TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 168
Previous part

Paragraph: 12 
Verse: 248 
Sentence: 17    atʰa paśunā carati manotāprabʰr̥tineḍāntena
   
tatʰā savanīyān puroḍāśān yācati
Sentence: 18    
teṣāṃ tatʰaiva samavadyann āha <tr̥tīyasya savanasyendrāya puroḍāśānām avadīyamānānām anubrūhi> \ iti

Verse: 249 
Sentence: 1    
pūrvārdʰād avadāyāparārdʰād avadyati \
Sentence: 2    
abʰigʰārayati
   
pratyanakti
   
tatʰopabʰr̥ti sviṣṭakr̥te sarveṣām̐ sakr̥tsakr̥d uttarārdʰād avadyati
Sentence: 3    
dvir abʰigʰārayati
Sentence: 4    
na pratyanakti \
   
atyākramyāśrāvyāha <tr̥tīyasya savanasyendrāya puroḍāśān prastʰitān preṣya> \ iti
Sentence: 5    
vaṣaṭkr̥te juhoti
   
tatʰā samāvapamāna āha \ <agnaye 'nubrūhi> \ iti \
Sentence: 6    
āśrāvyāha \ <agnaye preṣya> \ iti
   
vaṣaṭkr̥ta uttarārdʰapūrvārdʰe 'tihāya pūrvā āhutīr juhoti \
Sentence: 7    
atʰodaṅṅ atyākramya yatʰāyatanam̐ srucau sādayitvā tatʰaiva pātryām iḍām̐ samavadʰāya pratīcaḥ puroḍāśān prahiṇoti \
Sentence: 9    
anu haike saṃyanti paśava iḍeti vadantas \
   
atʰa prāṅ āyann āha \ <unnīyamānebʰyo 'nubrūhi> <hotuś camasam anūnnayadʰvam> \ <tīvrām̐ āśīrvataḥ kurudʰvam> <unnetaḥ somaṃ prabʰāvaya> \ iti
Sentence: 11    
hotr̥camasam eva pratʰamam unnayanti
Sentence: 12    
yatʰopapādam itarān
   
samunnīyottaravedyām̐ sam̐sādayanti \
Sentence: 13    
atʰa prāṅ etya hotr̥camasam ādāyāśrāvyāha <tr̥tīyasya savanasyarbʰumato vibʰumataḥ prabʰumato vājavataḥ savitr̥vato br̥haspativato viśvadevyāvatas tīvrām̐ āśīrvata indrāya somān prastʰitān preṣya> \ iti
Sentence: 16    
vaṣaṭkr̥te juhoti <śyenāya patvane svāhā> \ iti \
   
anuvaṣaṭkr̥te <tr̥mpantām̐ hotrā madʰorgʰr̥tasya svāhā> \ iti
Sentence: 17    
vaṣaṭkr̥tānuvaṣaṭkr̥te dvir juhoti
Sentence: 18    
tatʰaiva dvirdviḥ sarvām̐ś camasāñ juhvati
   
tatʰā saṃpraiṣam āha <praitu hotuś camasaḥ pra brahmaṇaḥ prodgātuḥ pra yajamānasya pra sadasyasya hotrakāṇāṃ camasādʰvaryavaḥ sakr̥tsakr̥d āśīrvato 'bʰyunnīyopāvartadʰvam> iti
Sentence: 21    
yanty ete mahartvijāṃ camasās
   
tatʰaite hotrakāṇāṃ camasādʰvaryavaḥ sakr̥tsakr̥d āśīrvato 'bʰyunnīyopāvartante

Verse: 250 
Sentence: 2    
teṣāṃ tatʰaiva maitrāvaruṇacamasam ādāyāśrāvyāha <praśāstar yaja> \ iti
Sentence: 3    
vaṣaṭkr̥te juhoti <viṣṭambʰāya dʰarmaṇe svāhā> \ iti
   
<paridʰaye janapratʰanāya> \ iti brāhmaṇāccʰam̐sinas \
Sentence: 4    
<ūrje hotrāṇām> iti potuḥ
Sentence: 5    
<payase hotrāṇām> iti neṣṭuḥ
   
<prajāpataye manave> \ ity accʰāvākasya \
Sentence: 6    
<r̥tam r̥tapāḥ suvarvāṭ> \ ity agnīdʰas \
   
camasaṃ camasam evānuvaṣaṭkaroti <tr̥mpantām̐ hotrā madʰor gʰr̥tasya svāhā> \ iti
Sentence: 7    
sapta hotrāḥ saṃyājya pradakṣiṇam āvr̥tya pratyaṅṅ ādrutyāgreṇa hotāram upaviśati \ <ayāḍ agnīd> iti
Sentence: 8    
<"sa bʰadram akar"> ity āha hotā <"yo naḥ somam̐ rājānaṃ pāyayiṣyati"> \ iti
Sentence: 10    
tatʰāpa upaspr̥śya hotra iḍām upodyaccʰante \
   
upahūyamānāyām iḍāyām upapragr̥hṇanti camasān
Sentence: 11    
upahūtāyām iḍāyām agnīdʰa ādadʰāti ṣaḍavattam \
Sentence: 12    
prāśnanti
   
mārjayante \
   
iḍopahūtām̐ś camasān bʰakṣayanti <bʰakṣehi māviśa> \ iti dīrgʰabʰakṣam anudrutya \ <ādityavadgaṇasya soma deva te matividas tr̥tīyasya savanasya jagatīccʰandasa indrapītasya madʰumata upahūtasyopahūto bʰakṣayāmi> \ iti
Sentence: 15    
hotr̥camasam evaite trayaḥ samupahūya bʰakṣayanti
Sentence: 16    
yatʰācamasaṃ camasān
   
<hinva me> \ ity ātmānaṃ pratyabʰimr̥śante \
Sentence: 17    
āpyāyayanti camasān <āpyāyasva sametu te> \ iti
   
sīdanti nārāśam̐sā āpyāyitā dakṣiṇasya havirdʰānasyāpālambam adʰo'dʰa upāsanavanto vaiśvadevāya

Verse: 251 
Sentence: 1    
camasāyacamasāyaiva trīm̐strīn puroḍāśaśakalān upāsyati
Sentence: 2    
nava hotr̥camase
   
tān ata evānumantrayate \ <atra pitaro yatʰābʰāgaṃ mandadʰvam> iti \
Sentence: 3    
etasmin kāla āgnīdʰre yajamānaḥ puroḍāśānāṃ prāśnāti
Sentence: 4    
yad aśanā syāt patnī patnīśāle //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.