TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 163
Paragraph: 7
Verse: 242
Sentence: 8
atʰa
prāṅ
āyann
āha
\
<indrāya
marutvate
'nubrūhi>
\
iti
tac
cʰrutvā
pratiprastʰātā
grahāv
ādāyopaniṣkrāmati
\
Sentence: 9
upaniṣkrāntasyaivādʰvaryur
grahāv
ādatte
\
Sentence: 10
uttaratas
tiṣṭhate
pratiprastʰātre
'nyataraṃ
prayaccʰati
\
atʰāśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
\
<indrāya
marutvate
preṣya>
\
iti
Sentence: 11
vaṣaṭkr̥te
sahobʰau
juhutas
\
Sentence: 12
atʰa
pratiprastʰātādʰvaryoḥ
pātre
grahasya
sam̐srāvam
avanayati
Sentence: 13
tam
āha
<pratiprastʰātar
etena
pātreṇa
tr̥tīyaṃ
marutvatīyaṃ
grahaṃ
gr̥hāṇa>
\
iti
Sentence: 14
tena
pratiprastʰātā
tr̥tīyaṃ
marutvatīyaṃ
grahaṃ
gr̥hṇāti
<droṇakalaśāt
pariplunā
pātreṇa
marutvām̐
indra
vr̥ṣabʰo
raṇāya>
\
ity
anudrutya
\
<upayāmagr̥hīto
'sīndrāya
tvā
marutvate
juṣṭaṃ
gr̥hṇāmi>
\
iti
Sentence: 17
parimr̥jya
sādayati
\
<eṣa
te
yonir
indrāya
tvā
marutvate>
\
iti
\
Sentence: 18
atʰādʰvaryuḥ
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutya
hotraitat
pātram̐
saṃbʰakṣayati
\
<indreṇa
marutvatā
pītasya>
\
iti
\
Sentence: 19
atʰa
nigr̥hya
pātraṃ
parāṅ
āvartate
\
<iḍā
devahūs>
\
iti
Sentence: 20
yāvad
etasya
yajuṣaḥ
paryāpnoti
tāvaj
japati
\
abʰy
enam
āhvayate
hotā
Verse: 243
Sentence: 1
pratyāhvayate
'dʰvaryuḥ
śam̐sati
pratigr̥ṇāti
Sentence: 2
prasiddʰam
uktʰaṃ
pratigīrya
prāṅ
etyodyaccʰata
etaṃ
tr̥tīyaṃ
marutvatīyaṃ
graham
Sentence: 3
anūdyaccʰante
nārāśam̐sān
atʰāśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
\
<uktʰaśā
yaja
somasya>
\
iti
Sentence: 4
vaṣaṭkr̥tānuvaṣaṭkr̥te
dvir
juhoti
Sentence: 5
tatʰaiva
dvirdvir
nārāśam̐sān
anuprakampayanti
\
etat
pātraṃ
nārāśam̐sā
anvāyanti
\
Sentence: 6
anusavanabʰakṣas
\
<indreṇa
marutvatā
pītasya>
\
iti
hotā
caivādʰvaryuś
caitat
pātram̐
saṃbʰakṣayatas
\
<narāśam̐sapītena
nārāśam̐sān
narāśam̐sapītasya>
<soma
deva
te
mativido
mādʰyaṃdinasya
savanasya
triṣṭupcʰandasaḥ
pitr̥pītasya
madʰumata
upahūtasyopahūto
bʰakṣayāmi>
\
iti
Sentence: 10
hotr̥camasam
evaite
trayaḥ
samupahūya
bʰakṣayanti
yatʰācamasaṃ
camasān
Sentence: 11
<hinva
me>
\
ity
ātmānaṃ
pratyabʰimr̥śante
\
āpyāyayanti
camasān
<āpyāyasva
sametu
te>
\
iti
Sentence: 12
sīdanti
nārāśam̐sā
āpyāyitā
dakṣiṇasya
havirdʰānasyāpālambam
adʰo'dʰo
māhendrāya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.