TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 165
Previous part

Paragraph: 9 
Verse: 245 
Sentence: 8    prasarpanti tr̥tīyasavanāya <devī dvārau> \ ity ata evordʰvena
Sentence: 9    
<prastʰātar āśiram ānaya śr̥tātaṅkyam ādityagrahāya dadʰy āharaihi yajamāna> \ iti
Sentence: 11    
pūrvayā dvārā havirdʰānaṃ prapādya ya eṣa upām̐śupātre 'm̐śuḥ prāsto bʰavati taṃ mādʰyaṃdinīya r̥jīṣe 'pisr̥jya yam eva kaṃ ca grāvāṇam ādāyonnetāram āha \ <āharopasr̥ja> \ iti \
Sentence: 13    
upasr̥jaty unnetādʰavanīyād udacanena \
Sentence: 14    
aparimitam abʰiṣutyātʰainam̐ susaṃbʰr̥tam̐ saṃbʰaraṇyām̐ saṃbʰr̥tyonnetra utprayaccʰati
Sentence: 15    
tam unnetādʰavanīye 'vanayati \
   
evam eva dvitīyaḥ paryāyaḥ saṃtiṣṭhate \
Sentence: 16    
evaṃ tr̥tīyas \
   
r̥jīṣam antato daśāpavitreṇa pariveṣṭyonnetra utprayaccʰati
Sentence: 17    
tad unnetādʰavanīye vikṣālya prapīḍya dakṣiṇasya {F havirdʰānasyāntareṇeṣe}* {BI davirdʰānasyāntareṇeṣe} upātihr̥tya nīḍa utsādayati
Sentence: 17Fn92       
{FN emended. Ed: davirdʰānasyāntareṇeṣe. }
Sentence: 19    
pariśrayanti pūrvāṃ dvāram aparāṃ ca \
   
atʰādatta ādityastʰālyā aupaśayaṃ pātram \

Verse: 246 
Sentence: 1    
tasminn etasya rājñas tr̥tīyavelāṃ gr̥hṇāti ya ādityastʰālyāṃ bʰavati <kadā cana starīr asi> \ ity anudrutya \ <upayāmagr̥hīto 'sy ādityebʰyas tvā juṣṭaṃ gr̥hṇāmi> \ iti
Sentence: 3    
barhiṣī antardʰāya śr̥tātaṅkyena śrīṇāti <kadā cana prayuccʰasi> \ ity anudrutya \ <upayāmagr̥hīto 'sy ādityebʰyas tvā juṣṭaṃ gr̥hṇāmi> \ iti \
Sentence: 5    
apoddʰr̥tya barhiṣī ardʰavelām̐ rājño gr̥hṇāti <yajño devānāṃ pratyeti sumnam> ity anudrutya \ <upayāmagr̥hīto 'sy ādityebʰyas tvā juṣṭaṃ gr̥hṇāmi> \ iti \
Sentence: 8    
atʰainam̐ stʰavimata upām̐śusavanena śrīṇāti <vivasva ādityaiṣa te somapītʰas tena mandasva tena tr̥pya tr̥pyāsma te vayaṃ tarpayitāro divyā vr̥ṣṭis tayā tvā śrīṇāmi> \ iti \
Sentence: 10    
atʰainam udgr̥hṇāti \
   
atra vijñānam upaiti yadi tājak {F praskanded}* {BIv(HP) praskanded} {BI praskandaty aptur} varṣukaḥ parjanyo bʰavati
Sentence: 10Fn93       
{FN emended. Ed: praskandaty aptur. variants (HP): praskanded. }
Sentence: 11    
<yadi ciram avarṣukas> \
Sentence: 12    
<na sādayati> \ iti brāhmaṇam
   
atʰainam upām̐śusavanaṃ daśāpavitreṇa pariveṣṭya tenādʰastāt pātram uddʰanty ūrmikāram aviṣiñcan //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.