TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 167
Previous part

Paragraph: 11 
Verse: 247 
Sentence: 18    <idaṃ tr̥tīyam̐ savanaṃ kavīnām r̥tena ye camasam airayanta /> <te saudʰanvanāḥ suvar ānaśānāḥ sviṣṭiṃ no abʰi vasīyo nayantu svāhā> \ ity etayādʰvaryū juhutas \
Sentence: 20    
yatʰāvedam itare juhvati
   
tatʰā pradakṣiṇam āvr̥tya sado 'bʰipavamānam̐ sarpanti

Verse: 248 
Sentence: 1    
tatʰā sadasi yatʰāyatanam upaviśanti
Sentence: 2    
tatʰodgātre prastotre barhiṣī prayaccʰati \ <r̥ksāmayor upastaraṇam asi mitʰunasya prajātyai> \ iti tūṣṇīṃ
Sentence: 4    
tatʰopākaraṇaṃ japati <vāyur hiṅkartā> \ iti
   
sa eṣa saptadaśa ārbʰavaḥ pavamāno bʰavati
Sentence: 5    
tasya navamyāṃ prastutāyāṃ vācayati <sagʰāsi jagatīccʰandā anu tvārabʰe svasti saṃpāraya> \ iti \
Sentence: 7    
atra pañcahotāraṃ vyācaṣṭe \
   
uddrute sāmni saṃpraiṣam āha \ <agnīc cʰālākān vihara> <barhi str̥ṇāhi> <puroḍāśām̐ alaṃkuru> <pratiprastʰātaḥ paśau saṃvadasva> \ iti
Sentence: 9    
yatʰāsaṃpraiṣaṃ tau kurutas
   
tatʰāpa upaspr̥śyāha \ <ehi yajamāna> \ iti
Sentence: 10    
pūrvayā dvārā havirdʰānaṃ prapādya tatʰā samastam̐ rājānam upatiṣṭhate
Sentence: 11    
nātrāvakāśaiś carati
   
tatʰā pracaraṇyāṃ navakr̥tvo gr̥hṇīte
Sentence: 12    
tatʰaiṣa āgnīdʰra āgnīdʰrīyād dʰiṣṇiyād anupūrvaṃ dʰiṣṇiyeṣu śālākān viharati
Sentence: 13    
tatʰā purastāt pratyaṅṅ āsīno vihr̥tañ cʰālākān vyāgʰārayati
Sentence: 14    
tatʰottarasya havirdʰānasya cubuke pracaraṇīm̐ sādayati
Sentence: 15    
tatʰā sāṃkāśinena patʰā pr̥ṣṭhyām̐ str̥ṇāti saṃtatāṃ gārhapatyād āhavanīyāt //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.