TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 250
Paragraph: 52
Verse: 54
Sentence: 6
<vasavas
tvā
rudraiḥ
purastāt
pāntu>
\
iti
purastāt
<pitaras
tvā
yamarājānaḥ
pitr̥bʰir
dakṣiṇataḥ
pāntu>
\
iti
dakṣiṇatas
\
<ādityās
tvā
viśvair
devaiḥ
paścāt
pāntu>
\
iti
{
F
paścād}
*
{
BI
paścad}
<dyutānas
tvā
māruto
marudbʰir
uttarataḥ
pātu>
\
ity
uttaratas
\
<devās
tvendrajyeṣṭhā
varuṇarājāno
'dʰastāc
copariṣṭāc
ca
pāntu>
\
ity
upariṣṭāt
\
Sentence: 6Fn141
{FN
emended
.
Ed
:
paścad
. }
Sentence: 10
atʰaitenaiva
sahāgninādʰidravati
<prācīm
anu
pradiśaṃ
prehi
vidvān>
<kramadʰvam
agninā
nākam
ukʰyam>
\
<pr̥tʰivyā
aham
ud
antarikṣam
āruham>
\
<suvar
yanto
nāpekṣante>
\
<agne
prehi
pratʰamo
devayatām>
iti
pañcabʰis
\
Sentence: 13
dʰārayanty
etam
agnim
atʰa
dadʰnaḥ
pūrṇām
audumbarīm̐
svayamātr̥ṇṇāyāṃ
juhoti
Sentence: 14
<naktoṣāsā>
\
iti
puro'nuvākyām
anūcya
\
<agne
sahasrākṣa>
\
iti
juhoti
\
Sentence: 15
atʰa
pradakṣiṇam
āvr̥tyedʰmaṃ
pratiṣṭhāpayati
<suparṇo
'si
garutmān>
iti
Sentence: 16
<tisr̥bʰiḥ
sādayati>
\
iti
brāhmaṇam
atʰainaṃ
visrasyāhutiṣāhaṃ
kr̥tvādʰvarāhutibʰir
abʰijuhoti
\
<agnir
yajñaṃ
nayatu
prajānan>
<mainaṃ
yajñahano
vidan>
<devebʰyaḥ
prabrūtād
yajñam>
\
<prapra
yajñapatiṃ
tira
svāhā>
<vāyur
yajñaṃ
nayatu
prajānan>
<sūryo
yajñaṃ
nayatu
prajānan>
<yajño
yajñaṃ
nayatu
prajānan>
<mainaṃ
yajñahano
vidan>
<devebʰyaḥ
prabrūtād
yajñam>
\
<prapra
yajñapatiṃ
tira
svāhā>
\
iti
\
Sentence: 21
atʰāvadrutyāgnivatyuttaraṃ
parigrāhaṃ
parigr̥hya
yoyupitvā
tiryañcam̐
spʰyam̐
stabdʰvā
saṃpraiṣam
āha
<prokṣaṇīr
āsādaya>
\
<idʰmābarhir
upasādaya>
\
iti
\
Verse: 55
Sentence: 1
atʰādʰidrutya
śākalān
paridʰīn
paridʰāya
nānāvr̥kṣyam
idʰmam
abʰyajya
svāhākāreṇābʰyādʰāya
tisro
nānāvr̥kṣyāḥ
samidʰa
ādadʰāti
<preddʰo
agne
dīdihi
puro
nas>
\
ity
audumbarīm
\
<vidʰema
te
parame
janmann
agne>
\
iti
vaikaṅkatīm
\
<tām̐
savitur
vareṇyasya
citrām>
iti
śamīmayīm
Sentence: 5
atʰa
dve
suvāhutī
juhoti
<cittiṃ
juhomi>
\
<agne
tam
adya>
\
iti
\
Sentence: 6
atʰa
sruci
caturgr̥hītaṃ
gr̥hītvājyasya
pūrṇām̐
svucaṃ
juhoti
<sapta
te
agne
samidʰaḥ
sapta
jihvās>
\
iti
\
Sentence: 8
atra
juhvan
manasā
diśo
dʰyāyet
\
digbʰya
evainam
avarunddʰe
dadʰnā
purastāj
juhoty
ājyenopariṣṭāt
Sentence: 9
<tejaś
caivāsmā
indriyaṃ
ca
samīcī
dadʰāt>
\
iti
brāhmaṇam
Sentence: 10
atʰātraiva
tiṣṭhan
yācati
vaiśvānaraṃ
dvādaśakapālaṃ
mārutām̐ś
ca
saptakapālān
Sentence: 11
atʰopastīrya
sarvaśa
eva
vaiśvānaram
avadadʰad
āha
\
<agnaye
vaiśvānarāyānubrūhi>
\
iti
Sentence: 12
dvir
abʰigʰārayati
\
atyākramyāśrāvyāha
\
<agniṃ
vaiśvānaraṃ
yaja>
\
iti
Sentence: 13
vaṣatkr̥te
madʰye
juhoti
\
atʰainam̐
sruvāhutibʰir
abʰijuhoti
<suvar
na
gʰarmaḥ
svāhā>
\
iti
pañcabʰis
\
Sentence: 14
atʰa
mārutaiḥ
pracarati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.