TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 257
Previous part

Paragraph: 59 
Verse: 61 
Sentence: 3    <indrāya svāhā gʰoṣāya svāhā> \ iti
   
dvādaśa bʰūtānām aveṣṭīr juhoti <pr̥tʰivyai svāhāntarikṣāya svāhā> \ iti \
Sentence: 4    
r̥judʰā mādʰyaṃdinam̐ savanam̐ saṃtiṣṭhate
Sentence: 5    
prasarpanti tr̥tīyasavanāya
   
prasiddʰam ādityagraheṇa caritvāgrayaṇaṃ gr̥hṇāti
Sentence: 6    
samānaṃ karmā pavamānāt
   
pavamānena caritvā sve dʰāman paśubʰiś carati
Sentence: 7    
teṣāṃ nānā manotā nānā devatā nānā pratyabʰimarśanā nānā vasāhomāḥ samāno vanaspatiḥ samānaḥ sviṣṭakr̥t praiṣavān samānīḍā samānyo diśas \
Sentence: 10    
nānā diśa ity eke
   
samānaṃ karmā yajñāyajñiyasya stotrāt \
Sentence: 11    
yajñāyajñiyasya stotra ekayāprastutaṃ bʰavaty atʰāgnim abʰimr̥śati <namas te astu him̐sīs> \ <udno dattodadʰiṃ bʰintta> \ iti dvābʰyām \
Sentence: 13    
samānaṃ karmā patnīsaṃyājebʰyaḥ
   
patnīḥ saṃyājya prāṅ etya dʰruvām āpyāyyādʰvarikāṇi samiṣṭayajūm̐ṣi hutvā daśāgnikāny upajuhoti <yad ākūtāt samasusrot> \ iti
Sentence: 15    
samānaṃ karmāvabʰr̥tʰāt \
   
atʰaitasminn avabʰr̥tʰe dvitīyām avabʰr̥tʰāhutiṃ juhoti <samudrāya vayunāya sindʰūnāṃ pataye namas> \ iti
Sentence: 17    
prasiddʰo 'vabʰr̥tʰas \
   
udayanīyeṣṭyeṣṭvā maitrāvaruṇīṃ vaśām upākaroti

Verse: 62 
Sentence: 1    
tasyai maitrāvaruṇyāmikṣādʰyavadānīyā bʰavati
Sentence: 2    
sarvasam̐stʰāṃ paśoḥ kurvanti \
   
atʰa gārhapatya ājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvājyasya pūrṇām̐ srucam agner vimokaṃ juhoti \ <imam̐ stanam ūrjasvantaṃ dʰayāpām> iti \
Sentence: 4    
atʰainam upatiṣtʰate <ye 'gnayaḥ purīṣyās> \ iti \
Sentence: 5    
atʰainam āptibʰir upatiṣṭhate \ <āpaṃ tvāgne manasā> \ iti navabʰir anuccʰandasam
Sentence: 6    
atʰodavasānīyayā yajate \
   
atʰa devikāhavirbʰir yajate \
Sentence: 7    
atʰa traidʰātavīyayā yajate \
   
atʰa sautrāmaṇyā yajate
Sentence: 8    
saṃvatsaraṃ na kaṃcana pratyavarohati
   
na śīrṣamām̐saṃ kʰādati na vayasāṃ mām̐sam \
Sentence: 9    
nāgniṃ citvā rāmām upeyān nāgnicid varṣati dʰāvet \
Sentence: 10    
yadi dʰāved upāvarteta \
   
<annādyam evābʰyupavarate> \ iti brāhmaṇam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.