TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 246
Previous part

Paragraph: 48 
Verse: 48 
Sentence: 9    yāvad evātrādʰvaryuś ceṣṭati tāvad eṣa pratiprastʰātottarasya pakṣasya caramayeṣṭakayā pratyūḍhapurīṣayoparamati \
Sentence: 10    
atʰaitasyārkaparṇasya puṭam antaravastrāviṇaṃ kr̥tvodaṅ tiṣṭhan mukʰadagʰne dʰārayann āha \ <āharānaya> \ iti
Sentence: 11    
sa yatra dʰareṣṭakāṃ prāpnoti tat pratipadyate <namas te rudra manyave> \ ity āntam etam anuvākaṃ nigadya dvitīyaṃ tr̥tīyam \
Sentence: 13    
caturtʰasya yatrābʰijānāti <namaḥ kṣattr̥bʰyas> \ iti tat svāhākaroti
Sentence: 14    
so 'ta eva prāṅ āvr̥tya nābʰidagʰne dʰārayan <saṃgrahītr̥bʰyas> \ iti pratipadyātiśiṣṭam anuvākasya nigadya pañcamam̐ ṣaṣṭham \
Sentence: 16    
saptamasya yatrābʰijānāti <namo varṣyāya ca> \ iti tat svāhākaroti
Sentence: 17    
so 'ta eva dakṣiṇāvr̥tya jānudagʰne dʰārayann <avarṣyāya ca> \ iti pratipadyātiśiṣṭam anuvākasya nigadyāṣṭamaṃ navamaṃ daśamam
Sentence: 19    
ekādaśasya yatrābʰijānāti <ya etāvantaś ca bʰūyām̐saś ca> \ iti tat svāhākaroti
Sentence: 20    
so 'ta eva pratyaṅ āvr̥tya gulpʰadagʰne dʰārayan <namo rudrebʰyo ye pr̥tʰivyām> ity etad yajamānaṃ vācayati

Verse: 49 
Sentence: 2    
nābʰidagʰne dʰārayan <namo rudrebʰyo ye 'ntarikṣe> \ ity etad yajamānaṃ vācayati
Sentence: 3    
grīvadagʰne dʰārayan <namo rudrebʰyo ye divi> \ ity etad yajamānaṃ vācayati \
Sentence: 4    
atraitad arkaparṇaṃ yaṃ dveṣṭi tasya saṃcare paśūnāṃ nyasyati
Sentence: 5    
yady u vai na dveṣṭyākʰvavaṭe nyasyati \
   
atraitaṃ gāvīdʰukaṃ caruṃ caramāyām iṣṭakāyāṃ nidadʰāti <yo rudro agnau yo apsu ya oṣadʰīṣu yo rudro viśvā bʰuvanāviveśa tasmai rudrāya namo astu> \ iti \
Sentence: 8    
atʰaitat tisr̥dʰanvaṃ yācati
   
tenottare śroṇyante tiṣṭhann upatiṣṭhate \
Sentence: 9    
api vānuparikrāmaṃ <yat te rudra puro dʰanus tad vāto anu vātu te tasmai te rudra saṃvatsareṇa namaskaromi> <yat te rudra dakṣiṇā dʰanus> \ <yat te rudra paścād dʰanus> \ <yat te rudrottarād dʰanus> \ <yat te rudropari dʰanus> \ iti \
Sentence: 12    
atʰainad ayācitaṃ brāhmaṇāya dadāti \
   
atʰāsyaiṣa udakumbʰa uttare śroṇyante 'śmanā sam̐spr̥ṣṭaḥ śete
Sentence: 13    
sa yo balavām̐s tam āha \ <anenodakumbʰena saṃtatayā dʰārayā triḥ pradakṣiṇaṃ pariṣiñcan parīhi> \ iti
Sentence: 15    
sa tatʰā karoti
   
pariṣicyamāne yajamānaṃ vācayati \ <aśmann ūrjaṃ parvate śiśriyāṇām> \ <vāte parjanye varuṇasya śuṣme /> <adbʰya oṣadʰībʰyo vanaspatibʰyo 'dʰi saṃbʰr̥tām> \ <tāṃ na iṣam ūrjaṃ dʰatta> <marutaḥ sam̐rarāṇās> \ iti \
Sentence: 18    
atʰaitaṃ kumbʰam aśmanā sam̐spr̥ṣṭam̐ sādayati \ <aśmam̐s te kṣud amuṃ te śug r̥ccʰatu yaṃ dviṣmas> \ iti
Sentence: 19    
nidʰāya kumbʰaṃ yatʰetaṃ triḥ punaḥ pratiparyeti \

Verse: 50 
Sentence: 1    
atʰaitasminn eva dīrgʰavam̐śe pragratʰnāti maṇḍūkam avakāṃ vetasaśākʰāṃ darbʰastambam iti
Sentence: 2    
tena yat prāk svayamātr̥ṇṇāyai bʰavati tad vikarṣati <samudrasya tvāvakayā> <himasya tvā jarāyuṇā> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.