TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 264
Paragraph: 7
Verse: 74
Sentence: 1
atʰa
yācati
naivāram̐
saptadaśaśarāvam
\
sa
eṣa
kṣīre
śr̥to
bʰavati
Sentence: 2
tena
carati
<br̥haspataye
'nubrūhi>
<br̥haspatiṃ
yaja>
\
iti
Sentence: 3
tam
aniṣṭasviṣṭakr̥tam
apidʰāya
prajñātaṃ
nidadʰāti
\
atʰāsyaitat
purastād
evaudumbare
droṇe
sarvauṣadʰaṃ
dadʰnājyena
samudāyutaṃ
bʰavati
Sentence: 4
tasyaudumbareṇa
sruveṇopagʰātam̐
saptānnahomāñ
juhoti
<vājasyemaṃ
prasavaḥ
suṣuve
agre>
\
iti
\
Sentence: 6
abʰiṣekāya
prarekaṃ
pariśinaṣṭi
\
atʰainam
apidʰāya
prajñātaṃ
nidadʰāti
\
Sentence: 7
atʰa
purastād
abʰiṣkasya
ṣaṭ
pārtʰāni
juhoti
\
<agnaye
svāhā>
<somāya
svāhā>
\
iti
\
Sentence: 8
atʰa
yajamānāyatane
kr̥ṣṇājinaṃ
prācīnagrīvaṃ
uttaralomopastr̥ṇāti
Sentence: 9
tad
yajamānaṃ
prāñcam
upaveśya
suvarṇarajatābʰyām̐
rukmābʰyāṃ
paryupāsya
sarvauṣadʰena
purastāt
pratyañcaṃ
abʰiṣiñcati
Sentence: 11
śīrṣato
'bʰiṣiñcaty
ā
mukʰād
anvavasrāvayati
<devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām̐
sarasvatyai
vāco
yantur
yantreṇāgnes
tvā
sāmrājyenābʰiṣiñcāmīndrasya
tvā
sāmrājyenābʰiṣiñcāmi
br̥haspates
tvā
sāmrājyenābʰiṣiñcāmi>
\
iti
Sentence: 15
samunmr̥ṣṭe
samutkrośanti
\
<abʰyaṣecy
ayam
asāv
āmuṣyāyaṇo
'muṣya
putro
'muṣya
pautro
'muṣya
naptā
vājapeyena>
\
iti
\
Sentence: 16
atʰa
<bʰūr
bʰuvaḥ
suvar>
iti
vācaṃ
visr̥jate
Sentence: 17
dvābʰyāṃ
mukʰaṃ
vimr̥ṣṭe
gāyatrān
viṣṇukramān
kramate
\
Sentence: 18
atʰopariṣṭād
abʰiṣekasya
ṣaṭ
pārtʰāni
juhoti
\
<indrāya
svāhā
gʰoṣāya
svāhā>
\
iti
Verse: 75
Sentence: 1
dvādaśa
bʰūtānām
aveṣṭīr
juhoti
<pr̥tʰivyai
svāhāntarikṣāya
svāhā>
\
iti
\
Sentence: 2
atraitasya
bārhaspatyasya
sviṣṭakr̥tā
carati
\
Sentence: 3
atʰainaṃ
ādāyāntareṇa
cātvālotkarāv
undaṅṅ
upaniṣkrāmati
\
uttarata
ete
ratʰā
yuktās
tiṣṭhanti
Sentence: 4
tad
etān
yajuryujo
'śvān
avagʰrāpayati
<vājino
vājajito
vājam̐
sariṣyanto
vājaṃ
jeṣyanto
br̥haspater
bʰāgam
avajigʰrata>
\
iti
\
Sentence: 6
atʰainam
apidʰāya
prajñātaṃ
nidadʰāti
\
atʰa
ratʰam
abʰipraiti
<viṣṇoḥ
kramo
'si
viṣṇoḥ
krāntaṃ
asi
viṣṇor
vikrāntam
asi>
\
iti
\
Sentence: 7
atʰa
ratʰasya
pakṣasī
saṃmr̥śati
\
<aṅkau
nyaṅkāv
abʰito
ratʰaṃ
yau>
\
iti
Sentence: 8
ratʰam
ātiṣṭhati
<devasyāham̐
savituḥ
prasave
br̥haspatinā
vājajitā
vājaṃ
jeṣam>
iti
\
Sentence: 10
etasmin
kāle
ratʰacakraṃ
nimitaṃ
brahmārohati
Sentence: 11
tam
ata
evānumantrayate
<devasyāham̐
savituḥ
prasave
br̥haspatihā
vājajitā
varṣiṣṭhaṃ
nākam̐
ruheyam>
iti
\
Sentence: 12
atʰa
yajamānam
anvāstʰāyojjitīr
vācayati
\
<agnir
ekākṣareṇa
vācam
udajayat>
\
iti
saptadaśa
\
Sentence: 14
atʰāsmā
aśvājinīṃ
prayaccʰati
\
<aśvājani
vājini
vājeṣu
vājinīvaty
aśvānt
samatsu
vājaya>
\
iti
Sentence: 15
tayā
yatʰāyuktam
aśvān
kṣipati
\
Verse: 76
Sentence: 1
<arvāsi>
\
iti
dakṣiṇam
\
<saptir
asi>
\
iti
madʰyamam
\
<vājy
asi>
\
ity
uttaram
atʰaitān
ājisr̥to
'vakʰyāpayati
<vājino
vājaṃ
dʰāvata>
<marutāṃ
prasave
jayata>
<vi
yojanā
mimīdʰvam>
<adʰvana
skabʰnīta>
<kāṣṭhāṃ
gaccʰata>
\
iti
\
Sentence: 4
audumbaryeṣā
stʰūṇā
saptadaśasu
śamyāpravyādʰeṣu
nimitā
tāṃ
kāṣṭhety
ācakṣate
tām
ājisr̥to
'tītya
mā
gaccʰata
mo
enām
aprāpya
nivr̥tatāntaḥpakṣasam
enāṃ
kr̥tvā
savyān
avagr̥hya
dakṣiṇair
anuparivartayādʰvai
mo
aprasūtāḥ
sarpateti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.