TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 256
Previous part

Paragraph: 58 
Verse: 60 
Sentence: 12    <devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām̐ sarasvatyai vāco yantur yantreṇāgnes tvā sāmrājyenābʰiṣiñcāmīndrasya tvā sāmrājyenābʰiṣiñcāmi br̥haspates tvā sāmrājyenābʰiṣiñcāmi> \ iti
Sentence: 15    
samunmr̥ṣṭe samutkrośanti \ <abʰyaṣecy ayam asāv āmuṣyāyaṇo 'muṣya putro 'muṣya pautro 'muṣya naptāgnisavene> \ iti \
Sentence: 16    
atʰa <bʰūr bʰuvaḥ suvar> iti vācaṃ visr̥jate

Verse: 61 
Sentence: 1    
dvābʰyāṃ mukʰaṃ vimr̥ṣṭe
   
gāyatrān viṣṇukramān kramate \
Sentence: 2    
atʰopariṣṭād abʰiṣekasya ṣaṭ pārtʰāni juhoti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.