TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 264
Previous part

Paragraph: 7 
Verse: 74 
Sentence: 1    atʰa yācati naivāram̐ saptadaśaśarāvam \
   
sa eṣa kṣīre śr̥to bʰavati
Sentence: 2    
tena carati <br̥haspataye 'nubrūhi> <br̥haspatiṃ yaja> \ iti
Sentence: 3    
tam aniṣṭasviṣṭakr̥tam apidʰāya prajñātaṃ nidadʰāti \
   
atʰāsyaitat purastād evaudumbare droṇe sarvauṣadʰaṃ dadʰnājyena samudāyutaṃ bʰavati
Sentence: 4    
tasyaudumbareṇa sruveṇopagʰātam̐ saptānnahomāñ juhoti <vājasyemaṃ prasavaḥ suṣuve agre> \ iti \
Sentence: 6    
abʰiṣekāya prarekaṃ pariśinaṣṭi \
   
atʰainam apidʰāya prajñātaṃ nidadʰāti \
Sentence: 7    
atʰa purastād abʰiṣkasya ṣaṭ pārtʰāni juhoti \ <agnaye svāhā> <somāya svāhā> \ iti \
Sentence: 8    
atʰa yajamānāyatane kr̥ṣṇājinaṃ prācīnagrīvaṃ uttaralomopastr̥ṇāti
Sentence: 9    
tad yajamānaṃ prāñcam upaveśya suvarṇarajatābʰyām̐ rukmābʰyāṃ paryupāsya sarvauṣadʰena purastāt pratyañcaṃ abʰiṣiñcati
Sentence: 11    
śīrṣato 'bʰiṣiñcaty ā mukʰād anvavasrāvayati <devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām̐ sarasvatyai vāco yantur yantreṇāgnes tvā sāmrājyenābʰiṣiñcāmīndrasya tvā sāmrājyenābʰiṣiñcāmi br̥haspates tvā sāmrājyenābʰiṣiñcāmi> \ iti
Sentence: 15    
samunmr̥ṣṭe samutkrośanti \ <abʰyaṣecy ayam asāv āmuṣyāyaṇo 'muṣya putro 'muṣya pautro 'muṣya naptā vājapeyena> \ iti \
Sentence: 16    
atʰa <bʰūr bʰuvaḥ suvar> iti vācaṃ visr̥jate
Sentence: 17    
dvābʰyāṃ mukʰaṃ vimr̥ṣṭe
   
gāyatrān viṣṇukramān kramate \
Sentence: 18    
atʰopariṣṭād abʰiṣekasya ṣaṭ pārtʰāni juhoti \ <indrāya svāhā gʰoṣāya svāhā> \ iti

Verse: 75 
Sentence: 1    
dvādaśa bʰūtānām aveṣṭīr juhoti <pr̥tʰivyai svāhāntarikṣāya svāhā> \ iti \
Sentence: 2    
atraitasya bārhaspatyasya sviṣṭakr̥tā carati \
Sentence: 3    
atʰainaṃ ādāyāntareṇa cātvālotkarāv undaṅṅ upaniṣkrāmati \
   
uttarata ete ratʰā yuktās tiṣṭhanti
Sentence: 4    
tad etān yajuryujo 'śvān avagʰrāpayati <vājino vājajito vājam̐ sariṣyanto vājaṃ jeṣyanto br̥haspater bʰāgam avajigʰrata> \ iti \
Sentence: 6    
atʰainam apidʰāya prajñātaṃ nidadʰāti \
   
atʰa ratʰam abʰipraiti <viṣṇoḥ kramo 'si viṣṇoḥ krāntaṃ asi viṣṇor vikrāntam asi> \ iti \
Sentence: 7    
atʰa ratʰasya pakṣasī saṃmr̥śati \ <aṅkau nyaṅkāv abʰito ratʰaṃ yau> \ iti
Sentence: 8    
ratʰam ātiṣṭhati <devasyāham̐ savituḥ prasave br̥haspatinā vājajitā vājaṃ jeṣam> iti \
Sentence: 10    
etasmin kāle ratʰacakraṃ nimitaṃ brahmārohati
Sentence: 11    
tam ata evānumantrayate <devasyāham̐ savituḥ prasave br̥haspatihā vājajitā varṣiṣṭhaṃ nākam̐ ruheyam> iti \
Sentence: 12    
atʰa yajamānam anvāstʰāyojjitīr vācayati \ <agnir ekākṣareṇa vācam udajayat> \ iti saptadaśa \
Sentence: 14    
atʰāsmā aśvājinīṃ prayaccʰati \ <aśvājani vājini vājeṣu vājinīvaty aśvānt samatsu vājaya> \ iti
Sentence: 15    
tayā yatʰāyuktam aśvān kṣipati \

Verse: 76 
Sentence: 1    
<arvāsi> \ iti dakṣiṇam \
   
<saptir asi> \ iti madʰyamam \
   
<vājy asi> \ ity uttaram
   
atʰaitān ājisr̥to 'vakʰyāpayati <vājino vājaṃ dʰāvata> <marutāṃ prasave jayata> <vi yojanā mimīdʰvam> <adʰvana skabʰnīta> <kāṣṭhāṃ gaccʰata> \ iti \
Sentence: 4    
audumbaryeṣā stʰūṇā saptadaśasu śamyāpravyādʰeṣu nimitā
   
tāṃ kāṣṭhety ācakṣate tām ājisr̥to 'tītya gaccʰata mo enām aprāpya nivr̥tatāntaḥpakṣasam enāṃ kr̥tvā savyān avagr̥hya dakṣiṇair anuparivartayādʰvai mo aprasūtāḥ sarpateti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.