TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 163
Previous part

Paragraph: 7 
Verse: 242 
Sentence: 8    atʰa prāṅ āyann āha \ <indrāya marutvate 'nubrūhi> \ iti
   
tac cʰrutvā pratiprastʰātā grahāv ādāyopaniṣkrāmati \
Sentence: 9    
upaniṣkrāntasyaivādʰvaryur grahāv ādatte \
Sentence: 10    
uttaratas tiṣṭhate pratiprastʰātre 'nyataraṃ prayaccʰati \
   
atʰāśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> \ <indrāya marutvate preṣya> \ iti
Sentence: 11    
vaṣaṭkr̥te sahobʰau juhutas \
Sentence: 12    
atʰa pratiprastʰātādʰvaryoḥ pātre grahasya sam̐srāvam avanayati
Sentence: 13    
tam āha <pratiprastʰātar etena pātreṇa tr̥tīyaṃ marutvatīyaṃ grahaṃ gr̥hāṇa> \ iti
Sentence: 14    
tena pratiprastʰātā tr̥tīyaṃ marutvatīyaṃ grahaṃ gr̥hṇāti <droṇakalaśāt pariplunā pātreṇa marutvām̐ indra vr̥ṣabʰo raṇāya> \ ity anudrutya \ <upayāmagr̥hīto 'sīndrāya tvā marutvate juṣṭaṃ gr̥hṇāmi> \ iti
Sentence: 17    
parimr̥jya sādayati \ <eṣa te yonir indrāya tvā marutvate> \ iti \
Sentence: 18    
atʰādʰvaryuḥ pradakṣiṇam āvr̥tya pratyaṅṅ ādrutya hotraitat pātram̐ saṃbʰakṣayati \ <indreṇa marutvatā pītasya> \ iti \
Sentence: 19    
atʰa nigr̥hya pātraṃ parāṅ āvartate \ <iḍā devahūs> \ iti
Sentence: 20    
yāvad etasya yajuṣaḥ paryāpnoti tāvaj japati \
   
abʰy enam āhvayate hotā

Verse: 243 
Sentence: 1    
pratyāhvayate 'dʰvaryuḥ
   
śam̐sati
   
pratigr̥ṇāti
Sentence: 2    
prasiddʰam uktʰaṃ pratigīrya prāṅ etyodyaccʰata etaṃ tr̥tīyaṃ marutvatīyaṃ graham
Sentence: 3    
anūdyaccʰante nārāśam̐sān
   
atʰāśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> \ <uktʰaśā yaja somasya> \ iti
Sentence: 4    
vaṣaṭkr̥tānuvaṣaṭkr̥te dvir juhoti
Sentence: 5    
tatʰaiva dvirdvir nārāśam̐sān anuprakampayanti \
   
etat pātraṃ nārāśam̐sā anvāyanti \
Sentence: 6    
anusavanabʰakṣas \ <indreṇa marutvatā pītasya> \ iti
   
hotā caivādʰvaryuś caitat pātram̐ saṃbʰakṣayatas \ <narāśam̐sapītena nārāśam̐sān narāśam̐sapītasya> <soma deva te mativido mādʰyaṃdinasya savanasya triṣṭupcʰandasaḥ pitr̥pītasya madʰumata upahūtasyopahūto bʰakṣayāmi> \ iti
Sentence: 10    
hotr̥camasam evaite trayaḥ samupahūya bʰakṣayanti
   
yatʰācamasaṃ camasān
Sentence: 11    
<hinva me> \ ity ātmānaṃ pratyabʰimr̥śante \
   
āpyāyayanti camasān <āpyāyasva sametu te> \ iti
Sentence: 12    
sīdanti nārāśam̐sā āpyāyitā dakṣiṇasya havirdʰānasyāpālambam adʰo'dʰo māhendrāya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.