TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 252
Previous part

Paragraph: 54 
Verse: 56 
Sentence: 8    atʰaitaṃ prasekam agnāv āyātayati dakṣiṇato vodañcaṃ paścād prāñcam \
Sentence: 9    
{F tasya}* {BI tastʰa} srug iva pūrvārdʰo bʰavati \
Sentence: 9Fn143       
{FN emended. Ed: tastʰa. }
   
evam eva madʰyam \
   
camasa iva budʰnas
Sentence: 10    
tasmim̐ś catura upastr̥ṇāna āha \ <apramattaḥ saṃtatam ānaya vasordʰārāṃ nigadiṣyāmi> \ iti
Sentence: 11    
sa yatra dʰārāgniṃ prāpnoti tat pratipadyate \ <agnāviṣṇū sajoṣasā> \ iti sarvāmāntaṃ vasordʰārām
Sentence: 12    
atraitaṃ prasekam agnāv anupraharati \
Sentence: 13    
atʰainam̐ sam̐srāveṇābʰijuhoti \
   
atʰa yad ājyam uccʰiṣyate tasmin brahmaudanaṃ pacati
Sentence: 14    
taṃ brāhmaṇāś catvāraḥ prāśnanti
   
tebʰyas \ <catasro dʰenūr dadyāt> \ iti brāhmaṇam
Sentence: 15    
atʰāsyaitat purastād evaudumbare droṇe sarvauṣadʰaṃ dadʰnājyena samudāyutaṃ bʰavati
Sentence: 16    
tasyaudumbareṇa sruveṇopadʰātaṃ vājaprasavīyaṃ juhoti <vājasyemaṃ prasavaḥ suṣuve agre> <vājo naḥ sapta pradiśas> \ iti caturdaśa sruvāhutīs \
Sentence: 18    
abʰiṣekāya prarekaṃ pariśinaṣṭi \
Sentence: 19    
atʰainam apidʰāya prajñātaṃ nidadʰāti \
   
atʰa <naktoṣāsā> \ iti kr̥ṣṇāyai śvetavatsāyai payo juhoti \

Verse: 57 
Sentence: 1    
atʰa ṣaḍrāṣṭrabʰr̥to juhoti \ <r̥tāṣāḍ r̥tadʰāmā> \ iti
Sentence: 2    
<bʰuvanasya pate> \ iti ratʰamukʰe pañcāhutīr juhoti \
   
atʰa tisro ruco juhoti <yās te agne sūrye rucas> \ <yā vo devāḥ sūrye rucas> \ <rucaṃ no dʰehi brāhmaṇeṣu> \ iti \
Sentence: 4    
atʰa pātryām ājyam ānīyāñjalinopagʰātaṃ vātanāmāni juhoti <samudro 'si nabʰasvān ārdravānuḥ śaṃbʰūr mayobʰūr abʰi vāhi svāhā māruto 'si marutāṃ gaṇaḥ śaṃbʰūr mayobʰūr abʰi vāhi svāhāvasyur asi duvasvāñ cʰaṃbʰūr mayobʰūr abʰi vāhi svāhā> \ iti
Sentence: 8    
vātam u haike juhvato manyante \
Sentence: 9    
atraitāñ cʰākalān paridʰīn agnāv anupraharati
   
tad etac cʰākalāntam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.