TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 248
Paragraph: 50
Verse: 51
Sentence: 11
atʰaitasminn
evaikādaśe
'hni
dvādaśāyāhna
upakalpayata
audumbaram̐
sruvam
audumbaraṃ
droṇam
audumbaraṃ
prasekam
audumbarīṃ
vitaṣṭiṃ
tasyāṃ
pañcagr̥hītam
ājyaṃ
bʰavati
dadʰnaḥ
pūrṇām
audumbarīṃ
tisra
audumbarīḥ
samidʰas
tisro
nānāvr̥kṣyā
nānāvr̥kṣyam
idʰmaṃ
dadʰi
madʰumiśraṃ
grumuṣṭim
avakābʰāraṃ
pr̥śnim
aśmānam
ājyaprokṣaṃ
dvitīyam̐
hotāram
apratiratʰasyānuvaktāraṃ
vilīnotpūtasyājyasya
dvau
vā
trīn
vā
kumbʰān
brāhmaudanikān
vrīhīn
sarvauṣadʰam̐
rohitaṃ
carmānaḍuhaṃ
kr̥ṣṇāyai
śvetavatsāyai
ayo
ratʰaṃ
caṣālahomīyam̐
śākalān
paridʰīn
iti
\
Sentence: 19
atʰa
dvādaśe
'hny
udita
āditye
pravargyopasadbʰyāṃ
pracarati
\
atʰopaniṣkramya
saṃpraiṣam
āha
<subrahmaṇya
subrahmaṇyām
āhvaya>
\
<ardʰastanavrataṃ
prayaccʰata>
\
iti
\
Verse: 52
Sentence: 1
āhvayati
subrahmaṇyaḥ
subrahmaṇyām
ardʰastanavrataṃ
prayaccʰati
\
atʰādatte
pañcagr̥hītam
ājyaṃ
dadʰi
madʰumiśraṃ
grumuṣṭim
avakābʰāram
iti
\
Sentence: 2
etat
samādāyādʰidrutyākṣṇayā
pañcagr̥hītena
svayamātr̥ṇṇāṃ
vyāgʰārayati
<nr̥ṣade
vaḍ
apsuṣade
vaḍ
vanasade
vaḍ
barhiṣade
vaṭ
suvarvide
vaṭ>
\
iti
\
Sentence: 5
etayaiva
srucopagʰātaṃ
dadʰnā
madʰumiśreṇa
gandʰarvāhutīr
juhoti
Sentence: 6
<hetayo
nāma
stʰa
teṣāṃ
vaḥ
puro
gr̥hās>
\
iti
paścād
āsīnaḥ
pūrve
bile
juhoti
Sentence: 7
<nilimpā
nāma
stʰa
teṣāṃ
vo
dakṣiṇā
gr̥hās>
\
ity
uttarata
āsīno
dakṣiṇe
bile
juhoti
Sentence: 9
<vajriṇo
nāma
stʰa
teṣāṃ
vaḥ
paścād
gr̥hās>
\
iti
purastād
āsīno
'pare
bile
juhoti
\
Sentence: 10
<avastʰāvāno
nāma
stʰa
teṣāṃ
va
uttarād
gr̥hās>
\
iti
dakṣiṇata
āsīna
uttare
bile
juhoti
\
Sentence: 11
atʰaitenaiva
yatʰetam
etya
yatraiva
pratʰamam
ahauṣīt
tad
dve
juhoti
\
<adʰipatayo
nāma
stʰa>
<kravyā
nāma
stʰa>
\
iti
\
Sentence: 13
atʰāha
<pratiprastʰātar
imam
agniṃ
kūrmapr̥ṣantaṃ
kuru>
\
iti
tam̐
sa
kūrmapr̥ṣantaṃ
karoti
Sentence: 14
nāprokṣitam
adʰitiṣṭhati
\
atʰa
grumuṣṭim
ādāya
dadʰnā
madʰumiśreṇāvokṣati
<ye
devā
devānām>
\
<ye
devā
deveṣv
adʰi
devatvam
āyan>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.