TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 252
Paragraph: 54
Verse: 56
Sentence: 8
atʰaitaṃ
prasekam
agnāv
āyātayati
dakṣiṇato
vodañcaṃ
paścād
vā
prāñcam
\
Sentence: 9
{F
tasya}
*
{
BI
tastʰa}
srug
iva
pūrvārdʰo
bʰavati
\
Sentence: 9Fn143
{FN
emended
.
Ed
:
tastʰa
. }
evam
eva
madʰyam
\
camasa
iva
budʰnas
Sentence: 10
tasmim̐ś
catura
upastr̥ṇāna
āha
\
<apramattaḥ
saṃtatam
ānaya
vasordʰārāṃ
nigadiṣyāmi>
\
iti
Sentence: 11
sa
yatra
dʰārāgniṃ
prāpnoti
tat
pratipadyate
\
<agnāviṣṇū
sajoṣasā>
\
iti
sarvāmāntaṃ
vasordʰārām
Sentence: 12
atraitaṃ
prasekam
agnāv
anupraharati
\
Sentence: 13
atʰainam̐
sam̐srāveṇābʰijuhoti
\
atʰa
yad
ājyam
uccʰiṣyate
tasmin
brahmaudanaṃ
pacati
Sentence: 14
taṃ
brāhmaṇāś
catvāraḥ
prāśnanti
tebʰyas
\
<catasro
dʰenūr
dadyāt>
\
iti
brāhmaṇam
Sentence: 15
atʰāsyaitat
purastād
evaudumbare
droṇe
sarvauṣadʰaṃ
dadʰnājyena
samudāyutaṃ
bʰavati
Sentence: 16
tasyaudumbareṇa
sruveṇopadʰātaṃ
vājaprasavīyaṃ
juhoti
<vājasyemaṃ
prasavaḥ
suṣuve
agre>
<vājo
naḥ
sapta
pradiśas>
\
iti
caturdaśa
sruvāhutīs
\
Sentence: 18
abʰiṣekāya
prarekaṃ
pariśinaṣṭi
\
Sentence: 19
atʰainam
apidʰāya
prajñātaṃ
nidadʰāti
\
atʰa
<naktoṣāsā>
\
iti
kr̥ṣṇāyai
śvetavatsāyai
payo
juhoti
\
Verse: 57
Sentence: 1
atʰa
ṣaḍrāṣṭrabʰr̥to
juhoti
\
<r̥tāṣāḍ
r̥tadʰāmā>
\
iti
Sentence: 2
<bʰuvanasya
pate>
\
iti
ratʰamukʰe
pañcāhutīr
juhoti
\
atʰa
tisro
ruco
juhoti
<yās
te
agne
sūrye
rucas>
\
<yā
vo
devāḥ
sūrye
rucas>
\
<rucaṃ
no
dʰehi
brāhmaṇeṣu>
\
iti
\
Sentence: 4
atʰa
pātryām
ājyam
ānīyāñjalinopagʰātaṃ
vātanāmāni
juhoti
<samudro
'si
nabʰasvān
ārdravānuḥ
śaṃbʰūr
mayobʰūr
abʰi
mā
vāhi
svāhā
māruto
'si
marutāṃ
gaṇaḥ
śaṃbʰūr
mayobʰūr
abʰi
mā
vāhi
svāhāvasyur
asi
duvasvāñ
cʰaṃbʰūr
mayobʰūr
abʰi
mā
vāhi
svāhā>
\
iti
Sentence: 8
vātam
u
haike
juhvato
manyante
\
Sentence: 9
atraitāñ
cʰākalān
paridʰīn
agnāv
anupraharati
tad
etac
cʰākalāntam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.