TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 166
Previous part

Paragraph: 10 
Verse: 246 
Sentence: 14     samudrād āntarikṣāt prajāpatir udadʰiṃ cyāvayātīndraḥ prasnautu maruto varṣayantu> \ <unnambʰaya pr̥tʰivīṃ bʰinddʰīdaṃ divyaṃ nabʰaḥ /> <udno divyasya no dehīśāno visr̥jā dr̥tim> iti \
Sentence: 16    
atʰainam upām̐śusavanaṃ daśāpavitreṇa parimr̥jya grāvasv apisr̥jati
Sentence: 17    
vivr̥ṇvanti pūrvāṃ dvāram aparāṃ ca \
Sentence: 18    
atʰaitaṃ grahaṃ barhirhastenāpidʰāyopottiṣṭhann āha \ <ādityebʰyaḥ priyebʰyaḥ priyadʰāmabʰyaḥ priyavratebʰyo mahasvasarasya patibʰya uror antarikṣasyādʰyakṣebʰyo 'nubrūhi> \ iti \

Verse: 247 
Sentence: 2    
atyākramyāśrāvyāha \ <ādityebʰyaḥ priyebʰyaḥ priyadʰāmabʰyaḥ priyavratebʰyo mahasvasarasya patibʰya uror antarikṣasyādʰyakṣebʰyaḥ preṣya> \ iti
Sentence: 4    
vaṣaṭkr̥ta oṣadʰīḥ prāsyāgnāv ādityaṃ juhoti sakr̥d eva
Sentence: 5    
na hutvānvīkṣate
   
paryāvr̥ttasyaiva pratiprastʰātā pātram ādatte \
Sentence: 6    
etasmin kāle pratihartā pūtabʰr̥to bile pavitraṃ vitatya dvau trīn rājña udacanān ānayati \
Sentence: 7    
āgrayaṇam evādʰvaryur ādatte \
Sentence: 8    
ādityastʰālīṃ pratiprastʰātā sopaśayām̐ saṃpragr̥hṇāti
   
tāsāṃ tisr̥ṇāṃ catasr̥ṇāṃ dʰārāṇāṃ tatʰopariṣṭād āgrayaṇam ānīyādʰastād upagr̥hṇāti
Sentence: 10    
taṃ tatʰaiva trir abʰihiṅkr̥tya parimr̥jya sādayati \
Sentence: 11    
apoddʰr̥tya pavitraṃ barhiṣī antardʰāyāśiram avanayaty anvārabdʰāyāṃ patnyām <asme devāso vapuṣe cikitsata> \ iti catasr̥bʰir anuccʰandasam
Sentence: 13    
apoddʰr̥tya barhiṣīpūtabʰr̥to bile drapsān anumantrayate
   
dvau pavamānasya grahau gr̥hṇāti
Sentence: 14    
tatʰā \ <"unnetar"> ity āha <"prāñcam̐ rājānaṃ pūtabʰr̥tam abʰi saṃpavayatād daśābʰir ādʰavanīyaṃ mr̥ṣṭvā nyubjatāt"> \ iti
Sentence: 15    
sa tatʰā karoti
Sentence: 16    
tatʰāpa upaspr̥śya barhiṣī ādāyopaniḥsarpati
Sentence: 17    
teṣu tatʰaiva samanvārabdʰeṣv āhavanīye sruvāhutiṃ juhoti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.