TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 160
Paragraph: 4
Verse: 238
Sentence: 13
<hotuś
camasam
anūnnayadʰvam>
<ubʰayataḥśukrān
kurudʰvam>
<accʰāvākasya
camasādʰvaryo
'pi
tvam
unnayasva>
<pratiprastʰātaś
caturbʰir
mā
śakalaiḥ
prokṣitāprokṣitaiḥ
pratyupalambasva>
\
iti
Sentence: 15
yatʰāsaṃpraiṣaṃ
te
kurvanti
samānaṃ
karmāśrāvaṇāt
\
Sentence: 16
āśrāvaṇa
eva
vyeti
\
atʰādʰvaryuḥ
purastātpratyaṅ
tiṣṭhann
āśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
\
<mādʰyaṃdinasya
savanasya
niṣkevalyasya
bʰāgasya
śukravato
mantʰivato
madʰuścuta
indrāya
somān
prastʰitān
preṣya>
\
iti
Sentence: 19
vaṣaṭkr̥te
sahobʰau
juhutaḥ
sa
pratʰamaḥ
saṃkr̥tir
viśvakarmeti
Verse: 239
Sentence: 1
vaṣaṭkr̥tānuvaṣaṭkr̥te
dvir
juhutas
tatʰaiva
dvirdviḥ
sarvām̐ś
camasāñ
juhvati
Sentence: 2
tatʰā
saṃpraiṣam
āha
<praitu
hotuś
camasaḥ
pra
brahmaṇe>
\
iti
tatʰā
pradakṣiṇam
āvr̥tya
hotr̥camase
grahasya
sam̐srāvam
avanayati
<hutaṃ
tvā
hute
'vanayāmy
ūrjasvantaṃ
devebʰyo
madʰumantaṃ
manuṣyebʰyas>
\
iti
vā
tūṣṇīṃ
vā
Sentence: 5
tatʰā
pratiprastʰātottarārdʰa
āhavanīyasya
mantʰinaḥ
sam̐srāvaṃ
juhoti
Sentence: 6
tatʰāpa
upaspr̥śya
śukrapātraṃ
ca
mantʰipātraṃ
ca
kʰare
yatʰāyatanam̐
sādayati
Sentence: 7
yanty
ete
mahartvijāṃ
camasās
tatʰaite
hotrakāṇāṃ
camasādʰvaryavaḥ
sakr̥tsakr̥d
droṇakalaśād
abʰyunnīyopāvartante
Sentence: 9
teṣāṃ
tatʰaiva
maitrāvaruṇacamasam
ādāyāśrāvyāha
<praśāstar
yaja>
\
iti
Sentence: 10
<brahman
yaja>
<potar
yaja>
<neṣṭar
yaja>
\
<accʰāvāka
yaja>
\
<agnīd
yaja>
\
iti
Sentence: 11
ṣaḍḍhotrāḥ
saṃyājya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutyāgreṇa
hotāram
upaviśati
\
<ayāḍ
agnīdʰ>
\
iti
Sentence: 12
<
"sa
bʰadram
akar
">
ity
āha
hotā
<
"yo
naḥ
somam̐
rājānaṃ
pāyayiṣyati
"> \
iti
Sentence: 13
tatʰāpa
upaspr̥śya
hotra
iḍām
upodyaccʰante
\
Sentence: 14
upahūyamānāyām
iḍāyām
upapragr̥hṇanti
camasān
Sentence: 15
upahūtāyām
iḍāyām
agnīdʰa
ādadʰāti
ṣaḍavattam
\
prāśnanti
Sentence: 16
mārjayante
\
iḍopahūtām̐ś
camasān
bʰakṣayanti
<bʰakṣehi
māviśa>
\
iti
dīrgʰabʰakṣam
anudrutya
<rudravadgaṇasya
soma
deva
te
mativido
mādʰyaṃdinasya
savanasya
triṣṭupcʰandasa
indrapītasya
madʰumata
upahūtasyopahūto
bʰakṣayāmi>
\
iti
Sentence: 19
hotr̥camasam
evaite
trayaḥ
samupahūya
bʰakṣayanti
Sentence: 20
yatʰācamasaṃ
camasān
<hinva
me>
\
ity
ātmānaṃ
pratyabʰimr̥śante
\
Verse: 240
Sentence: 1
āpyāyayanti
camasān
<āpyāyasva
sametu
te>
\
iti
sīdanti
nārāśam̐sā
āpyāyitā
dakṣiṇasya
havirdʰānasyāpālambam
adʰo'dʰas
tr̥tīyāya
marutvatīyāya
\
Sentence: 3
etasmin
kāla
āgnīdʰre
yajamānaḥ
puroḍāśānāṃ
prāśnāti
Sentence: 4
yad
aśanā
syāt
patnī
patnīśāle
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.