TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 168
Paragraph: 12
Verse: 248
Sentence: 17
atʰa
paśunā
carati
manotāprabʰr̥tineḍāntena
tatʰā
savanīyān
puroḍāśān
yācati
Sentence: 18
teṣāṃ
tatʰaiva
samavadyann
āha
<tr̥tīyasya
savanasyendrāya
puroḍāśānām
avadīyamānānām
anubrūhi>
\
iti
Verse: 249
Sentence: 1
pūrvārdʰād
avadāyāparārdʰād
avadyati
\
Sentence: 2
abʰigʰārayati
pratyanakti
tatʰopabʰr̥ti
sviṣṭakr̥te
sarveṣām̐
sakr̥tsakr̥d
uttarārdʰād
avadyati
Sentence: 3
dvir
abʰigʰārayati
Sentence: 4
na
pratyanakti
\
atyākramyāśrāvyāha
<tr̥tīyasya
savanasyendrāya
puroḍāśān
prastʰitān
preṣya>
\
iti
Sentence: 5
vaṣaṭkr̥te
juhoti
tatʰā
samāvapamāna
āha
\
<agnaye
'nubrūhi>
\
iti
\
Sentence: 6
āśrāvyāha
\
<agnaye
preṣya>
\
iti
vaṣaṭkr̥ta
uttarārdʰapūrvārdʰe
'tihāya
pūrvā
āhutīr
juhoti
\
Sentence: 7
atʰodaṅṅ
atyākramya
yatʰāyatanam̐
srucau
sādayitvā
tatʰaiva
pātryām
iḍām̐
samavadʰāya
pratīcaḥ
puroḍāśān
prahiṇoti
\
Sentence: 9
anu
haike
saṃyanti
paśava
iḍeti
vadantas
\
atʰa
prāṅ
āyann
āha
\
<unnīyamānebʰyo
'nubrūhi>
<hotuś
camasam
anūnnayadʰvam>
\
<tīvrām̐
āśīrvataḥ
kurudʰvam>
<unnetaḥ
somaṃ
prabʰāvaya>
\
iti
Sentence: 11
hotr̥camasam
eva
pratʰamam
unnayanti
Sentence: 12
yatʰopapādam
itarān
samunnīyottaravedyām̐
sam̐sādayanti
\
Sentence: 13
atʰa
prāṅ
etya
hotr̥camasam
ādāyāśrāvyāha
<tr̥tīyasya
savanasyarbʰumato
vibʰumataḥ
prabʰumato
vājavataḥ
savitr̥vato
br̥haspativato
viśvadevyāvatas
tīvrām̐
āśīrvata
indrāya
somān
prastʰitān
preṣya>
\
iti
Sentence: 16
vaṣaṭkr̥te
juhoti
<śyenāya
patvane
svāhā>
\
iti
\
anuvaṣaṭkr̥te
<tr̥mpantām̐
hotrā
madʰorgʰr̥tasya
svāhā>
\
iti
Sentence: 17
vaṣaṭkr̥tānuvaṣaṭkr̥te
dvir
juhoti
Sentence: 18
tatʰaiva
dvirdviḥ
sarvām̐ś
camasāñ
juhvati
tatʰā
saṃpraiṣam
āha
<praitu
hotuś
camasaḥ
pra
brahmaṇaḥ
prodgātuḥ
pra
yajamānasya
pra
sadasyasya
hotrakāṇāṃ
camasādʰvaryavaḥ
sakr̥tsakr̥d
āśīrvato
'bʰyunnīyopāvartadʰvam>
iti
Sentence: 21
yanty
ete
mahartvijāṃ
camasās
tatʰaite
hotrakāṇāṃ
camasādʰvaryavaḥ
sakr̥tsakr̥d
āśīrvato
'bʰyunnīyopāvartante
Verse: 250
Sentence: 2
teṣāṃ
tatʰaiva
maitrāvaruṇacamasam
ādāyāśrāvyāha
<praśāstar
yaja>
\
iti
Sentence: 3
vaṣaṭkr̥te
juhoti
<viṣṭambʰāya
dʰarmaṇe
svāhā>
\
iti
<paridʰaye
janapratʰanāya>
\
iti
brāhmaṇāccʰam̐sinas
\
Sentence: 4
<ūrje
hotrāṇām>
iti
potuḥ
Sentence: 5
<payase
hotrāṇām>
iti
neṣṭuḥ
<prajāpataye
manave>
\
ity
accʰāvākasya
\
Sentence: 6
<r̥tam
r̥tapāḥ
suvarvāṭ>
\
ity
agnīdʰas
\
camasaṃ
camasam
evānuvaṣaṭkaroti
<tr̥mpantām̐
hotrā
madʰor
gʰr̥tasya
svāhā>
\
iti
Sentence: 7
sapta
hotrāḥ
saṃyājya
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrutyāgreṇa
hotāram
upaviśati
\
<ayāḍ
agnīd>
iti
Sentence: 8
<
"sa
bʰadram
akar
">
ity
āha
hotā
<
"yo
naḥ
somam̐
rājānaṃ
pāyayiṣyati
"> \
iti
Sentence: 10
tatʰāpa
upaspr̥śya
hotra
iḍām
upodyaccʰante
\
upahūyamānāyām
iḍāyām
upapragr̥hṇanti
camasān
Sentence: 11
upahūtāyām
iḍāyām
agnīdʰa
ādadʰāti
ṣaḍavattam
\
Sentence: 12
prāśnanti
mārjayante
\
iḍopahūtām̐ś
camasān
bʰakṣayanti
<bʰakṣehi
māviśa>
\
iti
dīrgʰabʰakṣam
anudrutya
\
<ādityavadgaṇasya
soma
deva
te
matividas
tr̥tīyasya
savanasya
jagatīccʰandasa
indrapītasya
madʰumata
upahūtasyopahūto
bʰakṣayāmi>
\
iti
Sentence: 15
hotr̥camasam
evaite
trayaḥ
samupahūya
bʰakṣayanti
Sentence: 16
yatʰācamasaṃ
camasān
<hinva
me>
\
ity
ātmānaṃ
pratyabʰimr̥śante
\
Sentence: 17
āpyāyayanti
camasān
<āpyāyasva
sametu
te>
\
iti
sīdanti
nārāśam̐sā
āpyāyitā
dakṣiṇasya
havirdʰānasyāpālambam
adʰo'dʰa
upāsanavanto
vaiśvadevāya
Verse: 251
Sentence: 1
camasāyacamasāyaiva
trīm̐strīn
puroḍāśaśakalān
upāsyati
Sentence: 2
nava
hotr̥camase
tān
ata
evānumantrayate
\
<atra
pitaro
yatʰābʰāgaṃ
mandadʰvam>
iti
\
Sentence: 3
etasmin
kāla
āgnīdʰre
yajamānaḥ
puroḍāśānāṃ
prāśnāti
Sentence: 4
yad
aśanā
syāt
patnī
patnīśāle
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.