TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 167
Paragraph: 11
Verse: 247
Sentence: 18
<idaṃ
tr̥tīyam̐
savanaṃ
kavīnām
r̥tena
ye
camasam
airayanta
/>
<te
saudʰanvanāḥ
suvar
ānaśānāḥ
sviṣṭiṃ
no
abʰi
vasīyo
nayantu
svāhā>
\
ity
etayādʰvaryū
juhutas
\
Sentence: 20
yatʰāvedam
itare
juhvati
tatʰā
pradakṣiṇam
āvr̥tya
sado
'bʰipavamānam̐
sarpanti
Verse: 248
Sentence: 1
tatʰā
sadasi
yatʰāyatanam
upaviśanti
Sentence: 2
tatʰodgātre
vā
prastotre
vā
barhiṣī
prayaccʰati
\
<r̥ksāmayor
upastaraṇam
asi
mitʰunasya
prajātyai>
\
iti
vā
tūṣṇīṃ
vā
Sentence: 4
tatʰopākaraṇaṃ
japati
<vāyur
hiṅkartā>
\
iti
sa
eṣa
saptadaśa
ārbʰavaḥ
pavamāno
bʰavati
Sentence: 5
tasya
navamyāṃ
prastutāyāṃ
vācayati
<sagʰāsi
jagatīccʰandā
anu
tvārabʰe
svasti
mā
saṃpāraya>
\
iti
\
Sentence: 7
atra
pañcahotāraṃ
vyācaṣṭe
\
uddrute
sāmni
saṃpraiṣam
āha
\
<agnīc
cʰālākān
vihara>
<barhi
str̥ṇāhi>
<puroḍāśām̐
alaṃkuru>
<pratiprastʰātaḥ
paśau
saṃvadasva>
\
iti
Sentence: 9
yatʰāsaṃpraiṣaṃ
tau
kurutas
tatʰāpa
upaspr̥śyāha
\
<ehi
yajamāna>
\
iti
Sentence: 10
pūrvayā
dvārā
havirdʰānaṃ
prapādya
tatʰā
samastam̐
rājānam
upatiṣṭhate
Sentence: 11
nātrāvakāśaiś
carati
tatʰā
pracaraṇyāṃ
navakr̥tvo
gr̥hṇīte
Sentence: 12
tatʰaiṣa
āgnīdʰra
āgnīdʰrīyād
dʰiṣṇiyād
anupūrvaṃ
dʰiṣṇiyeṣu
śālākān
viharati
Sentence: 13
tatʰā
purastāt
pratyaṅṅ
āsīno
vihr̥tañ
cʰālākān
vyāgʰārayati
Sentence: 14
tatʰottarasya
havirdʰānasya
cubuke
pracaraṇīm̐
sādayati
Sentence: 15
tatʰā
sāṃkāśinena
patʰā
pr̥ṣṭhyām̐
str̥ṇāti
saṃtatāṃ
gārhapatyād
āhavanīyāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.