TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 253
Previous part

Paragraph: 55 
Verse: 57 
Sentence: 11    atʰa sadohavirdʰāne saṃminoti
   
sadohavirdʰāne saṃmityādʰvaradʰiṣṇiyān nivapati
Sentence: 12    
teṣūpary agnidʰiṣṇiyān upadadʰāti <mamāgne varco vihaveṣv astu> \ ity āgnīdʰīya ekāṃ ca yājuṣīm̐ sapta ca lokaṃpr̥ṇās \
Sentence: 14    
atʰa hotur dʰiṣṇiya ekāṃ caiva yājuṣīm ekādaśa ca lokaṃpr̥ṇās \
Sentence: 15    
atʰetareṣv ekaikāṃ caiva yājuṣīm̐ saptasapta ca lokaṃpr̥ṇās \
Sentence: 16    
atʰa mārjālīya ekāṃ ca yājuṣīṃ pañca ca lokaṃpr̥ṇās \
   
atʰāgnīṣomau praṇayati \
Sentence: 17    
agnīṣomau praṇīya yūpasyāvr̥tā yūpam uccʰrayati
Sentence: 18    
svarvantaṃ yūpam utsr̥jyāgnīṣomīyaṃ paśum upākaroti
   
tasya prasiddʰaṃ vapayā caritvā vapāśrapaṇī anuprahr̥tya vasatīvarīr gr̥hṇāti \
Sentence: 19    
atʰa paśupuroḍāśaṃ nirvapati

Verse: 58 
Sentence: 1    
tam anuvartante 'ṣṭau devasuvām̐ havīm̐ṣi \ <agnaye gr̥hapataye> \ ity etāni
Sentence: 2    
tāni nānāvagʰnanti
   
nānā śrapayanti
Sentence: 3    
nānādʰānyāni bʰavanti
   
praiṣavāg paśupuroḍāśas \ <anubrūhi> <yaja> \ itītareṣām̐ haviṣām \
Sentence: 4    
sa yatra vāruṇasyāvadyann āha <varuṇāya dʰarmapataye 'nubrūhi> \ iti tad upabʰr̥ti sviṣṭakr̥te sarveṣām̐ sakr̥tsakr̥d uttarārdʰād avadyati
Sentence: 6    
dvir abʰigʰārayati
   
na pratyanakti \
   
atyākramyāśrāvyāha <varuṇaṃ dʰarmapatiṃ yaja> \ iti
Sentence: 7    
vaṣaṭkr̥te juhoti \
   
atʰa vai bʰavati \
Sentence: 8    
\ <iṣṭo varuṇo bʰavaty aniṣṭaḥ sviṣṭakr̥d atʰāsya brahmā hastaṃ gr̥hṇāti> \ iti
Sentence: 9    
sa yatreṣṭo varuṇo bʰavatyaniṣṭaḥ sviṣṭakr̥datʰāsya brahmā hastaṃ gr̥hṇāti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.