TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 159
Previous part

Paragraph: 3 
Verse: 237 
Sentence: 3    atʰāntareṇa havirdʰāne upaviśya dadʰigʰarmāya dadʰi yācati
Sentence: 4    
tad āhr̥tam avekṣate <jyotir asi vaiśvānaraṃ pr̥śniyai dugdʰam> iti
   
barhiṣī antardʰāya kam̐se camase gr̥hṇāti <yāvatī dyāvāpr̥tʰivī mahitvā yāvac ca sapta sindʰavo vitastʰuḥ /> <tāvantam indra te graham̐ sahorjā gr̥hṇāmy astr̥tam> iti \
Sentence: 7    
apoddʰr̥tya barhiṣī atʰainam̐ śrīṇāti <vāk ca tvā manaś ca śrīṇītāṃ prāṇaś ca tvāpānaś ca śrīṇītāṃ cakṣuś ca tvā śrotraṃ ca śrīṇītāṃ dakṣaś ca tvā balaṃ ca śrīṇītām ojaś ca tvā sahaś ca śrīṇītām āyuś ca tvā jarā ca śrīṇītām ātmā ca tvā tanūś ca śrīṇītām̐ śr̥to 'si śr̥taṃkr̥taḥ śr̥tāya tvā śr̥tebʰyas tvā> <śr̥taṃ kr̥ṇu> \ iti \
Sentence: 12    
atʰāha <hotar vadasva yat te vādyam> iti \
   
atʰainam ādāyopottiṣṭhann āha <śrātam̐ havis> \ iti \
Sentence: 13    
atyākramyāśrāvyāha <dadʰigʰarmasya yaja> \ iti
Sentence: 14    
vaṣaṭkr̥te juhoti <yam indram āhur varuṇaṃ yam āhur yaṃ mitram āhur yam u satyam āhuḥ /> <yo devānāṃ devatamas tapojās tasmai tvā tebʰyas tvā svāhā> \ iti \
Sentence: 16    
anuvaṣaṭkr̥te hutvā harati bʰakṣam \
   
sa yāvantaḥ pravargyasyartvijas teṣūpahavam iṣṭvā yajamāna eva pratyakṣaṃ bʰakṣayati <mayi tyad indriyaṃ mahan mayi dakṣo mayi kratuḥ /> <mayi dʰāyi suvīryaṃ triśug gʰarmo vibʰātu me //> <ākūtyā manasā saha virājā jyotiṣā saha /> <yajñena payasā saha> <brahmaṇā tejasā saha /> <kṣatreṇa yaśasā saha satyena tapasā saha /> <tasya doham aśīmahi tasya sumnam aśīmahi /> <tasya bʰakṣam aśīmahi tasya ta indreṇa pītasya madʰumata upahūtasyopahūto bʰakṣayāmi> \ iti

Verse: 238 
Sentence: 1    
nirṇijya pātraṃ prayaccʰati
Sentence: 2    
tatʰā savanīyān puroḍāśān yācati
   
teṣāṃ tatʰaiva samavadyann āha <mādʰyaṃdinasya savanasyendrāya puroḍāśānām avadīyamānānām anubrūhi> \ iti
Sentence: 4    
pūrvārdʰād avadāyāparārdʰād avadyati \
   
abʰigʰārayati
   
pratyanakti
Sentence: 5    
tatʰopabʰr̥ti sviṣṭakr̥te sarveṣām̐ sakr̥tsakr̥d uttarārdʰād avadyati
Sentence: 6    
dvir abʰigʰārayati
   
na pratyanakti \
   
atyākramyāśrāvyāha <mādʰyaṃdinasya savanasyendrāya puroḍāśān prastʰitān preṣya> \ iti
Sentence: 7    
vaṣaṭkr̥te juhoti
Sentence: 8    
tatʰā samāvapamāna āha \ <agnaye 'nubrūhi> \ iti \
   
āśrāvyāha \ <agnaye preṣya> \ iti
Sentence: 9    
vaṣaṭkr̥ta uttarārdʰapūrvārdʰe 'tihāya pūrvā āhutīr juhoti
   
tatʰodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā tatʰaiva pātryām iḍām̐ samavadʰāya pratīcaḥ puroḍāśān prahiṇoti \
Sentence: 11    
anu haike saṃyanti paśava iḍeti vadantas \
Sentence: 12    
atʰa prāṅ āyann āha \ <unnīyamānebʰyo 'nubrūhi //>

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.