TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 247
Paragraph: 49
Verse: 50
Sentence: 5
dvābʰyāṃ
purastād
dvābʰyāṃ
dakṣiṇato
dvābʰyāṃ
paścād
dvābʰyām
uttaratas
\
Sentence: 6
<aṣṭābʰir
vikarṣati>
\
iti
brāhmaṇam
atʰaitāś
caiva
kārṣṇājinīr
upānaha
etaṃ
ca
dīrgʰavam̐śam̐
saṃcʰidya
cātvāle
saṃprakiranti
\
Sentence: 7
atʰa
śānto
'gnir
iti
\
Sentence: 8
ājyastʰālīm̐
sasruvām
ādāyādʰidrutyājyastʰālyāḥ
sruveṇopagʰātam̐
sarpāhutīr
juhoti
Sentence: 9
<samīcī
nāmāsi
prācī
dik>
\
iti
paścād
āsīnaḥ
pūrve
bile
juhoti
\
Sentence: 10
<ojasvinī
nāmāsi
dakṣiṇā
dik>
\
ity
uttarata
āsīno
dakṣiṇe
bile
juhoti
Sentence: 11
<prācī
nāmāsi
pratīcī
dik>
\
iti
purastād
āsīno
'pare
bile
juhoti
\
Sentence: 13
<avastʰāvā
nāmāsy
udīcī
dik>
\
iti
dakṣiṇata
āsīna
uttare
bile
juhoti
\
Sentence: 14
atʰaitenaiva
yatʰetam
etya
yatraiva
pratʰamam
ahauṣīt
tad
dve
juhoti
\
<adʰipatnī
nāmāsi>
<vaśinī
nāmāsi>
\
iti
\
Sentence: 15
atʰāvadrutyāgnim̐
sāmabʰir
upastʰāpayati
Sentence: 16
gāyatreṇa
purastād
upatiṣṭhate
'gnerhr̥dayena
dakṣiṇam
upapakṣam̐
ratʰaṃtareṇa
dakṣiṇaṃ
pakṣaṃ
vāravantīyena
dakṣiṇām̐
śroṇim
r̥tustʰāyajñāyajñiyena
puccʰam̐
śyaitenottarām̐
śroṇiṃ
br̥hatottaraṃ
pakṣaṃ
prajāpater
gr̥hayenottaram
upapakṣaṃ
vāmadevyena
madʰyam
Verse: 51
Sentence: 1
atʰāha
<hotar
agner
uktʰenāgnim
anuśam̐sa>
\
iti
Sentence: 2
yadi
hotā
na
kāmayate
yajamāna
eva
jagʰanena
puccʰaṃ
tr̥ṇāni
sam̐stīrya
teṣūpaviśyāgner
uktʰenāgnim
anuśam̐sati
<pitā
mātariśvāccʰidrā
padā
dʰā
accʰidrā
uśijaḥ
padānu
takṣuḥ
somo
viśvavin
netā
neṣad
br̥haspatir
uktʰāmadāni
śam̐siṣad
om>
iti
sakr̥d
vā
trir
vātʰainam̐
stutaśastrayor
dohaṃ
vācayati
\
<iṣṭo
yajño
bʰr̥gubʰir
āśīrdā
vasubʰis
tasya
ta
iṣṭasya
vītasya
draviṇeha
bʰakṣīya>
\
iti
\
Sentence: 8
atʰāparāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarati
\
Sentence: 9
etāvad
evaitad
ahaḥ
karma
kriyate
vasanty
etām̐
rātrim
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.