TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 255
Previous part

Paragraph: 57 
Verse: 59 
Sentence: 7    atʰāto mahārātra eva budʰyante
   
samānaṃ karmā srucām̐ sādanāt
Sentence: 8    
sādayitvā sruco 'gniṃ yogena yunakti \ <agniṃ yunajmi> \ <imau te pakṣau> <cid asi samudrayonis> \ iti tisr̥bʰis \
Sentence: 9    
atʰa rājānam upāvahr̥tya prātaranuvākam upākaroti
Sentence: 10    
parihite prātaranuvāke 'po 'ccʰaiti \
   
adbʰir udaiti
Sentence: 11    
yaḥ kratus tam upaiti
   
prasiddʰo 'bʰiṣavaḥ
   
prasiddʰaṃ grahā gr̥hyante
Sentence: 12    
samānaṃ karmāśvinād grahāt \
   
āśvinaṃ grahaṃ gr̥hītvaikādaśa raśanā ādāya yūpam abʰyaiti
Sentence: 13    
svarvantaṃ yūpam utsr̥jyaikādaśinān paśūn upākaroty āgneyaṃ kr̥ṣṇagrīvam̐ sārasvatīṃ meṣīṃ babʰrum̐ saumyaṃ pauṣṇam̐ śyāmam̐ śitipr̥ṣṭhaṃ bārhaspatyam̐ śilpaṃ vaiśvadevam aindram aruṇaṃ mārutaṃ kalmāṣam aindrāgnam̐ sam̐hitam adʰorāmam̐ sāvitraṃ vāruṇaṃ petvam iti
Sentence: 17    
teṣāṃ prasiddʰaṃ vapābʰiś caritvā prasarpanti prataḥsavanāya

Verse: 60 
Sentence: 1    
tad r̥judʰā saṃtiṣṭhate
   
prasarpanti mādʰyaṃdināya savanāya
   
sa yatra kva ca madʰyaṃdino bʰavati tad etad dʰiraṇyapātraṃ madʰoḥ pūrayitvā sauryā citravatyāvekṣyāśvam avagʰrāpya brahmaṇe dadāti
Sentence: 3    
prasiddʰo 'bʰiṣavaḥ
Sentence: 4    
prasiddʰaṃ grahā gr̥hyante
   
samānaṃ karmā dākṣiṇebʰyas \
   
dākṣiṇāni hutvā tribʰir marutvatīyaiś carati
Sentence: 5    
sīdanti nārāśam̐sā āpyāyitā dakṣiṇasya havirdʰānasyāpālambam adʰo'dʰo māhendrāya \
Sentence: 6    
atʰa purastād abʰiṣekasya ṣaṭ pārtʰāni juhoti \ <agnaye svāhā> <somāya svāhā> \ iti \
Sentence: 8    
atʰa yajamānāyatane kr̥ṣṇājinaṃ prācīnagrīvam uttaralomopastr̥ṇāti
Sentence: 9    
tad yajamānaṃ prāñcam upaveśya suvarṇarajatābʰyām̐ rukmābʰyāṃ paryupāsya sarvauṣadʰena purastāt pratyañcam abʰiṣiñcati
Sentence: 10    
śīrṣato 'bʰiṣiñcaty ā mukʰād anvavasrāvayati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.