TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 166
Paragraph: 10
Verse: 246
Sentence: 14
<ā
samudrād
āntarikṣāt
prajāpatir
udadʰiṃ
cyāvayātīndraḥ
prasnautu
maruto
varṣayantu>
\
<unnambʰaya
pr̥tʰivīṃ
bʰinddʰīdaṃ
divyaṃ
nabʰaḥ
/>
<udno
divyasya
no
dehīśāno
visr̥jā
dr̥tim>
iti
\
Sentence: 16
atʰainam
upām̐śusavanaṃ
daśāpavitreṇa
parimr̥jya
grāvasv
apisr̥jati
Sentence: 17
vivr̥ṇvanti
pūrvāṃ
dvāram
aparāṃ
ca
\
Sentence: 18
atʰaitaṃ
grahaṃ
barhirhastenāpidʰāyopottiṣṭhann
āha
\
<ādityebʰyaḥ
priyebʰyaḥ
priyadʰāmabʰyaḥ
priyavratebʰyo
mahasvasarasya
patibʰya
uror
antarikṣasyādʰyakṣebʰyo
'nubrūhi>
\
iti
\
Verse: 247
Sentence: 2
atyākramyāśrāvyāha
\
<ādityebʰyaḥ
priyebʰyaḥ
priyadʰāmabʰyaḥ
priyavratebʰyo
mahasvasarasya
patibʰya
uror
antarikṣasyādʰyakṣebʰyaḥ
preṣya>
\
iti
Sentence: 4
vaṣaṭkr̥ta
oṣadʰīḥ
prāsyāgnāv
ādityaṃ
juhoti
sakr̥d
eva
Sentence: 5
na
hutvānvīkṣate
paryāvr̥ttasyaiva
pratiprastʰātā
pātram
ādatte
\
Sentence: 6
etasmin
kāle
pratihartā
pūtabʰr̥to
bile
pavitraṃ
vitatya
dvau
vā
trīn
vā
rājña
udacanān
ānayati
\
Sentence: 7
āgrayaṇam
evādʰvaryur
ādatte
\
Sentence: 8
ādityastʰālīṃ
pratiprastʰātā
sopaśayām̐
saṃpragr̥hṇāti
tāsāṃ
tisr̥ṇāṃ
catasr̥ṇāṃ
vā
dʰārāṇāṃ
tatʰopariṣṭād
āgrayaṇam
ānīyādʰastād
upagr̥hṇāti
Sentence: 10
taṃ
tatʰaiva
trir
abʰihiṅkr̥tya
parimr̥jya
sādayati
\
Sentence: 11
apoddʰr̥tya
pavitraṃ
barhiṣī
antardʰāyāśiram
avanayaty
anvārabdʰāyāṃ
patnyām
<asme
devāso
vapuṣe
cikitsata>
\
iti
catasr̥bʰir
anuccʰandasam
Sentence: 13
apoddʰr̥tya
barhiṣīpūtabʰr̥to
bile
drapsān
anumantrayate
dvau
pavamānasya
grahau
gr̥hṇāti
Sentence: 14
tatʰā
\ <
"unnetar
">
ity
āha
<
"prāñcam̐
rājānaṃ
pūtabʰr̥tam
abʰi
saṃpavayatād
daśābʰir
ādʰavanīyaṃ
mr̥ṣṭvā
nyubjatāt
"> \
iti
Sentence: 15
sa
tatʰā
karoti
Sentence: 16
tatʰāpa
upaspr̥śya
barhiṣī
ādāyopaniḥsarpati
Sentence: 17
teṣu
tatʰaiva
samanvārabdʰeṣv
āhavanīye
sruvāhutiṃ
juhoti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.