TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 247
Previous part

Paragraph: 49 
Verse: 50 
Sentence: 5    dvābʰyāṃ purastād dvābʰyāṃ dakṣiṇato dvābʰyāṃ paścād dvābʰyām uttaratas \
Sentence: 6    
<aṣṭābʰir vikarṣati> \ iti brāhmaṇam
   
atʰaitāś caiva kārṣṇājinīr upānaha etaṃ ca dīrgʰavam̐śam̐ saṃcʰidya cātvāle saṃprakiranti \
Sentence: 7    
atʰa śānto 'gnir iti \
Sentence: 8    
ājyastʰālīm̐ sasruvām ādāyādʰidrutyājyastʰālyāḥ sruveṇopagʰātam̐ sarpāhutīr juhoti
Sentence: 9    
<samīcī nāmāsi prācī dik> \ iti paścād āsīnaḥ pūrve bile juhoti \
Sentence: 10    
<ojasvinī nāmāsi dakṣiṇā dik> \ ity uttarata āsīno dakṣiṇe bile juhoti
Sentence: 11    
<prācī nāmāsi pratīcī dik> \ iti purastād āsīno 'pare bile juhoti \
Sentence: 13    
<avastʰāvā nāmāsy udīcī dik> \ iti dakṣiṇata āsīna uttare bile juhoti \
Sentence: 14    
atʰaitenaiva yatʰetam etya yatraiva pratʰamam ahauṣīt tad dve juhoti \ <adʰipatnī nāmāsi> <vaśinī nāmāsi> \ iti \
Sentence: 15    
atʰāvadrutyāgnim̐ sāmabʰir upastʰāpayati
Sentence: 16    
gāyatreṇa purastād upatiṣṭhate 'gnerhr̥dayena dakṣiṇam upapakṣam̐ ratʰaṃtareṇa dakṣiṇaṃ pakṣaṃ vāravantīyena dakṣiṇām̐ śroṇim r̥tustʰāyajñāyajñiyena puccʰam̐ śyaitenottarām̐ śroṇiṃ br̥hatottaraṃ pakṣaṃ prajāpater gr̥hayenottaram upapakṣaṃ vāmadevyena madʰyam

Verse: 51 
Sentence: 1    
atʰāha <hotar agner uktʰenāgnim anuśam̐sa> \ iti
Sentence: 2    
yadi hotā na kāmayate yajamāna eva jagʰanena puccʰaṃ tr̥ṇāni sam̐stīrya teṣūpaviśyāgner uktʰenāgnim anuśam̐sati <pitā mātariśvāccʰidrā padā dʰā accʰidrā uśijaḥ padānu takṣuḥ somo viśvavin netā neṣad br̥haspatir uktʰāmadāni śam̐siṣad om> iti sakr̥d trir vātʰainam̐ stutaśastrayor dohaṃ vācayati \ <iṣṭo yajño bʰr̥gubʰir āśīrdā vasubʰis tasya ta iṣṭasya vītasya draviṇeha bʰakṣīya> \ iti \
Sentence: 8    
atʰāparāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarati \
Sentence: 9    
etāvad evaitad ahaḥ karma kriyate
   
vasanty etām̐ rātrim //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.