TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 254
Paragraph: 56
Verse: 58
Sentence: 11
<savitā
tvā
prasavānām̐
suvatām
agnir
gr̥hapatīnām̐
somo
{
F
vanaspatīnām̐}
*
{
BI
vanaspatītām̐}
rudraḥ
paśūnāṃ
br̥haspatir
vācām
indro
jyeṣṭhānāṃ
mitraḥ
satyānāṃ
varuṇo
dʰarmapatīnām>
iti
\
Sentence: 11Fn144
{FN
emended
.
Ed
:
vanaspatītām̐
. }
Sentence: 13
etad
eva
sarvaṃ
bʰavati
<ye
devā
devasuva
stʰa
ta
imam
āmuṣyāyaṇam
anamitrāya
suvadʰvaṃ
mahate
kṣatrāya
mahata
ādʰipatyāya
mahate
jānarājyāya>
\
iti
\
Sentence: 15
atʰainaṃ
yajamānāyatane
tiṣṭhantaṃ
prāha
\
<eṣa
vo
'mī
*
rājā>
\
iti
yeṣām̐
śreṣṭhī
bʰavati
Sentence: 15Fn145
{FN
@TS.1.8.
10.2:
bʰaratā
. }
Sentence: 17
<somo
'smākaṃ
brāhmaṇānāṃ
rājā>
\
itītare
pratyāhus
\
atʰa
<bʰūr
bʰuvaḥ
suvar>
iti
vācaṃ
visr̥jate
Sentence: 18
dvābʰyāṃ
mukʰaṃ
vimr̥ṣṭe
<prati
tyan
nāma
rājyam
adʰāyi>
<sarve
vrātā
varuṇasyābʰūvan>
\
iti
Verse: 59
Sentence: 1
gāyatrān
viṣṇukramān
kramate
<viṣṇoḥ
kramo
'si
viṣṇoḥ
krāntam
asi
viṣṇor
vikrāntam
asi>
\
iti
\
Sentence: 3
atʰa
sviṣṭakr̥tā
carati
na
raudrasyeḍām
avadyati
\
Sentence: 4
apām
enam
abʰyavaharanti
gambʰiṣṭham
iḍāntāḥ
puroḍāśāḥ
saṃtiṣṭhante
Sentence: 5
patnīsaṃyājāntaḥ
paśus
\
hr̥dayaśūlānta
ity
eke
\
atʰa
vasatīvarīḥ
parihr̥tya
payām̐si
viśiṣyopavasanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.