TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 248
Previous part

Paragraph: 50 
Verse: 51 
Sentence: 11    atʰaitasminn evaikādaśe 'hni dvādaśāyāhna upakalpayata audumbaram̐ sruvam audumbaraṃ droṇam audumbaraṃ prasekam audumbarīṃ vitaṣṭiṃ tasyāṃ pañcagr̥hītam ājyaṃ bʰavati dadʰnaḥ pūrṇām audumbarīṃ tisra audumbarīḥ samidʰas tisro nānāvr̥kṣyā nānāvr̥kṣyam idʰmaṃ dadʰi madʰumiśraṃ grumuṣṭim avakābʰāraṃ pr̥śnim aśmānam ājyaprokṣaṃ dvitīyam̐ hotāram apratiratʰasyānuvaktāraṃ vilīnotpūtasyājyasya dvau trīn kumbʰān brāhmaudanikān vrīhīn sarvauṣadʰam̐ rohitaṃ carmānaḍuhaṃ kr̥ṣṇāyai śvetavatsāyai ayo ratʰaṃ caṣālahomīyam̐ śākalān paridʰīn iti \
Sentence: 19    
atʰa dvādaśe 'hny udita āditye pravargyopasadbʰyāṃ pracarati \
   
atʰopaniṣkramya saṃpraiṣam āha <subrahmaṇya subrahmaṇyām āhvaya> \ <ardʰastanavrataṃ prayaccʰata> \ iti \

Verse: 52 
Sentence: 1    
āhvayati subrahmaṇyaḥ subrahmaṇyām
   
ardʰastanavrataṃ prayaccʰati \
   
atʰādatte pañcagr̥hītam ājyaṃ dadʰi madʰumiśraṃ grumuṣṭim avakābʰāram iti \
Sentence: 2    
etat samādāyādʰidrutyākṣṇayā pañcagr̥hītena svayamātr̥ṇṇāṃ vyāgʰārayati <nr̥ṣade vaḍ apsuṣade vaḍ vanasade vaḍ barhiṣade vaṭ suvarvide vaṭ> \ iti \
Sentence: 5    
etayaiva srucopagʰātaṃ dadʰnā madʰumiśreṇa gandʰarvāhutīr juhoti
Sentence: 6    
<hetayo nāma stʰa teṣāṃ vaḥ puro gr̥hās> \ iti paścād āsīnaḥ pūrve bile juhoti
Sentence: 7    
<nilimpā nāma stʰa teṣāṃ vo dakṣiṇā gr̥hās> \ ity uttarata āsīno dakṣiṇe bile juhoti
Sentence: 9    
<vajriṇo nāma stʰa teṣāṃ vaḥ paścād gr̥hās> \ iti purastād āsīno 'pare bile juhoti \
Sentence: 10    
<avastʰāvāno nāma stʰa teṣāṃ va uttarād gr̥hās> \ iti dakṣiṇata āsīna uttare bile juhoti \
Sentence: 11    
atʰaitenaiva yatʰetam etya yatraiva pratʰamam ahauṣīt tad dve juhoti \ <adʰipatayo nāma stʰa> <kravyā nāma stʰa> \ iti \
Sentence: 13    
atʰāha <pratiprastʰātar imam agniṃ kūrmapr̥ṣantaṃ kuru> \ iti
   
tam̐ sa kūrmapr̥ṣantaṃ karoti
Sentence: 14    
nāprokṣitam adʰitiṣṭhati \
   
atʰa grumuṣṭim ādāya dadʰnā madʰumiśreṇāvokṣati <ye devā devānām> \ <ye devā deveṣv adʰi devatvam āyan> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.