TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 165
Paragraph: 9
Verse: 245
Sentence: 8
prasarpanti
tr̥tīyasavanāya
<devī
dvārau>
\
ity
ata
evordʰvena
Sentence: 9
<prastʰātar
āśiram
ānaya
śr̥tātaṅkyam
ādityagrahāya
dadʰy
āharaihi
yajamāna>
\
iti
Sentence: 11
pūrvayā
dvārā
havirdʰānaṃ
prapādya
ya
eṣa
upām̐śupātre
'm̐śuḥ
prāsto
bʰavati
taṃ
mādʰyaṃdinīya
r̥jīṣe
'pisr̥jya
yam
eva
kaṃ
ca
grāvāṇam
ādāyonnetāram
āha
\
<āharopasr̥ja>
\
iti
\
Sentence: 13
upasr̥jaty
unnetādʰavanīyād
udacanena
\
Sentence: 14
aparimitam
abʰiṣutyātʰainam̐
susaṃbʰr̥tam̐
saṃbʰaraṇyām̐
saṃbʰr̥tyonnetra
utprayaccʰati
Sentence: 15
tam
unnetādʰavanīye
'vanayati
\
evam
eva
dvitīyaḥ
paryāyaḥ
saṃtiṣṭhate
\
Sentence: 16
evaṃ
tr̥tīyas
\
r̥jīṣam
antato
daśāpavitreṇa
pariveṣṭyonnetra
utprayaccʰati
Sentence: 17
tad
unnetādʰavanīye
vikṣālya
prapīḍya
dakṣiṇasya
{
F
havirdʰānasyāntareṇeṣe}
*
{
BI
davirdʰānasyāntareṇeṣe}
upātihr̥tya
nīḍa
utsādayati
Sentence: 17Fn92
{FN
emended
.
Ed
:
davirdʰānasyāntareṇeṣe
. }
Sentence: 19
pariśrayanti
pūrvāṃ
dvāram
aparāṃ
ca
\
atʰādatta
ādityastʰālyā
aupaśayaṃ
pātram
\
Verse: 246
Sentence: 1
tasminn
etasya
rājñas
tr̥tīyavelāṃ
gr̥hṇāti
ya
ādityastʰālyāṃ
bʰavati
<kadā
cana
starīr
asi>
\
ity
anudrutya
\
<upayāmagr̥hīto
'sy
ādityebʰyas
tvā
juṣṭaṃ
gr̥hṇāmi>
\
iti
Sentence: 3
barhiṣī
antardʰāya
śr̥tātaṅkyena
śrīṇāti
<kadā
cana
prayuccʰasi>
\
ity
anudrutya
\
<upayāmagr̥hīto
'sy
ādityebʰyas
tvā
juṣṭaṃ
gr̥hṇāmi>
\
iti
\
Sentence: 5
apoddʰr̥tya
barhiṣī
ardʰavelām̐
rājño
gr̥hṇāti
<yajño
devānāṃ
pratyeti
sumnam>
ity
anudrutya
\
<upayāmagr̥hīto
'sy
ādityebʰyas
tvā
juṣṭaṃ
gr̥hṇāmi>
\
iti
\
Sentence: 8
atʰainam̐
stʰavimata
upām̐śusavanena
śrīṇāti
<vivasva
ādityaiṣa
te
somapītʰas
tena
mandasva
tena
tr̥pya
tr̥pyāsma
te
vayaṃ
tarpayitāro
yā
divyā
vr̥ṣṭis
tayā
tvā
śrīṇāmi>
\
iti
\
Sentence: 10
atʰainam
udgr̥hṇāti
\
atra
vijñānam
upaiti
yadi
tājak
{
F
praskanded}
*
{BIv(HP)
praskanded}
{
BI
praskandaty
aptur}
varṣukaḥ
parjanyo
bʰavati
Sentence: 10Fn93
{FN
emended
.
Ed
:
praskandaty
aptur
.
variants
(HP)
:
praskanded
. }
Sentence: 11
<yadi
ciram
avarṣukas>
\
Sentence: 12
<na
sādayati>
\
iti
brāhmaṇam
atʰainam
upām̐śusavanaṃ
daśāpavitreṇa
pariveṣṭya
tenādʰastāt
pātram
uddʰanty
ūrmikāram
aviṣiñcan
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.