TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 262
Previous part

Paragraph: 5 
Verse: 70 
Sentence: 1    atʰa pratiprastʰātā patnīm udānayaty udakamaṇḍalum uttʰāpya
Sentence: 2    
sānupūrvaṃ paśūnāṃ prāṇān āpyāyayati \
   
anvag adʰvaryur vapā utkʰidann eti \
   
āgneyasyaivādʰvaryur vapayā pratʰamayā pratipadyate 'nūcīr itarā āharanti \
Sentence: 4    
āgneyasyaiva vapāyai pratitapyamānāyai barhiṣo 'gram upāsyaty upetarā yaccʰanti \
Sentence: 5    
āgneyasyaiva vapām̐ sruvāhutyābʰijuhoty upetarā yaccʰanti \
   
atʰa svāhākr̥tipraiṣeṇa caritvā sam̐srāveṇa pr̥ṣadājyam abʰigʰāryāgneyasyaiva vapām abʰigʰārayaty upetarā yaccʰanti \
Sentence: 7    
atʰa purastād svāhākr̥tim̐ sruvāhutim̐ hutvātʰaiteṣāṃ nānādevatyānāṃ paśūnām <anubrūhi> <preṣya> \ iti vapābʰiś carati \
Sentence: 9    
atʰaiteṣām̐ samānadevatyānāṃ paśūnāṃ mukʰyasya vapām̐ samavalumpann āha <"prajāpataye"> \ ity upām̐śu <"cʰāgānāṃ vapānāṃ medaso 'vadīyamānasyānubrūhi"> \ ity uccair yāvatīḥ sruk saṃbʰavati \
Sentence: 11    
atʰetarāḥ pātryā veḍasūnena vopodyaccʰante
Sentence: 12    
dvir abʰigʰārayati \
   
atyākramyāśrāvyāha <"prajāpataye"> \ ity upām̐śu <"cʰāgānāṃ {F vapāṃ}* {BI vapā} medaḥ prastʰitaṃ preṣya"> \ ity uccais \
Sentence: 12Fn149       
{FN emended. Ed: vapā. }

Verse: 71 
Sentence: 1    
vaṣaṭkr̥te vapā juhoty upām̐śu sārasvatyai vapayā carati \
Sentence: 2    
atʰopariṣṭātsvāhākr̥tim̐ sruvāhutim̐ hutvā vapāśrapaṇīr anuprahr̥tya samutkramya cātvāle mārjayante \
Sentence: 4    
atʰa paśūn viśāsti <"śamitar"> ity āha <"yan mārutyā anavadānīyaṃ tad abʰyardʰāc cʰrapayatāt"> \ iti \
Sentence: 5    
atʰa sāvitram̐ hutvā prasarpanti prātaḥsavanāya
Sentence: 6    
tad r̥judʰā saṃtiṣṭhate //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.