TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 261
Paragraph: 4
Verse: 68
Sentence: 10
atʰedʰmāt
samidʰam
ādadāna
āhāgnaye
samidʰyamānāyānubrhūhīti
\
Sentence: 11
abʰyādadʰātīdʰmam
\
pari
samidʰam̐
śinaṣṭi
vedenopavājayati
\
Sentence: 12
anūktāsu
sāmidʰenīṣu
sruveṇāgʰāram
āgʰārayati
saṃmr̥ṣṭe
srugbʰyām
uttaram
Sentence: 13
atʰāsam̐sparśayan
srucāv
udaṅṅ
atyākramya
juhvā
paśūn
samajya
sādayitvā
srucau
pravaraṃ
pravr̥ṇīte
Sentence: 14
prasiddʰam
r̥tvijo
vr̥ṇīte
Sentence: 15
sīdati
hotā
prasavam
ākāṅkṣati
prasūtaḥ
srucāv
ādāyātyākramyāśrāvyāha
<samidbʰyaḥ
preṣya>
\
iti
Sentence: 16
vaṣaṭkr̥te
juhoti
<preṣya
preṣya>
\
iti
Sentence: 17
catrutʰāṣṭamayoḥ
samānayamāno
'ṣṭame
sarvam̐
samānayate
pari
svāhākr̥tībʰyaḥ
sam̐srāvam̐
śinaṣṭi
Sentence: 18
daśa
prayājān
iṣṭvodaṅṅ
atyākramya
svaruśāsaiḥ
paśūn
samanakti
Verse: 69
Sentence: 1
ta
ete
nānādevatyāḥ
paśavo
nānāsvaravo
nānāśāsās
\
Sentence: 2
atʰaite
samānadevatyāḥ
paśavaḥ
samānasvaravo
nānāśāsāḥ
Sentence: 3
samānaṃ
karmā
paryagnikaraṇāt
\
atʰa
paryagnikr̥taiḥ
paśubʰir
udañcaḥ
pratipadyante
Sentence: 4
teṣām̐
sārasvaty
uttarārdʰyā
bʰavati
\
Sentence: 5
āgneya
upacāratas
\
āgneyam
evādʰvaryur
vapāśrapaṇībʰyām
anvārabʰate
pr̥tʰag
itarān
parikarmiṇa
udañco
nayanty
anupūrvam
avyatiṣajanta
Sentence: 7
āgneyāyaivādʰvaryuḥ
paśave
nihanyamānāya
barhir
upāsyati
pr̥tʰag
itarebʰyas
Sentence: 8
tata
itarān
prāco
vodīco
vā
nigʰnanti
\
<akr̥ṇvato
māyūn
saṃjñapayata>
\
ity
uktvaitenaiva
yatʰetam
etya
pr̥ṣadājyāvakāśa
āsate
\
<iha
prajā
viśvarūpā
ramantām>
<asmin
yajñe
viśvavido
gʰr̥tācīḥ
/>
<agniṃ
kulāyam
abʰisaṃvasānās>
\
<asmām̐
avantu
payasā
gʰr̥tena>
\
iti
Sentence: 11
saṃjñaptān
prāhur
juhoti
saṃjñaptāhutiṃ
<yat
paśavo
māyūn
akr̥ṣata>
\
iti
\
Sentence: 12
atʰābʰyaiti
<śamitāra
upetana>
\
iti
Sentence: 13
pāśebʰyaḥ
paśūn
pramucyamānān
anumantrayate
\
<aditiḥ
{
F
pāśān}
*
{
TS
pā́śam}
{
BI
pāśān}
pramumoktv
{
F
etān}
*
{
TS
etam}
{
BI
etān}
>
iti
Sentence: 13Fn147
{FN
cf.@TS.3.1.4.4.l
:
etám
. }
Sentence: 13Fn146
{FN
cf.@TS.3.1.4.4.l
:
pā́śam
. }
Sentence: 14
pr̥tʰag
aviśākʰābʰir
upasajyemāṃ
diśaṃ
nirasyati
\
<arātīyantam
adʰaraṃ
kr̥ṇomi>
<yaṃ
dviṣmas
tasmin
pratimuñcāmi
{
F
pāśān}
*
{
TS
pā́śam}
{
BI
pāśān}
>
iti
//
Sentence: 14Fn148
{FN
cf.@TS.3.1.4.4.l
:
pā́śam
. }
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.