TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 255
Paragraph: 57
Verse: 59
Sentence: 7
atʰāto
mahārātra
eva
budʰyante
samānaṃ
karmā
srucām̐
sādanāt
Sentence: 8
sādayitvā
sruco
'gniṃ
yogena
yunakti
\
<agniṃ
yunajmi>
\
<imau
te
pakṣau>
<cid
asi
samudrayonis>
\
iti
tisr̥bʰis
\
Sentence: 9
atʰa
rājānam
upāvahr̥tya
prātaranuvākam
upākaroti
Sentence: 10
parihite
prātaranuvāke
'po
'ccʰaiti
\
adbʰir
udaiti
Sentence: 11
yaḥ
kratus
tam
upaiti
prasiddʰo
'bʰiṣavaḥ
prasiddʰaṃ
grahā
gr̥hyante
Sentence: 12
samānaṃ
karmāśvinād
grahāt
\
āśvinaṃ
grahaṃ
gr̥hītvaikādaśa
raśanā
ādāya
yūpam
abʰyaiti
Sentence: 13
svarvantaṃ
yūpam
utsr̥jyaikādaśinān
paśūn
upākaroty
āgneyaṃ
kr̥ṣṇagrīvam̐
sārasvatīṃ
meṣīṃ
babʰrum̐
saumyaṃ
pauṣṇam̐
śyāmam̐
śitipr̥ṣṭhaṃ
bārhaspatyam̐
śilpaṃ
vaiśvadevam
aindram
aruṇaṃ
mārutaṃ
kalmāṣam
aindrāgnam̐
sam̐hitam
adʰorāmam̐
sāvitraṃ
vāruṇaṃ
petvam
iti
Sentence: 17
teṣāṃ
prasiddʰaṃ
vapābʰiś
caritvā
prasarpanti
prataḥsavanāya
Verse: 60
Sentence: 1
tad
r̥judʰā
saṃtiṣṭhate
prasarpanti
mādʰyaṃdināya
savanāya
sa
yatra
kva
ca
madʰyaṃdino
bʰavati
tad
etad
dʰiraṇyapātraṃ
madʰoḥ
pūrayitvā
sauryā
citravatyāvekṣyāśvam
avagʰrāpya
brahmaṇe
dadāti
Sentence: 3
prasiddʰo
'bʰiṣavaḥ
Sentence: 4
prasiddʰaṃ
grahā
gr̥hyante
samānaṃ
karmā
dākṣiṇebʰyas
\
dākṣiṇāni
hutvā
tribʰir
marutvatīyaiś
carati
Sentence: 5
sīdanti
nārāśam̐sā
āpyāyitā
dakṣiṇasya
havirdʰānasyāpālambam
adʰo'dʰo
māhendrāya
\
Sentence: 6
atʰa
purastād
abʰiṣekasya
ṣaṭ
pārtʰāni
juhoti
\
<agnaye
svāhā>
<somāya
svāhā>
\
iti
\
Sentence: 8
atʰa
yajamānāyatane
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomopastr̥ṇāti
Sentence: 9
tad
yajamānaṃ
prāñcam
upaveśya
suvarṇarajatābʰyām̐
rukmābʰyāṃ
paryupāsya
sarvauṣadʰena
purastāt
pratyañcam
abʰiṣiñcati
Sentence: 10
śīrṣato
'bʰiṣiñcaty
ā
mukʰād
anvavasrāvayati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.