TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 164
Previous part

Paragraph: 8 
Verse: 243 
Sentence: 14    atʰa prāṅ etya śukrapātram ādadāna āha \ <unnetar yademaṃ māhendraṃ grahaṃ gr̥hṇāmy atʰodañcam̐ rājānaṃ pūtabʰr̥tam abʰi saṃpavayatād daśābʰir droṇakalaśaṃ mr̥ṣṭvā nyubjatāt> \ iti
Sentence: 16    
sa tatʰā karoti
   
sa śukrapātreṇa māhendraṃ droṇakalaśād gr̥hṇāti <mahām̐ indro ya ojasā> \ ity anudrutya \ <upayāmagr̥hīto 'si mahendrāya tvā juṣṭaṃ gr̥hṇāmi* > \ iti
Sentence: 16Fn90       
{FN @TS.1.4.20.1.b is complemented with juṣṭaṃ gr̥hṇāmi. }
Sentence: 18    
parimr̥jya sādayati \ <eṣa te yonir mahendrāya tvā> \ iti \
Sentence: 19    
atʰāpa upaspr̥śya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā stotram upākaroti
Sentence: 20    
stuvate māhendrāya

Verse: 244 
Sentence: 1    
prastute sāmni {F saṃpraiṣam}* {BI sapraiṣam} āha \ <abʰiṣotāro 'bʰiṣuṇuta> \ <agnīd āśiraṃ vinayolūkʰalam udvādaya> <pratiprastʰātar vāruṇam ekakapālaṃ nirvapa saumyasya viddʰi> \ iti
Sentence: 1Fn91       
{FN emended. Ed: sapraiṣam. }
Sentence: 3    
yatʰāsaṃpraiṣaṃ te kurvanti
   
hotre \ <eṣottamā> \ iti prāhus \
   
hotuḥ kālāt parāṅ āvartate 'dʰvaryus \
Sentence: 4    
abʰy enam āhvayate hotā
   
pratyāhvayate 'dʰvaryuḥ
Sentence: 5    
śam̐sati
   
pratigr̥ṇāti
   
prasiddʰam uktʰaṃ pratigīrya prāṅ etyodyaccʰata etaṃ māhendraṃ graham
Sentence: 6    
anūdyaccʰante nārāśam̐sān
   
atʰāśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> \ <uktʰaśā yaja somasya> \ iti
Sentence: 7    
vaṣaṭkr̥tānuvaṣaṭkr̥te dvir juhoti
Sentence: 8    
tatʰaiva dvirdvir nārāśam̐sān anuprakampayanti \
   
etat pātraṃ nārāśam̐sā anvāyanti \
Sentence: 9    
anusavanabʰakṣas \ <mahendreṇa pītasya> \ iti
   
hotā caivādʰvaryuś caitat pātram̐ saṃbʰakṣayatas \ <narāśam̐sapītena nārāśam̐sān naraśam̐sapītasya> <soma deva te mativido mādʰyaṃdinasya savanasya triṣṭupcʰandasaḥ pitr̥pītasya madʰumata upahūtasyopahūto bʰakṣayāmi> \ iti
Sentence: 13    
hotr̥camasam evaite trayaḥ samupahūya bʰakṣayanti
   
yatʰācamasaṃ camasān
Sentence: 14    
<hinva me> \ ity ātmānaṃ pratyabʰimr̥śante
   
nāpyāyayanti camasān
Sentence: 15    
sarvabʰakṣā mārjayante \
   
atʰa \ <indrāya tvendrāya tvā> \ ity evaṃ tribʰir uktʰyaparyāyaiś carati
Sentence: 16    
taṃ tatʰaivottame 'tiśiṣṭa āha \ <accʰāvākasya camasam anūnnayadʰvam> <unnetaḥ sarvaśa eva rājānam unnaya> <mātirīricaḥ> <pratiprastʰātar upaitena graheṇa rama> \ <ehi yajamāna> \ iti
Sentence: 18    
pūrvayā dvārā havirdʰānaṃ prapādyātʰodubjyādʰavanīyam̐ sarvaśa eva vasatīvarīḥ paryasyati
Sentence: 20    
sarvaśa evaikadʰanān
   
puro'kṣam eva vasatīvarīkalaśaṃ mr̥ṣṭvā nyubjati

Verse: 245 
Sentence: 1    
paścād akṣam ekadʰanān
   
accʰāvākacamasam eva pratʰamam unnayanti
Sentence: 2    
yatʰopapādam itarān
   
sarvaśa eva rājānam̐ samunnīyottaravedyām̐ sam̐sādayanti \
Sentence: 3    
atʰādatta uktʰyastʰālyā aupaśayaṃ pātraṃ tasminn etam̐ sarvaśa eva rājānaṃ gr̥hṇāti ya uktʰyastʰālyāṃ bʰavati
Sentence: 5    
sa u aindra eva bʰavati \
   
atʰa \ <uktʰaṃ vāci> \ ity āha mādʰyaṃdinam̐ savanaṃ pratigīrya <praśāstaḥ prasuhi> \ iti
Sentence: 6    
<sarpata> \ ity āha praśāstā
Sentence: 7    
saṃtiṣṭhate mādʰyaṃdinam̐ savanam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.