TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 169
Paragraph: 13
Verse: 251
Sentence: 6
atʰa
prāṅāyann
āha
<devāya
savitre
'nubrūhi>
<pratiprastʰātar
antaryāmapātreṇa
sāvitram
āgrayaṇād
grahaṃ
gr̥hītvopāsva
mā
sīṣadas>
\
iti
Sentence: 8
tac
cʰrutvā
pratiprastʰātāntaryāmapātreṇa
sāvitram
āgrayaṇād
grahaṃ
gr̥hṇāti
<vāmam
adya
savitar>
ity
anudrutya
\
<upayāmagr̥hīto
'si
devāya
tvā
savitre
juṣṭaṃ
gr̥hṇāmi>
\
iti
Sentence: 10
<na
sādayati>
\
iti
brāhmaṇam
asādayitvaivopaniṣkramyāśrāvyāha
<devāya
savitre
preṣya>
\
iti
Sentence: 11
vaṣaṭkr̥te
juhoti
\
atʰa
vai
bʰavati
Sentence: 12
<savitr̥pātreṇa
vaiśvadevaṃ
kalaśād
gr̥hṇāti>
<some
somam
abʰigr̥hṇāti>
\
iti
Sentence: 13
sa
savitr̥pātreṇa
vaiśvadevaṃ
kalaśād
gr̥hṇāti
some
somam
abʰigr̥hṇāti
\
<upayāmagr̥hīto
'si>
<suśarmāsi
supratiṣṭhānas>
\
<br̥had
ukṣe
namas>
\
<viśvebʰyas
tvā
devebʰyo
juṣṭaṃ
gr̥hṇāmi>
\
iti
Sentence: 16
parimr̥jya
sādayati
\
<eṣa
te
yonir
viśvebʰyas
tvā
devebʰyas>
\
iti
\
atʰādʰvaryuḥ
pradakṣiṇam
āvr̥tya
pratyaṅṅ
ādrtuya
hotrā
samīkṣya
parāṅ
āvartate
\
<iḍā
devahūs>
\
iti
Sentence: 18
yāvad
etasya
yajuṣaḥ
paryāpnoti
tāvaj
japati
\
abʰy
enam
āhvayate
hotā
Verse: 252
Sentence: 1
pratyāhvayate
'dʰvaryuḥ
śam̐sati
pratigr̥ṇāti
\
atʰa
yatra
hotur
abʰijānāti
\
<ekayā
ca
daśabʰiś
ca
svabʰūte>
\
iti
tat
pratiprastʰātā
dvidevatyapātrāṇi
mārjālīye
mārjāyitvā
pātreṣv
apisr̥jati
\
Sentence: 4
atʰa
yatra
hotur
abʰijānāti
<pra
dyāvā
yajñaiḥ
pr̥tʰivī
r̥tāvr̥dʰā>
\
iti
tad
anyatomadaṃ
pratigr̥ṇāti
\
<otʰā
moda
iva
madā
moda
iva>
\
ity
ā
vyāhāvāt
\
Sentence: 6
atʰa
yatra
hotur
abʰijānāti
<tad
rādʰo
adya
savitur
vareṇyam>
iti
tad
ubʰayatomadam
eva
pratigr̥ṇāti
<madā
moda
iva
madā
moda
iva>
\
ity
ā
vyāhāvāt
Sentence: 8
prasiddʰam
uktʰaṃ
pratigīrya
prāṅ
etyodyaccʰata
etaṃ
vaiśvadevaṃ
graham
Sentence: 9
anūdyaccʰante
nārāśam̐sān
Sentence: 10
atʰāśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
\
<uktʰaśā
yaja
somasya>
\
iti
Sentence: 11
vaṣaṭkr̥tānuvaṣaṭkr̥te
dvir
juhoti
tatʰaiva
dvirdvir
nārāśam̐sān
anuprakampayanti
\
Sentence: 12
etat
pātraṃ
nārāśam̐sā
anvāyanti
\
anusavanabʰakṣas
\
<viśvair
devaiḥ
pītasya>
\
iti
Sentence: 13
hotā
caivādʰvaryuś
caitat
pātram̐
saṃbʰakṣayatas
\
<narāśam̐sapītena
nārāśam̐sān
narāśam̐sapītasya>
<soma
deva
te
matividas
tr̥tīyasya
savanasya
jagatīccʰandasaḥ
pitr̥pītasya
madʰumata
upahūtasyopahūto
bʰakṣayāmi>
\
iti
Verse: 253
Sentence: 1
hotr̥camasam
evaite
trayaḥ
samupahūya
bʰakṣayanti
Sentence: 2
yatʰācamasaṃ
camasān
<hinva
me>
\
ity
ātmānaṃ
pratyabʰimr̥śante
Sentence: 3
nāpyāyayanti
camasān
sarvabʰakṣā
mārjayante
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.