TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 263
Paragraph: 6
Verse: 71
Sentence: 7
atʰa
sāvitram̐
hutvā
prasarpanti
mādʰyaṃdināya
savanāya
<devī
dvārau>
\
iti
\
Sentence: 8
ata
evordʰvena
saṃprasr̥ptān
viditvādʰvaryuḥ
prāṅ
āyann
āha
<cātvāle
ratʰacakraṃ
niminuta>
<ratʰavāhane
ratʰam
ādʰatta>
\
<aśvān
palpūlayata>
<yad
dāsyann
asi
taddakṣiṇata
upastʰāpaya>
\
<abʰiṣotāra
eta>
<hvayata
grāvastutam>
<ehi
yajamāna>
\
iti
Sentence: 11
prasiddʰo
'bʰiṣavaḥ
prasiddʰaṃ
grahā
gr̥hyante
Sentence: 12
samānaṃ
karmāgrayaṇād
grahād
āgrayaṇaṃ
gr̥hītvā
ṣoḍaśinam
abʰigr̥hṇāti
\
<indram
id
dʰarī
vahatas>
\
ity
anudrutya
\
<upayāmagr̥hīto
'sīndrāya
tvā
ṣoḍaśine
juṣṭaṃ
gr̥hṇāmi>
\
iti
parimr̥jya
sādayati
\
<eṣa
te
yonir
indrāya
tvā
ṣoḍaśine>
\
iti
\
Verse: 72
Sentence: 3
atʰoktʰyaṃ
gr̥hṇāti
samānaṃ
karmā
dākṣiṇebʰyo
Sentence: 4
dākṣiṇāni
hoṣyan
yācaty
ājyastʰālīm̐
sasruvām̐
srucaṃ
vāsas
Sentence: 5
tasyaitasya
vasanasyāntamāyāṃ
daśāyāṃ
niṣkarajjuḥ
pragratʰitā
bʰavati
\
Sentence: 6
etat
samādāyāha
\
<ehi
yajamāna>
\
iti
\
uttareṇāgnīdʰrīyaṃ
parītyottareṇa
sadaḥ
parītyāgreṇa
śālāṃ
tiṣṭhate
pratiprastʰātra
etāni
śastrāṇi
prayaccʰati
\
Sentence: 8
atʰāha
\
<ehi
yajamāna>
\
iti
Sentence: 9
ratʰa
eṣa
dakṣiṇe
śroṇyante
ratʰavāhana
āhito
bʰavati
tam
upāvaharati
\
<indrasya
vajro
'si
vārtragʰnas
tvayāyaṃ
vr̥traṃ
vadʰyāt>
\
iti
\
Sentence: 10
atʰainaṃ
dʰūrgr̥hītam
antarvedy
abʰyavavartayanti
<vājasya
nu
prasave
mātaraṃ
mahīm
aditiṃ
nāma
vacasā
karāmahe
yasyām
idaṃ
viśvaṃ
bʰuvanam
āviveśa
tasyāṃ
no
devaḥ
savitā
dʰarma
sāviṣat>
\
iti
\
Sentence: 13
atʰāpsv
aśvān
palpūlayati
\
<apsv
antar
amr̥tam
apsu
bʰeṣajam
apām
uta
praśastiṣv
aśvā
bʰavatʰa
vājinas>
\
iti
\
Sentence: 15
atʰa
dakṣiṇaṃ
yogyaṃ
yunakti
<vāyur
vā
tvā
manur
vā
tvā
gandʰarvāḥ
saptavim̐śatiḥ
/>
<te
agre
aśvam
{
F
āyuñjan}
*
{
TS
āyuñjan}
{
BI
ayuñjan}
te
asmiñ
javam
ādadʰus>
\
iti
\
Sentence: 15Fn150
{FN
emended
.
Ed
:
ayuñjan
.
@TS.1.7.7.2.e
:
āyuñjan
. }
Verse: 73
Sentence: 2
atʰāsya
pr̥ṣṭhaṃ
marmr̥jyate
\
<apāṃ
napād
āśuheman
ya
ūrmiḥ
kakudmān
pratūrtir
vājasātamas
tenāyaṃ
vājam̐
set>
\
iti
\
Sentence: 3
evam
evottaraṃ
yogyaṃ
yunakti
tasyaivam
evottarataḥ
praṣṭim
upaniyunakti
tayor
evam
eva
pr̥ṣṭhe
marmr̥jyata
Sentence: 5
etasya
yogam
anu
sarvam
āṇivad
yujyate
\
adʰikakṣyān
hastinaḥ
kurvanti
Sentence: 6
praveṣṭayanti
vāsobʰārān
vasanānāṃ
daśāsu
niṣkarajjūḥ
pragratʰnanti
Sentence: 7
pūgaśo
dakṣiṇā
āyātayati
\
atʰa
saurībʰyām
r̥gbʰyāṃ
gārhapatye
juhoti
Sentence: 8
nayavatyarcāgnīdʰre
juhoti
Sentence: 9
sr̥jyante
dakṣiṇā
dakṣiṇāpatʰena
sa
yat
kiṃcid
dadāti
hiraṇyamukʰam
eva
dadāti
\
Sentence: 10
atʰa
vāsām̐s
{
F
anām̐si}
*
{BIv
anām̐si}
{
BI
atʰa}
yuktāni
goaśvam̐
hastipuruṣam
antatas
\
Sentence: 10Fn151
{FN
emended
.
Ed
:
atʰa
.
variant
:
anām̐si
. }
Sentence: 11
adattā
evaite
ratʰā
ativartante
naite
'nyasya
santa
ājiṃ
dʰāvanti
Sentence: 12
manasaiva
svaratʰam
adʰvaryave
dadāti
manasā
samanudiśya
dakṣiṇās
Sentence: 13
tribʰir
marutvatīyaiś
carati
sīdanti
nārāśam̐sā
āpyāyitā
dakṣiṇasya
havirdʰānasyāpālambam
adʰo'dʰo
māhendrāya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.