TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 161
Paragraph: 5
Verse: 240
Sentence: 6
atʰa
dākṣiṇāni
hoṣyan
yācaty
ājyastʰālīm̐
sasruvām̐
srucaṃ
vāsas
Sentence: 7
tasyaitasya
vasanasyāntamāyāṃ
daśāyāṃ
hiraṇyaśalkaḥ
pragratʰito
bʰavati
\
Sentence: 8
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
uttareṇāgnīdʰrīyaṃ
parītyottareṇa
sadaḥ
parītya
pūrvayā
dvārā
śālāṃ
prapādya
samanvārabdʰeṣv
apivrateṣu
saṃpraccʰanneṣu
gārhapatya
ājyaṃ
vilāpyotpūya
sruci
caturgr̥hītaṃ
gr̥hītvā
vasanasyāntam̐
srugdaṇḍa
upasaṃgr̥hya
saurībʰyām
r̥gbʰyāṃ
gārhapatye
juhoti
\
<ud
u
tyaṃ
jātavedasam>
\
<devaṃ
vahanti
ketavaḥ
/>
<dr̥śe
viśvāya
sūryam̐
svāhā>
\
iti
\
Sentence: 13
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
gārhapatya
eva
juhoti
<citraṃ
devānām
ud
agād
anīkam>
\
<cakṣur
mitrasya
varuṇasyāgneḥ
/>
<āprā
dyāvāpr̥tʰivī
antarikṣam>
\
<sūrya
ātmā
jagatas
tastʰuṣaś
ca
svāhā>
\
iti
\
Sentence: 16
atʰāgnīdʰraṃ
drutvā
sruci
caturgr̥hītaṃ
gr̥hītvā
vasanasyaivāntam̐
srugdaṇḍa
upasaṃgr̥hya
nayavatyarcāgnīdʰre
juhoti
\
<agne
naya
supatʰā
rāye
asmān>
<viśvāni
deva
vayunāni
vidvān
/>
<yuyodʰy
asmaj
juhurāṇam
enas>
\
<bʰūyiṣṭhāṃ
te
namauktiṃ
vidʰema
svāhā>
\
iti
\
Sentence: 19
atʰa
<divaṃ
gaccʰa
suvaḥ
pata>
\
iti
hiraṇyam̐
hutvodgr̥hṇāti
Sentence: 20
sr̥jyante
dakṣiṇā
dakṣiṇāpatʰenāntareṇa
sadaś
ca
gārhapatyaṃ
cāntareṇa
sadaś
cāgnīdʰraṃ
cāntareṇa
cātvālotkarau
\
Verse: 241
Sentence: 2
evam
udīcyaḥ
pratipadyante
tāḥ
pradakṣiṇaṃ
kr̥tvābʰyaiti
<rūpeṇa
vo
rūpam
abʰyaimi
vayasā
vayas>
\
iti
\
Sentence: 3
atʰainā
vibʰajati
<tutʰo
vo
viśvavedā
vibʰajatu
varṣiṣṭhe
adʰi
nāke>
\
iti
\
Sentence: 4
atʰa
sado
'bʰyaiti
\
<etat
te
agne
rādʰa
aiti
somacyutam>
\
<tan
mitrasya
patʰā
naya>
\
<r̥tasya
patʰā
preta
candradakṣiṇā
yajñasya
patʰā
suvitā
nayantīs>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.