TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 169
Previous part

Paragraph: 13 
Verse: 251 
Sentence: 6    atʰa prāṅāyann āha <devāya savitre 'nubrūhi> <pratiprastʰātar antaryāmapātreṇa sāvitram āgrayaṇād grahaṃ gr̥hītvopāsva sīṣadas> \ iti
Sentence: 8    
tac cʰrutvā pratiprastʰātāntaryāmapātreṇa sāvitram āgrayaṇād grahaṃ gr̥hṇāti <vāmam adya savitar> ity anudrutya \ <upayāmagr̥hīto 'si devāya tvā savitre juṣṭaṃ gr̥hṇāmi> \ iti
Sentence: 10    
<na sādayati> \ iti brāhmaṇam
   
asādayitvaivopaniṣkramyāśrāvyāha <devāya savitre preṣya> \ iti
Sentence: 11    
vaṣaṭkr̥te juhoti \
   
atʰa vai bʰavati
Sentence: 12    
<savitr̥pātreṇa vaiśvadevaṃ kalaśād gr̥hṇāti> <some somam abʰigr̥hṇāti> \ iti
Sentence: 13    
sa savitr̥pātreṇa vaiśvadevaṃ kalaśād gr̥hṇāti some somam abʰigr̥hṇāti \ <upayāmagr̥hīto 'si> <suśarmāsi supratiṣṭhānas> \ <br̥had ukṣe namas> \ <viśvebʰyas tvā devebʰyo juṣṭaṃ gr̥hṇāmi> \ iti
Sentence: 16    
parimr̥jya sādayati \ <eṣa te yonir viśvebʰyas tvā devebʰyas> \ iti \
   
atʰādʰvaryuḥ pradakṣiṇam āvr̥tya pratyaṅṅ ādrtuya hotrā samīkṣya parāṅ āvartate \ <iḍā devahūs> \ iti
Sentence: 18    
yāvad etasya yajuṣaḥ paryāpnoti tāvaj japati \
   
abʰy enam āhvayate hotā

Verse: 252 
Sentence: 1    
pratyāhvayate 'dʰvaryuḥ
   
śam̐sati
   
pratigr̥ṇāti \
   
atʰa yatra hotur abʰijānāti \ <ekayā ca daśabʰiś ca svabʰūte> \ iti tat pratiprastʰātā dvidevatyapātrāṇi mārjālīye mārjāyitvā pātreṣv apisr̥jati \
Sentence: 4    
atʰa yatra hotur abʰijānāti <pra dyāvā yajñaiḥ pr̥tʰivī r̥tāvr̥dʰā> \ iti tad anyatomadaṃ pratigr̥ṇāti \ <otʰā moda iva madā moda iva> \ ity ā vyāhāvāt \
Sentence: 6    
atʰa yatra hotur abʰijānāti <tad rādʰo adya savitur vareṇyam> iti tad ubʰayatomadam eva pratigr̥ṇāti <madā moda iva madā moda iva> \ ity ā vyāhāvāt
Sentence: 8    
prasiddʰam uktʰaṃ pratigīrya prāṅ etyodyaccʰata etaṃ vaiśvadevaṃ graham
Sentence: 9    
anūdyaccʰante nārāśam̐sān
Sentence: 10    
atʰāśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> \ <uktʰaśā yaja somasya> \ iti
Sentence: 11    
vaṣaṭkr̥tānuvaṣaṭkr̥te dvir juhoti
   
tatʰaiva dvirdvir nārāśam̐sān anuprakampayanti \
Sentence: 12    
etat pātraṃ nārāśam̐sā anvāyanti \
   
anusavanabʰakṣas \ <viśvair devaiḥ pītasya> \ iti
Sentence: 13    
hotā caivādʰvaryuś caitat pātram̐ saṃbʰakṣayatas \ <narāśam̐sapītena nārāśam̐sān narāśam̐sapītasya> <soma deva te matividas tr̥tīyasya savanasya jagatīccʰandasaḥ pitr̥pītasya madʰumata upahūtasyopahūto bʰakṣayāmi> \ iti

Verse: 253 
Sentence: 1    
hotr̥camasam evaite trayaḥ samupahūya bʰakṣayanti
Sentence: 2    
yatʰācamasaṃ camasān
   
<hinva me> \ ity ātmānaṃ pratyabʰimr̥śante
Sentence: 3    
nāpyāyayanti camasān
   
sarvabʰakṣā mārjayante //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.