TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 162
Paragraph: 6
Verse: 241
Sentence: 7
atʰaiṣa
ātreyo
'greṇa
sada
āste
tam
abʰyaiti
<brāhmaṇam
adya
rādʰyāsam
r̥ṣim
ārṣeyaṃ
pitr̥mantaṃ
paitr̥matyam̐
sudʰātudakṣiṇam>
iti
\
Sentence: 8
atʰainam
utkramya
pr̥ccʰati
<ka
ātreyas>
\
iti
\
Sentence: 9
<ayam
aham>
itītaraḥ
pratyāha
taṃ
tatʰaiva
dvitīyam
utkramya
pr̥ccʰati
<ka
ātreyas>
\
iti
\
Sentence: 10
<ayam
aham>
ity
evetaraḥ
pratyāha
Sentence: 11
taṃ
tatʰaiva
tr̥tīyam
utkramya
pr̥ccʰati
<ka
ātreyas>
\
iti
\
<ayam
aham>
ity
evetaraḥ
pratyāha
Sentence: 12
tasya
pāṇau
hiraṇyam
ādadʰāti
<candra
mam̐ha>
\
iti
yad
u
cānyad
upakalpate
\
Sentence: 13
atʰāgnīdʰraṃ
drutvā
hiraṇyamukʰam
agnīdʰe
dadāti
\
Sentence: 14
atʰa
sada
āgatya
brahmaṇe
dadāti
hotra
udgātre
\
atʰa
havirdʰānaṃ
drutvādʰvaryave
dadāti
ya
u
cainam
anye
'bʰito
bʰavanti
\
Sentence: 15
atʰa
sada
āgatya
prastotre
dadāti
praśāstre
brahmaṇāccʰam̐sine
'ccʰāvākasya
sadasyasyāgnīdʰaḥ
potur
neṣṭur
grāvastuta
unnetuḥ
subrahmaṇyasya
pratihartur
antatas
\
Sentence: 18
yatʰāsamuditaṃ
prasarpakebʰyas
\
atʰāha
\
<ehi
yajamāna>
\
iti
\
āgnīdʰraṃ
drutvā
sruci
caturgr̥hītaṃ
gr̥hītvāgnīdʰre
pañca
vaiśvakarmaṇāni
juhoti
<yajñapatim
r̥ṣaya
enasāhus>
\
iti
\
Verse: 242
Sentence: 2
atʰātikrāmātīmokṣaiś
carati
\
<agninā
devena>
<ye
devā
yajñahanas>
\
ity
etābʰyām
anuvākābʰyām
Sentence: 3
atʰa
yajamānaṃ
prāñcam
īkṣayati
<vi
suvaḥ
paśya
vy
antarikṣam>
iti
\
Sentence: 4
atʰainam̐
sadasy
upaveśayati
<yatasva
sadasyais>
\
iti
\
Sentence: 5
atʰa
dakṣiṇāḥ
samanudiśati
\
<asmaddātrā
devatrā
gaccʰata
madʰumatīḥ
pradātāram
āviśatānavahāyāsmān
devayānena
patʰeta
sukr̥tāṃ
loke
sīdata>
<tan
naḥ
sam̐skr̥tam>
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.