TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 251
Previous part

Paragraph: 53 
Verse: 55 
Sentence: 16    paryupastāraṃ darvihomākāram {F <īdr̥ṅ cānyādr̥ṅ ca> \ ity}* {BI īdr̥ṅ cānyādr̥ṅ caty} anudrutya <śukrajyotiś ca citrajyotiś ca> \ iti juhoti
Sentence: 16Fn142       
{FN emended. Ed: īdr̥ṅ cānyādr̥ṅ caty. }
Sentence: 17    
<śukrajyotiś ca citrajyotiś ca> \ ity anudrutya <r̥tajic ca satyajic ca> \ iti juhoti \
Sentence: 18    
<r̥tajic ca satyajic ca> \ ity anudrutya \ <r̥taś ca satyaś ca> \ iti juhoti \
Sentence: 19    
<r̥taś ca satyaś ca> \ ity anudrutya yo 'raṇye 'nuvākyo gaṇas tam anudrutya juhoti

Verse: 56 
Sentence: 1    
yo 'raṇye 'nuvākyo gaṇas tam anudrutya \ <īdr̥kṣāsa etādr̥kṣāsas> \ iti juhoti \ <īdr̥kṣāsa etādr̥kṣāsas> \ ity anudrutya <mitāsaś ca saṃmitāsaś ca nas> \ iti juhoti
Sentence: 4    
<mitāsaś ca saṃmitāsaś ca nas> \ ity anudrutya \ <īdr̥ṅ cānyādr̥ṅ ca> \ iti juhoti
Sentence: 5    
tān abʰito vaiśvānaraṃ paricinoti
   
gaṇena gaṇam anudrutya juhoti \
Sentence: 6    
<uccair vaiśvānarasyāśrāvayaty upām̐śu mārutāñ juhoti> \ iti brāhmaṇam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.