TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 261
Previous part

Paragraph: 4 
Verse: 68 
Sentence: 10    atʰedʰmāt samidʰam ādadāna āhāgnaye samidʰyamānāyānubrhūhīti \
Sentence: 11    
abʰyādadʰātīdʰmam \
   
pari samidʰam̐ śinaṣṭi
   
vedenopavājayati \
Sentence: 12    
anūktāsu sāmidʰenīṣu sruveṇāgʰāram āgʰārayati
   
saṃmr̥ṣṭe srugbʰyām uttaram
Sentence: 13    
atʰāsam̐sparśayan srucāv udaṅṅ atyākramya juhvā paśūn samajya sādayitvā srucau pravaraṃ pravr̥ṇīte
Sentence: 14    
prasiddʰam r̥tvijo vr̥ṇīte
Sentence: 15    
sīdati hotā
   
prasavam ākāṅkṣati
   
prasūtaḥ srucāv ādāyātyākramyāśrāvyāha <samidbʰyaḥ preṣya> \ iti
Sentence: 16    
vaṣaṭkr̥te juhoti <preṣya preṣya> \ iti
Sentence: 17    
catrutʰāṣṭamayoḥ samānayamāno 'ṣṭame sarvam̐ samānayate
   
pari svāhākr̥tībʰyaḥ sam̐srāvam̐ śinaṣṭi
Sentence: 18    
daśa prayājān iṣṭvodaṅṅ atyākramya svaruśāsaiḥ paśūn samanakti

Verse: 69 
Sentence: 1    
ta ete nānādevatyāḥ paśavo nānāsvaravo nānāśāsās \
Sentence: 2    
atʰaite samānadevatyāḥ paśavaḥ samānasvaravo nānāśāsāḥ
Sentence: 3    
samānaṃ karmā paryagnikaraṇāt \
   
atʰa paryagnikr̥taiḥ paśubʰir udañcaḥ pratipadyante
Sentence: 4    
teṣām̐ sārasvaty uttarārdʰyā bʰavati \
Sentence: 5    
āgneya upacāratas \
   
āgneyam evādʰvaryur vapāśrapaṇībʰyām anvārabʰate pr̥tʰag itarān parikarmiṇa udañco nayanty anupūrvam avyatiṣajanta
Sentence: 7    
āgneyāyaivādʰvaryuḥ paśave nihanyamānāya barhir upāsyati pr̥tʰag itarebʰyas
Sentence: 8    
tata itarān prāco vodīco nigʰnanti \ <akr̥ṇvato māyūn saṃjñapayata> \ ity uktvaitenaiva yatʰetam etya pr̥ṣadājyāvakāśa āsate \ <iha prajā viśvarūpā ramantām> <asmin yajñe viśvavido gʰr̥tācīḥ /> <agniṃ kulāyam abʰisaṃvasānās> \ <asmām̐ avantu payasā gʰr̥tena> \ iti
Sentence: 11    
saṃjñaptān prāhur juhoti saṃjñaptāhutiṃ <yat paśavo māyūn akr̥ṣata> \ iti \
Sentence: 12    
atʰābʰyaiti <śamitāra upetana> \ iti
Sentence: 13    
pāśebʰyaḥ paśūn pramucyamānān anumantrayate \ <aditiḥ {F pāśān}* {TS pā́śam} {BI pāśān} pramumoktv {F etān}* {TS etam} {BI etān} > iti
Sentence: 13Fn147       
{FN cf.@TS.3.1.4.4.l: etám. }
Sentence: 13Fn146       
{FN cf.@TS.3.1.4.4.l: pā́śam. }
Sentence: 14    
pr̥tʰag aviśākʰābʰir upasajyemāṃ diśaṃ nirasyati \ <arātīyantam adʰaraṃ kr̥ṇomi> <yaṃ dviṣmas tasmin pratimuñcāmi {F pāśān}* {TS pā́śam} {BI pāśān} > iti //
Sentence: 14Fn148       
{FN cf.@TS.3.1.4.4.l: pā́śam. }

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.