TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 170
Paragraph: 14
Verse: 253
Sentence: 5
atʰa
hotāraṃ
vipr̥ccʰati
<pariyakṣyasi
saumyā3ṃ
na
pariyakṣyasī3>
iti
Sentence: 6
sa
yatʰainam̐
hotā
pratyāha
tac
cʰrutvāsannam̐
saumyam
āgaccʰati
\
Sentence: 7
atʰa
sruci
caturgr̥hītaṃ
gr̥hītvātyākramyāśrāvyāha
<gʰr̥tasya
yaja>
\
iti
Sentence: 8
vaṣaṭkr̥te
juhoti
\
atʰopastīrya
dviś
caror
avadyati
Sentence: 9
pūrvārdʰād
avadāyāparārdʰād
avadyati
\
abʰigʰārayati
na
pratyanakti
\
atyākramyāśrāvyāha
<saumyasya
yaja>
\
iti
Sentence: 10
vaṣaṭkr̥te
dakṣiṇārdʰapūrvārdʰe
prācīnāvītī
saumyaṃ
juhoti
\
Sentence: 11
atʰainaṃ
vaiṣṇavyarcā
sruvāhutyābʰijuhoti
<viṣṇo
tvaṃ
no
antamas>
\
iti
Sentence: 12
yady
u
vai
hotāgnāvaiṣṇavyarcā
pariyajati
saṃpannam
iti
nādriyeta
Sentence: 13
tasminn
ājyam
ānīyāvekṣate
pavitraṃ
vai
saumyas
\
Sentence: 14
ātmānam
eva
pavayante
<ya
ātmānaṃ
na
paripaśyed
itāsuḥ
syāt>
\
Sentence: 15
<abʰidadiṃ
kr̥tvāvekṣeta>
\
iti
tasmin
bʰūya
ājyam
ānīyāvekṣate
<<yan
me
manaḥ
parāgataṃ
yad
vā
me
aparāgatam
/>
<rājñā
somena
tad
vayam
asmāsu
dʰārayāmasi>
\
iti>
Sentence: 17
<mana
evātman
{
F
dādʰāra}
*
{
TSw
dādʰāra}
{
TSgols
dādʰāra}
{
BI
dadʰāra}
na
gatamanā
bʰavati>
\
iti
brāhmaṇam
Sentence: 17Fn94
{FN
}
Verse: 254
Sentence: 1
atʰainam
udgātr̥bʰyo
haranti
tasmim̐s
tac
ceṣṭanti
yat
te
vidus
\
Sentence: 2
atʰa
prāṅ
āyann
āha
<pratiprastʰātar
upām̐śupātreṇa
pātnīvatam
āgrayaṇād
grahaṃ
gr̥hītvopāsva
mā
sīṣadas>
\
iti
Sentence: 3
tac
cʰrutvā
pratiprastʰātopām̐śupātreṇa
pātnīvatam
āgrayaṇād
grahaṃ
gr̥hṇāti
\
<upayāmagr̥hīto
'si>
<br̥haspatisutasya
ta
indo
indriyāvataḥ
patnīvantaṃ
grahaṃ
gr̥hṇāmi>
\
<agnā3i
{patnīvā3
<patnīvā3s}
>
iti
Sentence: 6
barhiṣī
antardʰāya
gʰr̥tena
śrīṇāti
\
<ahaṃ
parastād
aham
avastād
ahaṃ
jyotiṣā
vi
tamo
vavāra
/>
<yad
antarikṣaṃ
tad
u
me
pitābʰūd
aham̐
sūryam
ubʰayato
dadarśāhaṃ
bʰūyāsam
uttamaḥ
samānānām>
iti
\
Sentence: 9
apoddʰr̥tya
barhiṣī
<na
sādayati>
\
iti
brāhmaṇam
Sentence: 10
asādayitvopaniṣkramyāśrāvyāha
\
<agnīt
pātnīvatasya
yaja>
\
iti
Sentence: 11
vaṣaṭkr̥te
juhoti
<sajūr
devena
tvaṣṭrā
somaṃ
piba
svāhā>
\
ity
upām̐śv
anuvaṣaṭkr̥te
hutvā
harati
bʰakṣam
\
Sentence: 12
sa
yady
asminn
āgnīdʰra
upahavam
iccʰata
upaivainam̐
hvayate
Sentence: 13
no
tv
eva
saṃbʰakṣayatas
\
atʰāha
\
<agnīn
neṣṭur
upastʰam
āsīda>
<neṣṭaḥ
patnīm
udānaya>
\
<udgātrā
saṃkʰyāpyāpa
upapravartayatāt>
\
<ūruṇopapravartayatāt>
\
<nagnaṃ
kr̥tvorum
upapravartayatāt>
\
<hotuś
camasam
anūnnayadʰvam>
<unnetaḥ
sarvaśa
eva
rājānam
unnaya>
<mātirīricaḥ>
<pratiprastʰātar
hotr̥camase
dʰruvāyāvakāśaṃ
kurutāt>
\
<ehi
yajamāna>
\
iti
Sentence: 18
pūrvayā
dvārā
havirdʰānaṃ
prapādya
yajamānaṃ
dʰruvam
upastʰāpayati
<bʰūtam
asi
bʰūte
mā
dʰā
mukʰam
asi
mukʰaṃ
bʰūyāsam>
iti
Sentence: 19
hotr̥camasam
eva
pratʰamam
unnayanti
Verse: 255
Sentence: 1
yatʰopapādam
itarān
sarvaśa
eva
rājānam̐
samunnīyottaravedyām̐
sam̐sādayanti
\
Sentence: 2
atʰāpa
upaspr̥śya
barhiṣī
ādāya
vācaṃyamaḥ
pratyaṅ
drutvā
stotram
upākaroti
Sentence: 3
stuvate
yajñāyajñiyena
\
Sentence: 4
atra
saptahotāraṃ
vyācaṣṭe
prastute
sāmni
neṣṭā
patnīm
udgātrā
saṃkʰyāpya
vācayati
<viśvasya
te
viśvāvato
vr̥ṣṇiyāvatas
tavāgne
vāmīr
anu
saṃdr̥śi
viśvā
retām̐si
dʰiṣīya>
\
<agan
devān
yajñas>
\
<ni
devīr
devebʰyo
yajñam
aśiṣan>
\
<asmint
sunvati
yajamāna
āśiṣaḥ
svāhākr̥tāḥ
samudreṣṭhā
gandʰarvam
ātiṣṭhatānu>
<vātasya
patmann
iḍa
īḍitās>
\
iti
Sentence: 9
sa
yad
evainām
udgātopamīvati
tad
eṣā
patny
ūruṇā
pannejanīr
upapravartayati
Sentence: 10
nagnaṃ
kr̥tvorum
upapravartayati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.