TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 161
Previous part

Paragraph: 5 
Verse: 240 
Sentence: 6    atʰa dākṣiṇāni hoṣyan yācaty ājyastʰālīm̐ sasruvām̐ srucaṃ vāsas
Sentence: 7    
tasyaitasya vasanasyāntamāyāṃ daśāyāṃ hiraṇyaśalkaḥ pragratʰito bʰavati \
Sentence: 8    
etat samādāyāha \ <ehi yajamāna> \ iti \
   
uttareṇāgnīdʰrīyaṃ parītyottareṇa sadaḥ parītya pūrvayā dvārā śālāṃ prapādya samanvārabdʰeṣv apivrateṣu saṃpraccʰanneṣu gārhapatya ājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvā vasanasyāntam̐ srugdaṇḍa upasaṃgr̥hya saurībʰyām r̥gbʰyāṃ gārhapatye juhoti \ <ud u tyaṃ jātavedasam> \ <devaṃ vahanti ketavaḥ /> <dr̥śe viśvāya sūryam̐ svāhā> \ iti \
Sentence: 13    
aparaṃ caturgr̥hītaṃ gr̥hītvā gārhapatya eva juhoti <citraṃ devānām ud agād anīkam> \ <cakṣur mitrasya varuṇasyāgneḥ /> <āprā dyāvāpr̥tʰivī antarikṣam> \ <sūrya ātmā jagatas tastʰuṣaś ca svāhā> \ iti \
Sentence: 16    
atʰāgnīdʰraṃ drutvā sruci caturgr̥hītaṃ gr̥hītvā vasanasyaivāntam̐ srugdaṇḍa upasaṃgr̥hya nayavatyarcāgnīdʰre juhoti \ <agne naya supatʰā rāye asmān> <viśvāni deva vayunāni vidvān /> <yuyodʰy asmaj juhurāṇam enas> \ <bʰūyiṣṭhāṃ te namauktiṃ vidʰema svāhā> \ iti \
Sentence: 19    
atʰa <divaṃ gaccʰa suvaḥ pata> \ iti hiraṇyam̐ hutvodgr̥hṇāti
Sentence: 20    
sr̥jyante dakṣiṇā dakṣiṇāpatʰenāntareṇa sadaś ca gārhapatyaṃ cāntareṇa sadaś cāgnīdʰraṃ cāntareṇa cātvālotkarau \

Verse: 241 
Sentence: 2    
evam udīcyaḥ pratipadyante
   
tāḥ pradakṣiṇaṃ kr̥tvābʰyaiti <rūpeṇa vo rūpam abʰyaimi vayasā vayas> \ iti \
Sentence: 3    
atʰainā vibʰajati <tutʰo vo viśvavedā vibʰajatu varṣiṣṭhe adʰi nāke> \ iti \
Sentence: 4    
atʰa sado 'bʰyaiti \ <etat te agne rādʰa aiti somacyutam> \ <tan mitrasya patʰā naya> \ <r̥tasya patʰā preta candradakṣiṇā yajñasya patʰā suvitā nayantīs> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.