TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 164
Paragraph: 8
Verse: 243
Sentence: 14
atʰa
prāṅ
etya
śukrapātram
ādadāna
āha
\
<unnetar
yademaṃ
māhendraṃ
grahaṃ
gr̥hṇāmy
atʰodañcam̐
rājānaṃ
pūtabʰr̥tam
abʰi
saṃpavayatād
daśābʰir
droṇakalaśaṃ
mr̥ṣṭvā
nyubjatāt>
\
iti
Sentence: 16
sa
tatʰā
karoti
sa
śukrapātreṇa
māhendraṃ
droṇakalaśād
gr̥hṇāti
<mahām̐
indro
ya
ojasā>
\
ity
anudrutya
\
<upayāmagr̥hīto
'si
mahendrāya
tvā
juṣṭaṃ
gr̥hṇāmi
*
> \
iti
Sentence: 16Fn90
{FN
@TS.1.4.20.1.b
is
complemented
with
juṣṭaṃ
gr̥hṇāmi
. }
Sentence: 18
parimr̥jya
sādayati
\
<eṣa
te
yonir
mahendrāya
tvā>
\
iti
\
Sentence: 19
atʰāpa
upaspr̥śya
barhiṣī
ādāya
vācaṃyamaḥ
pratyaṅ
drutvā
stotram
upākaroti
Sentence: 20
stuvate
māhendrāya
Verse: 244
Sentence: 1
prastute
sāmni
{
F
saṃpraiṣam}
*
{
BI
sapraiṣam}
āha
\
<abʰiṣotāro
'bʰiṣuṇuta>
\
<agnīd
āśiraṃ
vinayolūkʰalam
udvādaya>
<pratiprastʰātar
vāruṇam
ekakapālaṃ
nirvapa
saumyasya
viddʰi>
\
iti
Sentence: 1Fn91
{FN
emended
.
Ed
:
sapraiṣam
. }
Sentence: 3
yatʰāsaṃpraiṣaṃ
te
kurvanti
hotre
\
<eṣottamā>
\
iti
prāhus
\
hotuḥ
kālāt
parāṅ
āvartate
'dʰvaryus
\
Sentence: 4
abʰy
enam
āhvayate
hotā
pratyāhvayate
'dʰvaryuḥ
Sentence: 5
śam̐sati
pratigr̥ṇāti
prasiddʰam
uktʰaṃ
pratigīrya
prāṅ
etyodyaccʰata
etaṃ
māhendraṃ
graham
Sentence: 6
anūdyaccʰante
nārāśam̐sān
atʰāśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
\
<uktʰaśā
yaja
somasya>
\
iti
Sentence: 7
vaṣaṭkr̥tānuvaṣaṭkr̥te
dvir
juhoti
Sentence: 8
tatʰaiva
dvirdvir
nārāśam̐sān
anuprakampayanti
\
etat
pātraṃ
nārāśam̐sā
anvāyanti
\
Sentence: 9
anusavanabʰakṣas
\
<mahendreṇa
pītasya>
\
iti
hotā
caivādʰvaryuś
caitat
pātram̐
saṃbʰakṣayatas
\
<narāśam̐sapītena
nārāśam̐sān
naraśam̐sapītasya>
<soma
deva
te
mativido
mādʰyaṃdinasya
savanasya
triṣṭupcʰandasaḥ
pitr̥pītasya
madʰumata
upahūtasyopahūto
bʰakṣayāmi>
\
iti
Sentence: 13
hotr̥camasam
evaite
trayaḥ
samupahūya
bʰakṣayanti
yatʰācamasaṃ
camasān
Sentence: 14
<hinva
me>
\
ity
ātmānaṃ
pratyabʰimr̥śante
nāpyāyayanti
camasān
Sentence: 15
sarvabʰakṣā
mārjayante
\
atʰa
\
<indrāya
tvendrāya
tvā>
\
ity
evaṃ
tribʰir
uktʰyaparyāyaiś
carati
Sentence: 16
taṃ
tatʰaivottame
'tiśiṣṭa
āha
\
<accʰāvākasya
camasam
anūnnayadʰvam>
<unnetaḥ
sarvaśa
eva
rājānam
unnaya>
<mātirīricaḥ>
<pratiprastʰātar
upaitena
graheṇa
rama>
\
<ehi
yajamāna>
\
iti
Sentence: 18
pūrvayā
dvārā
havirdʰānaṃ
prapādyātʰodubjyādʰavanīyam̐
sarvaśa
eva
vasatīvarīḥ
paryasyati
Sentence: 20
sarvaśa
evaikadʰanān
puro'kṣam
eva
vasatīvarīkalaśaṃ
mr̥ṣṭvā
nyubjati
Verse: 245
Sentence: 1
paścād
akṣam
ekadʰanān
accʰāvākacamasam
eva
pratʰamam
unnayanti
Sentence: 2
yatʰopapādam
itarān
sarvaśa
eva
rājānam̐
samunnīyottaravedyām̐
sam̐sādayanti
\
Sentence: 3
atʰādatta
uktʰyastʰālyā
aupaśayaṃ
pātraṃ
tasminn
etam̐
sarvaśa
eva
rājānaṃ
gr̥hṇāti
ya
uktʰyastʰālyāṃ
bʰavati
Sentence: 5
sa
u
vā
aindra
eva
bʰavati
\
atʰa
\
<uktʰaṃ
vāci>
\
ity
āha
mādʰyaṃdinam̐
savanaṃ
pratigīrya
<praśāstaḥ
prasuhi>
\
iti
Sentence: 6
<sarpata>
\
ity
āha
praśāstā
Sentence: 7
saṃtiṣṭhate
mādʰyaṃdinam̐
savanam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.