TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 160
Previous part

Paragraph: 4 
Verse: 238 
Sentence: 13    <hotuś camasam anūnnayadʰvam> <ubʰayataḥśukrān kurudʰvam> <accʰāvākasya camasādʰvaryo 'pi tvam unnayasva> <pratiprastʰātaś caturbʰir śakalaiḥ prokṣitāprokṣitaiḥ pratyupalambasva> \ iti
Sentence: 15    
yatʰāsaṃpraiṣaṃ te kurvanti
   
samānaṃ karmāśrāvaṇāt \
Sentence: 16    
āśrāvaṇa eva vyeti \
   
atʰādʰvaryuḥ purastātpratyaṅ tiṣṭhann āśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> \ <mādʰyaṃdinasya savanasya niṣkevalyasya bʰāgasya śukravato mantʰivato madʰuścuta indrāya somān prastʰitān preṣya> \ iti
Sentence: 19    
vaṣaṭkr̥te sahobʰau juhutaḥ sa pratʰamaḥ saṃkr̥tir viśvakarmeti

Verse: 239 
Sentence: 1    
vaṣaṭkr̥tānuvaṣaṭkr̥te dvir juhutas
   
tatʰaiva dvirdviḥ sarvām̐ś camasāñ juhvati
Sentence: 2    
tatʰā saṃpraiṣam āha <praitu hotuś camasaḥ pra brahmaṇe> \ iti
   
tatʰā pradakṣiṇam āvr̥tya hotr̥camase grahasya sam̐srāvam avanayati <hutaṃ tvā hute 'vanayāmy ūrjasvantaṃ devebʰyo madʰumantaṃ manuṣyebʰyas> \ iti tūṣṇīṃ
Sentence: 5    
tatʰā pratiprastʰātottarārdʰa āhavanīyasya mantʰinaḥ sam̐srāvaṃ juhoti
Sentence: 6    
tatʰāpa upaspr̥śya śukrapātraṃ ca mantʰipātraṃ ca kʰare yatʰāyatanam̐ sādayati
Sentence: 7    
yanty ete mahartvijāṃ camasās
   
tatʰaite hotrakāṇāṃ camasādʰvaryavaḥ sakr̥tsakr̥d droṇakalaśād abʰyunnīyopāvartante
Sentence: 9    
teṣāṃ tatʰaiva maitrāvaruṇacamasam ādāyāśrāvyāha <praśāstar yaja> \ iti
Sentence: 10    
<brahman yaja> <potar yaja> <neṣṭar yaja> \ <accʰāvāka yaja> \ <agnīd yaja> \ iti
Sentence: 11    
ṣaḍḍhotrāḥ saṃyājya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutyāgreṇa hotāram upaviśati \ <ayāḍ agnīdʰ> \ iti
Sentence: 12    
<"sa bʰadram akar"> ity āha hotā <"yo naḥ somam̐ rājānaṃ pāyayiṣyati"> \ iti
Sentence: 13    
tatʰāpa upaspr̥śya hotra iḍām upodyaccʰante \
Sentence: 14    
upahūyamānāyām iḍāyām upapragr̥hṇanti camasān
Sentence: 15    
upahūtāyām iḍāyām agnīdʰa ādadʰāti ṣaḍavattam \
   
prāśnanti
Sentence: 16    
mārjayante \
   
iḍopahūtām̐ś camasān bʰakṣayanti <bʰakṣehi māviśa> \ iti dīrgʰabʰakṣam anudrutya <rudravadgaṇasya soma deva te mativido mādʰyaṃdinasya savanasya triṣṭupcʰandasa indrapītasya madʰumata upahūtasyopahūto bʰakṣayāmi> \ iti
Sentence: 19    
hotr̥camasam evaite trayaḥ samupahūya bʰakṣayanti
Sentence: 20    
yatʰācamasaṃ camasān
   
<hinva me> \ ity ātmānaṃ pratyabʰimr̥śante \

Verse: 240 
Sentence: 1    
āpyāyayanti camasān <āpyāyasva sametu te> \ iti
   
sīdanti nārāśam̐sā āpyāyitā dakṣiṇasya havirdʰānasyāpālambam adʰo'dʰas tr̥tīyāya marutvatīyāya \
Sentence: 3    
etasmin kāla āgnīdʰre yajamānaḥ puroḍāśānāṃ prāśnāti
Sentence: 4    
yad aśanā syāt patnī patnīśāle //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.