TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 162
Previous part

Paragraph: 6 
Verse: 241 
Sentence: 7    atʰaiṣa ātreyo 'greṇa sada āste
   
tam abʰyaiti <brāhmaṇam adya rādʰyāsam r̥ṣim ārṣeyaṃ pitr̥mantaṃ paitr̥matyam̐ sudʰātudakṣiṇam> iti \
Sentence: 8    
atʰainam utkramya pr̥ccʰati <ka ātreyas> \ iti \
Sentence: 9    
<ayam aham> itītaraḥ pratyāha
   
taṃ tatʰaiva dvitīyam utkramya pr̥ccʰati <ka ātreyas> \ iti \
Sentence: 10    
<ayam aham> ity evetaraḥ pratyāha
Sentence: 11    
taṃ tatʰaiva tr̥tīyam utkramya pr̥ccʰati <ka ātreyas> \ iti \
   
<ayam aham> ity evetaraḥ pratyāha
Sentence: 12    
tasya pāṇau hiraṇyam ādadʰāti <candra mam̐ha> \ iti yad u cānyad upakalpate \
Sentence: 13    
atʰāgnīdʰraṃ drutvā hiraṇyamukʰam agnīdʰe dadāti \
Sentence: 14    
atʰa sada āgatya brahmaṇe dadāti hotra udgātre \
   
atʰa havirdʰānaṃ drutvādʰvaryave dadāti ya u cainam anye 'bʰito bʰavanti \
Sentence: 15    
atʰa sada āgatya prastotre dadāti praśāstre brahmaṇāccʰam̐sine 'ccʰāvākasya sadasyasyāgnīdʰaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antatas \
Sentence: 18    
yatʰāsamuditaṃ prasarpakebʰyas \
   
atʰāha \ <ehi yajamāna> \ iti \
   
āgnīdʰraṃ drutvā sruci caturgr̥hītaṃ gr̥hītvāgnīdʰre pañca vaiśvakarmaṇāni juhoti <yajñapatim r̥ṣaya enasāhus> \ iti \

Verse: 242 
Sentence: 2    
atʰātikrāmātīmokṣaiś carati \ <agninā devena> <ye devā yajñahanas> \ ity etābʰyām anuvākābʰyām
Sentence: 3    
atʰa yajamānaṃ prāñcam īkṣayati <vi suvaḥ paśya vy antarikṣam> iti \
Sentence: 4    
atʰainam̐ sadasy upaveśayati <yatasva sadasyais> \ iti \
Sentence: 5    
atʰa dakṣiṇāḥ samanudiśati \ <asmaddātrā devatrā gaccʰata madʰumatīḥ pradātāram āviśatānavahāyāsmān devayānena patʰeta sukr̥tāṃ loke sīdata> <tan naḥ sam̐skr̥tam> iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.