TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 245
Paragraph: 47
Verse: 47
Sentence: 9
atʰaitasminn
eva
navame
'hni
daśamāyāhna
upakalpayate
sahasram̐
hiraṇyaśalkān
Sentence: 10
ūrdʰvaṃ
tribʰyo
'parimitān
ity
eka
āhus
te
yadi
sahasraṃ
bʰavanti
dvedve
śate
pattranāḍīṣv
{
F
ete}
*
{
BI
ote}
bʰavatas
\
Sentence: 10Fn138
{FN
emended
.
Ed
:
ote
. }
Sentence: 11
atʰa
daśame
'hny
udita
āditye
pravargyopasadbʰyāṃ
pracarati
Sentence: 12
samānaṃ
purīṣasyopadʰānam
Sentence: 13
atʰa
pātryām
apa
ānīya
hiraṇyaśalkān
saṃprakīrya
dvābʰyāṃdvābʰyām̐
śatābʰyāṃ
prokṣati
<sahasrasya
pramā
asi>
\
iti
yat
prāk
svayamātr̥ṇṇāyai
bʰavati
<sahasrasya
pratimā
asi>
\
iti
yad
dakṣiṇā
svayamātr̥ṇṇāyai
bʰavati
<sahasrasya
vimā
asi>
\
iti
yat
pratyak
svayamātr̥ṇṇāyai
bʰavati
<sahasrasyonmā
asi>
\
iti
yad
udak
svayamātr̥ṇṇāyai
bʰavati
\
Sentence: 18
atʰa
madʰyaṃ
dvābʰyām̐
śatābʰyāṃ
prokṣati
<sāhasaro
'si
sahasrāya
tvā>
\
iti
\
Sentence: 19
atʰottare
śroṇyante
tiṣṭhann
iṣṭakā
dʰenūḥ
kurute
\
<imā
me
agna
iṣṭakā
dʰenavaḥ
santu>
\
ity
āntād
anuvākasyātʰāparāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarati
\
Verse: 48
Sentence: 2
etāvad
evaitad
ahaḥ
karma
kriyate
vasanty
etām̐
rātrim
Sentence: 3
atʰaitasminn
eva
daśame
'hny
ekādaśāyāhna
upakalpayate
'rkaparṇam
ajakṣīraṃ
gāvīdʰukaṃ
caruṃ
tisr̥dʰanvam
aśmānam
udakumbʰaṃ
maṇḍūkam
avakāṃ
vetasaśākʰāṃ
darbʰastambam
ājyastʰālīm̐
sasruvāṃ
dīrgʰavam̐śaṃ
dvādaśam
iti
\
Sentence: 6
atʰaikādaśe
'hny
udita
āditye
pravargyopasadbʰyāṃ
pracarati
Sentence: 7
sa
dīrgʰavam̐śe
sruvaṃ
pragratʰyottame
saṃcitāhutī
juhoti
\ <
*
agne
vanya>
<tat
tvā
yāmi>
\
iti
//
Sentence: 7Fn139
{FN
@TS.5.5.9.1.e
. }
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.