TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 170
Previous part

Paragraph: 14 
Verse: 253 
Sentence: 5    atʰa hotāraṃ vipr̥ccʰati <pariyakṣyasi saumyā3ṃ na pariyakṣyasī3> iti
Sentence: 6    
sa yatʰainam̐ hotā pratyāha tac cʰrutvāsannam̐ saumyam āgaccʰati \
Sentence: 7    
atʰa sruci caturgr̥hītaṃ gr̥hītvātyākramyāśrāvyāha <gʰr̥tasya yaja> \ iti
Sentence: 8    
vaṣaṭkr̥te juhoti \
   
atʰopastīrya dviś caror avadyati
Sentence: 9    
pūrvārdʰād avadāyāparārdʰād avadyati \
   
abʰigʰārayati
   
na pratyanakti \
   
atyākramyāśrāvyāha <saumyasya yaja> \ iti
Sentence: 10    
vaṣaṭkr̥te dakṣiṇārdʰapūrvārdʰe prācīnāvītī saumyaṃ juhoti \
Sentence: 11    
atʰainaṃ vaiṣṇavyarcā sruvāhutyābʰijuhoti <viṣṇo tvaṃ no antamas> \ iti
Sentence: 12    
yady u vai hotāgnāvaiṣṇavyarcā pariyajati saṃpannam iti nādriyeta
Sentence: 13    
tasminn ājyam ānīyāvekṣate
   
pavitraṃ vai saumyas \
Sentence: 14    
ātmānam eva pavayante
   
<ya ātmānaṃ na paripaśyed itāsuḥ syāt> \
Sentence: 15    
<abʰidadiṃ kr̥tvāvekṣeta> \ iti
   
tasmin bʰūya ājyam ānīyāvekṣate <<yan me manaḥ parāgataṃ yad me aparāgatam /> <rājñā somena tad vayam asmāsu dʰārayāmasi> \ iti>
Sentence: 17    
<mana evātman {F dādʰāra}* {TSw dādʰāra} {TSgols dādʰāra} {BI dadʰāra} na gatamanā bʰavati> \ iti brāhmaṇam
Sentence: 17Fn94       
{FN }

Verse: 254 
Sentence: 1    
atʰainam udgātr̥bʰyo haranti
   
tasmim̐s tac ceṣṭanti yat te vidus \
Sentence: 2    
atʰa prāṅ āyann āha <pratiprastʰātar upām̐śupātreṇa pātnīvatam āgrayaṇād grahaṃ gr̥hītvopāsva sīṣadas> \ iti
Sentence: 3    
tac cʰrutvā pratiprastʰātopām̐śupātreṇa pātnīvatam āgrayaṇād grahaṃ gr̥hṇāti \ <upayāmagr̥hīto 'si> <br̥haspatisutasya ta indo indriyāvataḥ patnīvantaṃ grahaṃ gr̥hṇāmi> \ <agnā3i {patnīvā3 <patnīvā3s} > iti
Sentence: 6    
barhiṣī antardʰāya gʰr̥tena śrīṇāti \ <ahaṃ parastād aham avastād ahaṃ jyotiṣā vi tamo vavāra /> <yad antarikṣaṃ tad u me pitābʰūd aham̐ sūryam ubʰayato dadarśāhaṃ bʰūyāsam uttamaḥ samānānām> iti \
Sentence: 9    
apoddʰr̥tya barhiṣī <na sādayati> \ iti brāhmaṇam
Sentence: 10    
asādayitvopaniṣkramyāśrāvyāha \ <agnīt pātnīvatasya yaja> \ iti
Sentence: 11    
vaṣaṭkr̥te juhoti <sajūr devena tvaṣṭrā somaṃ piba svāhā> \ ity upām̐śv anuvaṣaṭkr̥te hutvā harati bʰakṣam \
Sentence: 12    
sa yady asminn āgnīdʰra upahavam iccʰata upaivainam̐ hvayate
Sentence: 13    
no tv eva saṃbʰakṣayatas \
   
atʰāha \ <agnīn neṣṭur upastʰam āsīda> <neṣṭaḥ patnīm udānaya> \ <udgātrā saṃkʰyāpyāpa upapravartayatāt> \ <ūruṇopapravartayatāt> \ <nagnaṃ kr̥tvorum upapravartayatāt> \ <hotuś camasam anūnnayadʰvam> <unnetaḥ sarvaśa eva rājānam unnaya> <mātirīricaḥ> <pratiprastʰātar hotr̥camase dʰruvāyāvakāśaṃ kurutāt> \ <ehi yajamāna> \ iti
Sentence: 18    
pūrvayā dvārā havirdʰānaṃ prapādya yajamānaṃ dʰruvam upastʰāpayati <bʰūtam asi bʰūte dʰā mukʰam asi mukʰaṃ bʰūyāsam> iti
Sentence: 19    
hotr̥camasam eva pratʰamam unnayanti

Verse: 255 
Sentence: 1    
yatʰopapādam itarān
   
sarvaśa eva rājānam̐ samunnīyottaravedyām̐ sam̐sādayanti \
Sentence: 2    
atʰāpa upaspr̥śya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā stotram upākaroti
Sentence: 3    
stuvate yajñāyajñiyena \
Sentence: 4    
atra saptahotāraṃ vyācaṣṭe
   
prastute sāmni neṣṭā patnīm udgātrā saṃkʰyāpya vācayati <viśvasya te viśvāvato vr̥ṣṇiyāvatas tavāgne vāmīr anu saṃdr̥śi viśvā retām̐si dʰiṣīya> \ <agan devān yajñas> \ <ni devīr devebʰyo yajñam aśiṣan> \ <asmint sunvati yajamāna āśiṣaḥ svāhākr̥tāḥ samudreṣṭhā gandʰarvam ātiṣṭhatānu> <vātasya patmann iḍa īḍitās> \ iti
Sentence: 9    
sa yad evainām udgātopamīvati tad eṣā patny ūruṇā pannejanīr upapravartayati
Sentence: 10    
nagnaṃ kr̥tvorum upapravartayati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.