TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 263
Previous part

Paragraph: 6 
Verse: 71 
Sentence: 7    atʰa sāvitram̐ hutvā prasarpanti mādʰyaṃdināya savanāya <devī dvārau> \ iti \
Sentence: 8    
ata evordʰvena saṃprasr̥ptān viditvādʰvaryuḥ prāṅ āyann āha <cātvāle ratʰacakraṃ niminuta> <ratʰavāhane ratʰam ādʰatta> \ <aśvān palpūlayata> <yad dāsyann asi taddakṣiṇata upastʰāpaya> \ <abʰiṣotāra eta> <hvayata grāvastutam> <ehi yajamāna> \ iti
Sentence: 11    
prasiddʰo 'bʰiṣavaḥ
   
prasiddʰaṃ grahā gr̥hyante
Sentence: 12    
samānaṃ karmāgrayaṇād grahād
   
āgrayaṇaṃ gr̥hītvā ṣoḍaśinam abʰigr̥hṇāti \ <indram id dʰarī vahatas> \ ity anudrutya \ <upayāmagr̥hīto 'sīndrāya tvā ṣoḍaśine juṣṭaṃ gr̥hṇāmi> \ iti parimr̥jya sādayati \ <eṣa te yonir indrāya tvā ṣoḍaśine> \ iti \

Verse: 72 
Sentence: 3    
atʰoktʰyaṃ gr̥hṇāti
   
samānaṃ karmā dākṣiṇebʰyo
Sentence: 4    
dākṣiṇāni hoṣyan yācaty ājyastʰālīm̐ sasruvām̐ srucaṃ vāsas
Sentence: 5    
tasyaitasya vasanasyāntamāyāṃ daśāyāṃ niṣkarajjuḥ pragratʰitā bʰavati \
Sentence: 6    
etat samādāyāha \ <ehi yajamāna> \ iti \
   
uttareṇāgnīdʰrīyaṃ parītyottareṇa sadaḥ parītyāgreṇa śālāṃ tiṣṭhate pratiprastʰātra etāni śastrāṇi prayaccʰati \
Sentence: 8    
atʰāha \ <ehi yajamāna> \ iti
Sentence: 9    
ratʰa eṣa dakṣiṇe śroṇyante ratʰavāhana āhito bʰavati
   
tam upāvaharati \ <indrasya vajro 'si vārtragʰnas tvayāyaṃ vr̥traṃ vadʰyāt> \ iti \
Sentence: 10    
atʰainaṃ dʰūrgr̥hītam antarvedy abʰyavavartayanti <vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe yasyām idaṃ viśvaṃ bʰuvanam āviveśa tasyāṃ no devaḥ savitā dʰarma sāviṣat> \ iti \
Sentence: 13    
atʰāpsv aśvān palpūlayati \ <apsv antar amr̥tam apsu bʰeṣajam apām uta praśastiṣv aśvā bʰavatʰa vājinas> \ iti \
Sentence: 15    
atʰa dakṣiṇaṃ yogyaṃ yunakti <vāyur tvā manur tvā gandʰarvāḥ saptavim̐śatiḥ /> <te agre aśvam {F āyuñjan}* {TS āyuñjan} {BI ayuñjan} te asmiñ javam ādadʰus> \ iti \
Sentence: 15Fn150       
{FN emended. Ed: ayuñjan. @TS.1.7.7.2.e: āyuñjan. }

Verse: 73 
Sentence: 2    
atʰāsya pr̥ṣṭhaṃ marmr̥jyate \ <apāṃ napād āśuheman ya ūrmiḥ kakudmān pratūrtir vājasātamas tenāyaṃ vājam̐ set> \ iti \
Sentence: 3    
evam evottaraṃ yogyaṃ yunakti tasyaivam evottarataḥ praṣṭim upaniyunakti tayor evam eva pr̥ṣṭhe marmr̥jyata
Sentence: 5    
etasya yogam anu sarvam āṇivad yujyate \
   
adʰikakṣyān hastinaḥ kurvanti
Sentence: 6    
praveṣṭayanti vāsobʰārān vasanānāṃ daśāsu niṣkarajjūḥ pragratʰnanti
Sentence: 7    
pūgaśo dakṣiṇā āyātayati \
   
atʰa saurībʰyām r̥gbʰyāṃ gārhapatye juhoti
Sentence: 8    
nayavatyarcāgnīdʰre juhoti
Sentence: 9    
sr̥jyante dakṣiṇā dakṣiṇāpatʰena
   
sa yat kiṃcid dadāti hiraṇyamukʰam eva dadāti \
Sentence: 10    
atʰa vāsām̐s {F anām̐si}* {BIv anām̐si} {BI atʰa} yuktāni goaśvam̐ hastipuruṣam antatas \
Sentence: 10Fn151       
{FN emended. Ed: atʰa. variant: anām̐si. }
Sentence: 11    
adattā evaite ratʰā ativartante
   
naite 'nyasya santa ājiṃ dʰāvanti
Sentence: 12    
manasaiva svaratʰam adʰvaryave dadāti manasā samanudiśya dakṣiṇās
Sentence: 13    
tribʰir marutvatīyaiś carati
   
sīdanti nārāśam̐sā āpyāyitā dakṣiṇasya havirdʰānasyāpālambam adʰo'dʰo māhendrāya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.