TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 249
Paragraph: 51
Verse: 52
Sentence: 17
dvābʰyāṃ
purastāt
tābʰyāṃ
dakṣiṇatas
tābʰyāṃ
paścāt
tābʰyām
uttaratas
\
Sentence: 18
<anuparicāram
avokṣati>
\
iti
brāhmaṇam
atʰainam
avakābʰāreṇa
praticcʰādya
goptāram̐
samādiśyāvadrutyāparāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarati
\
Sentence: 20
atʰopaniṣkramya
saṃpraiṣam
āha
<subrahmaṇya
subrahmaṇyām
āhvaya>
\
<agnīd
vaiśvānaramārutān
nirvapa>
<pratiprastʰātaḥ
pravargyasyāvr̥tā
pravargyam̐
sam̐sādayodvāsanāya>
\
iti
Verse: 53
Sentence: 2
tredʰaitat
padaṃ
kurvanti
gārhapatye
tr̥tīyam
upacamanīṣu
tr̥tīyaṃ
ni
tr̥tīyaṃ
dadʰāti
\
Sentence: 3
atʰa
pravargyasyāvr̥tā
pravargyam
udvāsyādʰiśrayati
vaiśvānaraṃ
dvādaśakapālaṃ
mārutām̐ś
ca
saptakapālān
Sentence: 4
atʰa
gārhapatya
ājyaṃ
vilāpyotpūya
sruci
caturgr̥hītaṃ
gr̥hītvāhavanīye
'nīkavantaṃ
juhoti
\
Sentence: 6
<agnis
tigmena
śociṣā>
\
ity
anudrutya
<sainānīkena
{
F
suvidatro}
*
{
TSw
suvidátro}
{
TSbi
suvidátro}
{
BI
suvidātro}
asme>
iti
juhoti
\
Sentence: 6Fn140
{FN
emended
.
Ed
:
suvidātro
.
@TS.4.6.1.5.s
:
suvidátro
. }
Sentence: 7
aparaṃ
caturgr̥hītaṃ
gr̥hītvāhavanīya
eva
vaiśvakarmaṇāni
juhoti
Sentence: 8
<ya
imā
viśvā
bʰuvanāni
juhvat>
\
ity
anudrutya
<viśvakarmā
hy
ajaniṣṭa
devas>
\
iti
juhoti
\
Sentence: 9
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
<cakṣuṣaḥ
pitā>
\
ity
anudrutya
<viśvakarman
haviṣā
vardʰanena>
\
iti
juhoti
Sentence: 11
<nānaiva
sūktābʰyāṃ
juhoti
nānaiva
sūktayor
vīryaṃ
dadʰāti>
\
iti
brāhmaṇam
Sentence: 12
atʰa
tisra
audumbarīḥ
samidʰa
ādadʰāti
\
<ud
enam
uttarāṃ
naya>
\
<indremaṃ
pratarāṃ
kr̥dʰi>
<yasya
kurmo
havir
gr̥he>
\
iti
\
Sentence: 13
atʰābʰyādadʰātīdʰmaṃ
praṇayanīyam
Sentence: 14
upopayamanīḥ
kalpayanti
cātvālāt
\
Sentence: 15
atʰa
saṃpraiṣam
āha
\
<agnaye
praṇīyamānāyānubrūhi>
\
<agnīd
ekaspʰyayānusaṃdʰehi>
<dvitīyo
hotāpratiratʰam
anubravītu>
\
iti
Sentence: 16
pratipadyata
eṣa
dvitīyo
hotāpratiratʰam
<āśuḥ
śiśānas>
\
iti
Sentence: 17
<daśarcaṃ
bʰavati>
\
iti
brāhmaṇam
Sentence: 18
atʰaitenaiva
sahāgnim
ādadate
pr̥śnim
aśmānam
ājyaprokṣaṃ
śākalān
paridʰīn
iti
\
Sentence: 20
atʰainam
udyaccʰata
<ud
u
tvā
viśve
devās>
\
iti
<ṣaḍbʰir
harati>
\
iti
brāhmaṇam
\
Verse: 54
Sentence: 1
tāsāṃ
dve
parigr̥hyavatī
bʰavatas
\
atʰa
viṣuvatyāgnīdʰrasya
kāle
pr̥śnim
aśmānaṃ
nidadʰāti
<vimāna
eṣa
divas>
\
<ukṣā
samudras>
\
iti
dvābʰyām
Sentence: 3
atʰa
catasr̥bʰir
ā
puccʰād
eti
\
<indraṃ
viśvā
avīvr̥dʰan>
\
iti
Sentence: 4
dʰārayanty
etam
agnim
atʰainam̐
saṃcitam
ājyaprokṣeṇa
prokṣati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.