TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 250
Previous part

Paragraph: 52 
Verse: 54 
Sentence: 6    <vasavas tvā rudraiḥ purastāt pāntu> \ iti purastāt <pitaras tvā yamarājānaḥ pitr̥bʰir dakṣiṇataḥ pāntu> \ iti dakṣiṇatas \ <ādityās tvā viśvair devaiḥ paścāt pāntu> \ iti {F paścād}* {BI paścad} <dyutānas tvā māruto marudbʰir uttarataḥ pātu> \ ity uttaratas \ <devās tvendrajyeṣṭhā varuṇarājāno 'dʰastāc copariṣṭāc ca pāntu> \ ity upariṣṭāt \
Sentence: 6Fn141       
{FN emended. Ed: paścad. }
Sentence: 10    
atʰaitenaiva sahāgninādʰidravati <prācīm anu pradiśaṃ prehi vidvān> <kramadʰvam agninā nākam ukʰyam> \ <pr̥tʰivyā aham ud antarikṣam āruham> \ <suvar yanto nāpekṣante> \ <agne prehi pratʰamo devayatām> iti pañcabʰis \
Sentence: 13    
dʰārayanty etam agnim
   
atʰa dadʰnaḥ pūrṇām audumbarīm̐ svayamātr̥ṇṇāyāṃ juhoti
Sentence: 14    
<naktoṣāsā> \ iti puro'nuvākyām anūcya \ <agne sahasrākṣa> \ iti juhoti \
Sentence: 15    
atʰa pradakṣiṇam āvr̥tyedʰmaṃ pratiṣṭhāpayati <suparṇo 'si garutmān> iti
Sentence: 16    
<tisr̥bʰiḥ sādayati> \ iti brāhmaṇam
   
atʰainaṃ visrasyāhutiṣāhaṃ kr̥tvādʰvarāhutibʰir abʰijuhoti \ <agnir yajñaṃ nayatu prajānan> <mainaṃ yajñahano vidan> <devebʰyaḥ prabrūtād yajñam> \ <prapra yajñapatiṃ tira svāhā> <vāyur yajñaṃ nayatu prajānan> <sūryo yajñaṃ nayatu prajānan> <yajño yajñaṃ nayatu prajānan> <mainaṃ yajñahano vidan> <devebʰyaḥ prabrūtād yajñam> \ <prapra yajñapatiṃ tira svāhā> \ iti \
Sentence: 21    
atʰāvadrutyāgnivatyuttaraṃ parigrāhaṃ parigr̥hya yoyupitvā tiryañcam̐ spʰyam̐ stabdʰvā saṃpraiṣam āha <prokṣaṇīr āsādaya> \ <idʰmābarhir upasādaya> \ iti \

Verse: 55 
Sentence: 1    
atʰādʰidrutya śākalān paridʰīn paridʰāya nānāvr̥kṣyam idʰmam abʰyajya svāhākāreṇābʰyādʰāya tisro nānāvr̥kṣyāḥ samidʰa ādadʰāti <preddʰo agne dīdihi puro nas> \ ity audumbarīm \ <vidʰema te parame janmann agne> \ iti vaikaṅkatīm \ <tām̐ savitur vareṇyasya citrām> iti śamīmayīm
Sentence: 5    
atʰa dve suvāhutī juhoti <cittiṃ juhomi> \ <agne tam adya> \ iti \
Sentence: 6    
atʰa sruci caturgr̥hītaṃ gr̥hītvājyasya pūrṇām̐ svucaṃ juhoti <sapta te agne samidʰaḥ sapta jihvās> \ iti \
Sentence: 8    
atra juhvan manasā diśo dʰyāyet \
   
digbʰya evainam avarunddʰe
   
dadʰnā purastāj juhoty ājyenopariṣṭāt
Sentence: 9    
<tejaś caivāsmā indriyaṃ ca samīcī dadʰāt> \ iti brāhmaṇam
Sentence: 10    
atʰātraiva tiṣṭhan yācati vaiśvānaraṃ dvādaśakapālaṃ mārutām̐ś ca saptakapālān
Sentence: 11    
atʰopastīrya sarvaśa eva vaiśvānaram avadadʰad āha \ <agnaye vaiśvānarāyānubrūhi> \ iti
Sentence: 12    
dvir abʰigʰārayati \
   
atyākramyāśrāvyāha \ <agniṃ vaiśvānaraṃ yaja> \ iti
Sentence: 13    
vaṣatkr̥te madʰye juhoti \
   
atʰainam̐ sruvāhutibʰir abʰijuhoti <suvar na gʰarmaḥ svāhā> \ iti pañcabʰis \
Sentence: 14    
atʰa mārutaiḥ pracarati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.