TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 245
Previous part

Paragraph: 47 
Verse: 47 
Sentence: 9    atʰaitasminn eva navame 'hni daśamāyāhna upakalpayate sahasram̐ hiraṇyaśalkān
Sentence: 10    
ūrdʰvaṃ tribʰyo 'parimitān ity eka āhus
   
te yadi sahasraṃ bʰavanti dvedve śate pattranāḍīṣv {F ete}* {BI ote} bʰavatas \
Sentence: 10Fn138       
{FN emended. Ed: ote. }
Sentence: 11    
atʰa daśame 'hny udita āditye pravargyopasadbʰyāṃ pracarati
Sentence: 12    
samānaṃ purīṣasyopadʰānam
Sentence: 13    
atʰa pātryām apa ānīya hiraṇyaśalkān saṃprakīrya dvābʰyāṃdvābʰyām̐ śatābʰyāṃ prokṣati <sahasrasya pramā asi> \ iti yat prāk svayamātr̥ṇṇāyai bʰavati <sahasrasya pratimā asi> \ iti yad dakṣiṇā svayamātr̥ṇṇāyai bʰavati <sahasrasya vimā asi> \ iti yat pratyak svayamātr̥ṇṇāyai bʰavati <sahasrasyonmā asi> \ iti yad udak svayamātr̥ṇṇāyai bʰavati \
Sentence: 18    
atʰa madʰyaṃ dvābʰyām̐ śatābʰyāṃ prokṣati <sāhasaro 'si sahasrāya tvā> \ iti \
Sentence: 19    
atʰottare śroṇyante tiṣṭhann iṣṭakā dʰenūḥ kurute \ <imā me agna iṣṭakā dʰenavaḥ santu> \ ity āntād anuvākasyātʰāparāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarati \

Verse: 48 
Sentence: 2    
etāvad evaitad ahaḥ karma kriyate
   
vasanty etām̐ rātrim
Sentence: 3    
atʰaitasminn eva daśame 'hny ekādaśāyāhna upakalpayate 'rkaparṇam ajakṣīraṃ gāvīdʰukaṃ caruṃ tisr̥dʰanvam aśmānam udakumbʰaṃ maṇḍūkam avakāṃ vetasaśākʰāṃ darbʰastambam ājyastʰālīm̐ sasruvāṃ dīrgʰavam̐śaṃ dvādaśam iti \
Sentence: 6    
atʰaikādaśe 'hny udita āditye pravargyopasadbʰyāṃ pracarati
Sentence: 7    
sa dīrgʰavam̐śe sruvaṃ pragratʰyottame saṃcitāhutī juhoti \ <* agne vanya> <tat tvā yāmi> \ iti //
Sentence: 7Fn139       
{FN @TS.5.5.9.1.e. }

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.