TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 256
Paragraph: 58
Verse: 60
Sentence: 12
<devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām̐
sarasvatyai
vāco
yantur
yantreṇāgnes
tvā
sāmrājyenābʰiṣiñcāmīndrasya
tvā
sāmrājyenābʰiṣiñcāmi
br̥haspates
tvā
sāmrājyenābʰiṣiñcāmi>
\
iti
Sentence: 15
samunmr̥ṣṭe
samutkrośanti
\
<abʰyaṣecy
ayam
asāv
āmuṣyāyaṇo
'muṣya
putro
'muṣya
pautro
'muṣya
naptāgnisavene>
\
iti
\
Sentence: 16
atʰa
<bʰūr
bʰuvaḥ
suvar>
iti
vācaṃ
visr̥jate
Verse: 61
Sentence: 1
dvābʰyāṃ
mukʰaṃ
vimr̥ṣṭe
gāyatrān
viṣṇukramān
kramate
\
Sentence: 2
atʰopariṣṭād
abʰiṣekasya
ṣaṭ
pārtʰāni
juhoti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.