TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 249
Previous part

Paragraph: 51 
Verse: 52 
Sentence: 17    dvābʰyāṃ purastāt tābʰyāṃ dakṣiṇatas tābʰyāṃ paścāt tābʰyām uttaratas \
Sentence: 18    
<anuparicāram avokṣati> \ iti brāhmaṇam
   
atʰainam avakābʰāreṇa praticcʰādya goptāram̐ samādiśyāvadrutyāparāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarati \
Sentence: 20    
atʰopaniṣkramya saṃpraiṣam āha <subrahmaṇya subrahmaṇyām āhvaya> \ <agnīd vaiśvānaramārutān nirvapa> <pratiprastʰātaḥ pravargyasyāvr̥tā pravargyam̐ sam̐sādayodvāsanāya> \ iti

Verse: 53 
Sentence: 2    
tredʰaitat padaṃ kurvanti
   
gārhapatye tr̥tīyam upacamanīṣu tr̥tīyaṃ ni tr̥tīyaṃ dadʰāti \
Sentence: 3    
atʰa pravargyasyāvr̥tā pravargyam udvāsyādʰiśrayati vaiśvānaraṃ dvādaśakapālaṃ mārutām̐ś ca saptakapālān
Sentence: 4    
atʰa gārhapatya ājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvāhavanīye 'nīkavantaṃ juhoti \
Sentence: 6    
<agnis tigmena śociṣā> \ ity anudrutya <sainānīkena {F suvidatro}* {TSw suvidátro} {TSbi suvidátro} {BI suvidātro} asme> iti juhoti \
Sentence: 6Fn140       
{FN emended. Ed: suvidātro. @TS.4.6.1.5.s: suvidátro. }
Sentence: 7    
aparaṃ caturgr̥hītaṃ gr̥hītvāhavanīya eva vaiśvakarmaṇāni juhoti
Sentence: 8    
<ya imā viśvā bʰuvanāni juhvat> \ ity anudrutya <viśvakarmā hy ajaniṣṭa devas> \ iti juhoti \
Sentence: 9    
aparaṃ caturgr̥hītaṃ gr̥hītvā <cakṣuṣaḥ pitā> \ ity anudrutya <viśvakarman haviṣā vardʰanena> \ iti juhoti
Sentence: 11    
<nānaiva sūktābʰyāṃ juhoti nānaiva sūktayor vīryaṃ dadʰāti> \ iti brāhmaṇam
Sentence: 12    
atʰa tisra audumbarīḥ samidʰa ādadʰāti \ <ud enam uttarāṃ naya> \ <indremaṃ pratarāṃ kr̥dʰi> <yasya kurmo havir gr̥he> \ iti \
Sentence: 13    
atʰābʰyādadʰātīdʰmaṃ praṇayanīyam
Sentence: 14    
upopayamanīḥ kalpayanti cātvālāt \
Sentence: 15    
atʰa saṃpraiṣam āha \ <agnaye praṇīyamānāyānubrūhi> \ <agnīd ekaspʰyayānusaṃdʰehi> <dvitīyo hotāpratiratʰam anubravītu> \ iti
Sentence: 16    
pratipadyata eṣa dvitīyo hotāpratiratʰam <āśuḥ śiśānas> \ iti
Sentence: 17    
<daśarcaṃ bʰavati> \ iti brāhmaṇam
Sentence: 18    
atʰaitenaiva sahāgnim ādadate pr̥śnim aśmānam ājyaprokṣaṃ śākalān paridʰīn iti \
Sentence: 20    
atʰainam udyaccʰata <ud u tvā viśve devās> \ iti
   
<ṣaḍbʰir harati> \ iti brāhmaṇam \

Verse: 54 
Sentence: 1    
tāsāṃ dve parigr̥hyavatī bʰavatas \
   
atʰa viṣuvatyāgnīdʰrasya kāle pr̥śnim aśmānaṃ nidadʰāti <vimāna eṣa divas> \ <ukṣā samudras> \ iti dvābʰyām
Sentence: 3    
atʰa catasr̥bʰir ā puccʰād eti \ <indraṃ viśvā avīvr̥dʰan> \ iti
Sentence: 4    
dʰārayanty etam agnim
   
atʰainam̐ saṃcitam ājyaprokṣeṇa prokṣati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.