
avadāyāparārdʰād
avadyati
\
abʰigʰārayati
pratyanakti
Sentence: 5
tatʰopabʰr̥ti
sviṣṭakr̥te
sarveṣām̐
sakr̥tsakr̥d
uttarārdʰād
avadyati
Sentence: 6
dvir
abʰigʰārayati
na
pratyanakti
\
atyākramyāśrāvyāha
<mādʰyaṃdinasya
savanasyendrāya
puroḍāśān
prastʰitān
preṣya>
\
iti
Sentence: 7
vaṣaṭkr̥te
juhoti
Sentence: 8
tatʰā
samāvapamāna
āha
\
<agnaye
'nubrūhi>
\
iti
\
āśrāvyāha
\
<agnaye
preṣya>
\
iti
Sentence: 9
vaṣaṭkr̥ta
uttarārdʰapūrvārdʰe
'tihāya
pūrvā
āhutīr
juhoti
tatʰodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
tatʰaiva
pātryām
iḍām̐
samavadʰāya
pratīcaḥ
puroḍāśān
prahiṇoti
\
Sentence: 11
anu
haike
saṃyanti
paśava
iḍeti
vadantas
\
Sentence: 12
atʰa
prāṅ
āyann
āha
\
<unnīyamānebʰyo
'nubrūhi
//>
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.