TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 262
Paragraph: 5
Verse: 70
Sentence: 1
atʰa
pratiprastʰātā
patnīm
udānayaty
udakamaṇḍalum
uttʰāpya
Sentence: 2
sānupūrvaṃ
paśūnāṃ
prāṇān
āpyāyayati
\
anvag
adʰvaryur
vapā
utkʰidann
eti
\
āgneyasyaivādʰvaryur
vapayā
pratʰamayā
pratipadyate
'nūcīr
itarā
āharanti
\
Sentence: 4
āgneyasyaiva
vapāyai
pratitapyamānāyai
barhiṣo
'gram
upāsyaty
upetarā
yaccʰanti
\
Sentence: 5
āgneyasyaiva
vapām̐
sruvāhutyābʰijuhoty
upetarā
yaccʰanti
\
atʰa
svāhākr̥tipraiṣeṇa
caritvā
sam̐srāveṇa
pr̥ṣadājyam
abʰigʰāryāgneyasyaiva
vapām
abʰigʰārayaty
upetarā
yaccʰanti
\
Sentence: 7
atʰa
purastād
svāhākr̥tim̐
sruvāhutim̐
hutvātʰaiteṣāṃ
nānādevatyānāṃ
paśūnām
<anubrūhi>
<preṣya>
\
iti
vapābʰiś
carati
\
Sentence: 9
atʰaiteṣām̐
samānadevatyānāṃ
paśūnāṃ
mukʰyasya
vapām̐
samavalumpann
āha
<
"prajāpataye
"> \
ity
upām̐śu
<
"cʰāgānāṃ
vapānāṃ
medaso
'vadīyamānasyānubrūhi
"> \
ity
uccair
yāvatīḥ
sruk
saṃbʰavati
\
Sentence: 11
atʰetarāḥ
pātryā
veḍasūnena
vopodyaccʰante
Sentence: 12
dvir
abʰigʰārayati
\
atyākramyāśrāvyāha
<
"prajāpataye
"> \
ity
upām̐śu
<
"cʰāgānāṃ
{
F
vapāṃ}
*
{
BI
vapā}
medaḥ
prastʰitaṃ
preṣya
"> \
ity
uccais
\
Sentence: 12Fn149
{FN
emended
.
Ed
:
vapā
. }
Verse: 71
Sentence: 1
vaṣaṭkr̥te
vapā
juhoty
upām̐śu
sārasvatyai
vapayā
carati
\
Sentence: 2
atʰopariṣṭātsvāhākr̥tim̐
sruvāhutim̐
hutvā
vapāśrapaṇīr
anuprahr̥tya
samutkramya
cātvāle
mārjayante
\
Sentence: 4
atʰa
paśūn
viśāsti
<
"śamitar
">
ity
āha
<
"yan
mārutyā
anavadānīyaṃ
tad
abʰyardʰāc
cʰrapayatāt
"> \
iti
\
Sentence: 5
atʰa
sāvitram̐
hutvā
prasarpanti
prātaḥsavanāya
Sentence: 6
tad
r̥judʰā
saṃtiṣṭhate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.