TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 251
Paragraph: 53
Verse: 55
Sentence: 16
paryupastāraṃ
darvihomākāram
{
F
<īdr̥ṅ
cānyādr̥ṅ
ca>
\
ity}
*
{
BI
īdr̥ṅ
cānyādr̥ṅ
caty}
anudrutya
<śukrajyotiś
ca
citrajyotiś
ca>
\
iti
juhoti
Sentence: 16Fn142
{FN
emended
.
Ed
:
īdr̥ṅ
cānyādr̥ṅ
caty
. }
Sentence: 17
<śukrajyotiś
ca
citrajyotiś
ca>
\
ity
anudrutya
<r̥tajic
ca
satyajic
ca>
\
iti
juhoti
\
Sentence: 18
<r̥tajic
ca
satyajic
ca>
\
ity
anudrutya
\
<r̥taś
ca
satyaś
ca>
\
iti
juhoti
\
Sentence: 19
<r̥taś
ca
satyaś
ca>
\
ity
anudrutya
yo
'raṇye
'nuvākyo
gaṇas
tam
anudrutya
juhoti
Verse: 56
Sentence: 1
yo
'raṇye
'nuvākyo
gaṇas
tam
anudrutya
\
<īdr̥kṣāsa
etādr̥kṣāsas>
\
iti
juhoti
\
<īdr̥kṣāsa
etādr̥kṣāsas>
\
ity
anudrutya
<mitāsaś
ca
saṃmitāsaś
ca
nas>
\
iti
juhoti
Sentence: 4
<mitāsaś
ca
saṃmitāsaś
ca
nas>
\
ity
anudrutya
\
<īdr̥ṅ
cānyādr̥ṅ
ca>
\
iti
juhoti
Sentence: 5
tān
abʰito
vaiśvānaraṃ
paricinoti
gaṇena
gaṇam
anudrutya
juhoti
\
Sentence: 6
<uccair
vaiśvānarasyāśrāvayaty
upām̐śu
mārutāñ
juhoti>
\
iti
brāhmaṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.