TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 253
Paragraph: 55
Verse: 57
Sentence: 11
atʰa
sadohavirdʰāne
saṃminoti
sadohavirdʰāne
saṃmityādʰvaradʰiṣṇiyān
nivapati
Sentence: 12
teṣūpary
agnidʰiṣṇiyān
upadadʰāti
<mamāgne
varco
vihaveṣv
astu>
\
ity
āgnīdʰīya
ekāṃ
ca
yājuṣīm̐
sapta
ca
lokaṃpr̥ṇās
\
Sentence: 14
atʰa
hotur
dʰiṣṇiya
ekāṃ
caiva
yājuṣīm
ekādaśa
ca
lokaṃpr̥ṇās
\
Sentence: 15
atʰetareṣv
ekaikāṃ
caiva
yājuṣīm̐
saptasapta
ca
lokaṃpr̥ṇās
\
Sentence: 16
atʰa
mārjālīya
ekāṃ
ca
yājuṣīṃ
pañca
ca
lokaṃpr̥ṇās
\
atʰāgnīṣomau
praṇayati
\
Sentence: 17
agnīṣomau
praṇīya
yūpasyāvr̥tā
yūpam
uccʰrayati
Sentence: 18
svarvantaṃ
yūpam
utsr̥jyāgnīṣomīyaṃ
paśum
upākaroti
tasya
prasiddʰaṃ
vapayā
caritvā
vapāśrapaṇī
anuprahr̥tya
vasatīvarīr
gr̥hṇāti
\
Sentence: 19
atʰa
paśupuroḍāśaṃ
nirvapati
Verse: 58
Sentence: 1
tam
anuvartante
'ṣṭau
devasuvām̐
havīm̐ṣi
\
<agnaye
gr̥hapataye>
\
ity
etāni
Sentence: 2
tāni
nānāvagʰnanti
nānā
śrapayanti
Sentence: 3
nānādʰānyāni
bʰavanti
praiṣavāg
paśupuroḍāśas
\
<anubrūhi>
<yaja>
\
itītareṣām̐
haviṣām
\
Sentence: 4
sa
yatra
vāruṇasyāvadyann
āha
<varuṇāya
dʰarmapataye
'nubrūhi>
\
iti
tad
upabʰr̥ti
sviṣṭakr̥te
sarveṣām̐
sakr̥tsakr̥d
uttarārdʰād
avadyati
Sentence: 6
dvir
abʰigʰārayati
na
pratyanakti
\
atyākramyāśrāvyāha
<varuṇaṃ
dʰarmapatiṃ
yaja>
\
iti
Sentence: 7
vaṣaṭkr̥te
juhoti
\
atʰa
vai
bʰavati
\
Sentence: 8
\
<iṣṭo
varuṇo
bʰavaty
aniṣṭaḥ
sviṣṭakr̥d
atʰāsya
brahmā
hastaṃ
gr̥hṇāti>
\
iti
Sentence: 9
sa
yatreṣṭo
varuṇo
bʰavatyaniṣṭaḥ
sviṣṭakr̥datʰāsya
brahmā
hastaṃ
gr̥hṇāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.