TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 254
Previous part

Paragraph: 56 
Verse: 58 
Sentence: 11    <savitā tvā prasavānām̐ suvatām agnir gr̥hapatīnām̐ somo {F vanaspatīnām̐}* {BI vanaspatītām̐} rudraḥ paśūnāṃ br̥haspatir vācām indro jyeṣṭhānāṃ mitraḥ satyānāṃ varuṇo dʰarmapatīnām> iti \
Sentence: 11Fn144       
{FN emended. Ed: vanaspatītām̐. }
Sentence: 13    
etad eva sarvaṃ bʰavati <ye devā devasuva stʰa ta imam āmuṣyāyaṇam anamitrāya suvadʰvaṃ mahate kṣatrāya mahata ādʰipatyāya mahate jānarājyāya> \ iti \
Sentence: 15    
atʰainaṃ yajamānāyatane tiṣṭhantaṃ prāha \ <eṣa vo 'mī* rājā> \ iti yeṣām̐ śreṣṭhī bʰavati
Sentence: 15Fn145       
{FN @TS.1.8.10.2: bʰaratā. }
Sentence: 17    
<somo 'smākaṃ brāhmaṇānāṃ rājā> \ itītare pratyāhus \
   
atʰa <bʰūr bʰuvaḥ suvar> iti vācaṃ visr̥jate
Sentence: 18    
dvābʰyāṃ mukʰaṃ vimr̥ṣṭe <prati tyan nāma rājyam adʰāyi> <sarve vrātā varuṇasyābʰūvan> \ iti

Verse: 59 
Sentence: 1    
gāyatrān viṣṇukramān kramate <viṣṇoḥ kramo 'si viṣṇoḥ krāntam asi viṣṇor vikrāntam asi> \ iti \
Sentence: 3    
atʰa sviṣṭakr̥tā carati
   
na raudrasyeḍām avadyati \
Sentence: 4    
apām enam abʰyavaharanti gambʰiṣṭham
   
iḍāntāḥ puroḍāśāḥ saṃtiṣṭhante
Sentence: 5    
patnīsaṃyājāntaḥ paśus \
   
hr̥dayaśūlānta ity eke \
   
atʰa vasatīvarīḥ parihr̥tya payām̐si viśiṣyopavasanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.