TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 246
Paragraph: 48
Verse: 48
Sentence: 9
yāvad
evātrādʰvaryuś
ceṣṭati
tāvad
eṣa
pratiprastʰātottarasya
pakṣasya
caramayeṣṭakayā
pratyūḍhapurīṣayoparamati
\
Sentence: 10
atʰaitasyārkaparṇasya
puṭam
antaravastrāviṇaṃ
kr̥tvodaṅ
tiṣṭhan
mukʰadagʰne
dʰārayann
āha
\
<āharānaya>
\
iti
Sentence: 11
sa
yatra
dʰareṣṭakāṃ
prāpnoti
tat
pratipadyate
<namas
te
rudra
manyave>
\
ity
āntam
etam
anuvākaṃ
nigadya
dvitīyaṃ
tr̥tīyam
\
Sentence: 13
caturtʰasya
yatrābʰijānāti
<namaḥ
kṣattr̥bʰyas>
\
iti
tat
svāhākaroti
Sentence: 14
so
'ta
eva
prāṅ
āvr̥tya
nābʰidagʰne
dʰārayan
<saṃgrahītr̥bʰyas>
\
iti
pratipadyātiśiṣṭam
anuvākasya
nigadya
pañcamam̐
ṣaṣṭham
\
Sentence: 16
saptamasya
yatrābʰijānāti
<namo
varṣyāya
ca>
\
iti
tat
svāhākaroti
Sentence: 17
so
'ta
eva
dakṣiṇāvr̥tya
jānudagʰne
dʰārayann
<avarṣyāya
ca>
\
iti
pratipadyātiśiṣṭam
anuvākasya
nigadyāṣṭamaṃ
navamaṃ
daśamam
Sentence: 19
ekādaśasya
yatrābʰijānāti
<ya
etāvantaś
ca
bʰūyām̐saś
ca>
\
iti
tat
svāhākaroti
Sentence: 20
so
'ta
eva
pratyaṅ
āvr̥tya
gulpʰadagʰne
dʰārayan
<namo
rudrebʰyo
ye
pr̥tʰivyām>
ity
etad
yajamānaṃ
vācayati
Verse: 49
Sentence: 2
nābʰidagʰne
dʰārayan
<namo
rudrebʰyo
ye
'ntarikṣe>
\
ity
etad
yajamānaṃ
vācayati
Sentence: 3
grīvadagʰne
dʰārayan
<namo
rudrebʰyo
ye
divi>
\
ity
etad
yajamānaṃ
vācayati
\
Sentence: 4
atraitad
arkaparṇaṃ
yaṃ
dveṣṭi
tasya
saṃcare
paśūnāṃ
nyasyati
Sentence: 5
yady
u
vai
na
dveṣṭyākʰvavaṭe
nyasyati
\
atraitaṃ
gāvīdʰukaṃ
caruṃ
caramāyām
iṣṭakāyāṃ
nidadʰāti
<yo
rudro
agnau
yo
apsu
ya
oṣadʰīṣu
yo
rudro
viśvā
bʰuvanāviveśa
tasmai
rudrāya
namo
astu>
\
iti
\
Sentence: 8
atʰaitat
tisr̥dʰanvaṃ
yācati
tenottare
śroṇyante
tiṣṭhann
upatiṣṭhate
\
Sentence: 9
api
vānuparikrāmaṃ
<yat
te
rudra
puro
dʰanus
tad
vāto
anu
vātu
te
tasmai
te
rudra
saṃvatsareṇa
namaskaromi>
<yat
te
rudra
dakṣiṇā
dʰanus>
\
<yat
te
rudra
paścād
dʰanus>
\
<yat
te
rudrottarād
dʰanus>
\
<yat
te
rudropari
dʰanus>
\
iti
\
Sentence: 12
atʰainad
ayācitaṃ
brāhmaṇāya
dadāti
\
atʰāsyaiṣa
udakumbʰa
uttare
śroṇyante
'śmanā
sam̐spr̥ṣṭaḥ
śete
Sentence: 13
sa
yo
balavām̐s
tam
āha
\
<anenodakumbʰena
saṃtatayā
dʰārayā
triḥ
pradakṣiṇaṃ
pariṣiñcan
parīhi>
\
iti
Sentence: 15
sa
tatʰā
karoti
pariṣicyamāne
yajamānaṃ
vācayati
\
<aśmann
ūrjaṃ
parvate
śiśriyāṇām>
\
<vāte
parjanye
varuṇasya
śuṣme
/>
<adbʰya
oṣadʰībʰyo
vanaspatibʰyo
'dʰi
saṃbʰr̥tām>
\
<tāṃ
na
iṣam
ūrjaṃ
dʰatta>
<marutaḥ
sam̐rarāṇās>
\
iti
\
Sentence: 18
atʰaitaṃ
kumbʰam
aśmanā
sam̐spr̥ṣṭam̐
sādayati
\
<aśmam̐s
te
kṣud
amuṃ
te
śug
r̥ccʰatu
yaṃ
dviṣmas>
\
iti
Sentence: 19
nidʰāya
kumbʰaṃ
yatʰetaṃ
triḥ
punaḥ
pratiparyeti
\
Verse: 50
Sentence: 1
atʰaitasminn
eva
dīrgʰavam̐śe
pragratʰnāti
maṇḍūkam
avakāṃ
vetasaśākʰāṃ
darbʰastambam
iti
Sentence: 2
tena
yat
prāk
svayamātr̥ṇṇāyai
bʰavati
tad
vikarṣati
<samudrasya
tvāvakayā>
<himasya
tvā
jarāyuṇā>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.