TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 265
Previous part

Paragraph: 8 
Verse: 76 
Sentence: 8    atʰāhābʰisarpa yajamāna māhendraṃ grahaṃ grahīsyāmīti \
   
anvārabdʰe yajamāne māhendraṃ grahaṃ gr̥hṇāti <mahām̐ indro ya ojasā> \ ity anudrutya \ <upayāmagr̥hīto 'si mahendrāya tvā juṣṭaṃ gr̥hṇāmi* > \ iti parimr̥jya sādayati \ <eṣa te yonir mahendrāya tvā> \ iti
Sentence: 8Fn152       
{FN @TS.1.4.20.1.b is complemented with juṣṭaṃ gr̥hṇāmi. }
Sentence: 11    
tad etān pañcaindrān atigrāhyān saha sam̐sādayati \
Sentence: 12    
atʰāpa upaspr̥śya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā stotram upākaroti
Sentence: 13    
stuvate māhendrāya

Verse: 77 
Sentence: 1    
prastute sāmni saṃpraiṣam āha <brahman vājinām̐ sāma gaya> \ <ājisr̥ta ājiṃ dʰāvata dundubʰīn samāgʰnata> \ <abʰiṣotāro 'bʰiṣuṇuta> \ <agnīd āśiraṃ vinayolūkʰalam udvādaya> <pratiprastʰātar vāruṇam ekakapālaṃ nirvapa saumyasya viddʰi> \ iti
Sentence: 4    
yatʰāsaṃpraiṣaṃ te kurvanti
Sentence: 5    
gāyati brahmā vājinām̐ sāma
   
taṃ ya eva kaśca parikarmy āveṣṭayati
Sentence: 6    
dʰāvanty ājisr̥ta   
   
āgʰnanti dundubʰīn
   
saṃpravadanti vācaḥ
Sentence: 7    
saṃproditā vāco 'numantrayate \ <indrāya vācaṃ vadatendraṃ vājaṃ jāpayatendro vājam ajayit> \ iti \
Sentence: 8    
atʰa ratʰān dʰāvato 'numantrayate <vājevāje 'vata vājino nas> \ iti catasr̥bʰir anuccʰandasam \
Sentence: 10    
śāmyanti gʰoṣāḥ śastrāya
   
hotre \ <eṣottamā> \ iti prāhus \
   
hotuḥ kālāt parāṅ āvartate 'dʰvaryur
Sentence: 11    
abʰy enam āhvayate hotā
   
pratyāhvayate 'dʰvaryuḥ
Sentence: 12    
śam̐sati
   
pratigr̥ṇāti
   
prasiddʰam uktʰaṃ pratigīrya prāṅ etyodyaccʰata etaṃ māhendraṃ graham
Sentence: 13    
anūdyaccʰanta itarān
   
upodyaccʰante nārāśam̐sān
Sentence: 14    
atʰāśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> \ <uktʰaśā yaja somasya> \ iti

Verse: 78 
Sentence: 1    
vaṣaṭkr̥te juhoti
   
tad etān pañcaindrān atigrāhyān saha juhvati
Sentence: 2    
vaṣaṭkr̥tānuvāṣaṭkr̥te dvir juhoti
   
tatʰaiva dvirdvir nārāśam̐sān anuprakampayanti
Sentence: 3    
dvirhuto māhendraḥ pariśeta
   
āyanti ratʰā
Sentence: 4    
āgatān ratʰān dr̥ṣṭvā yācaty ājyastʰālīm̐ sasruvām \
   
sa yady asmai ratʰabʰreṣam ācakṣata āgnīdʰra etāṃ juhoti \ <uta smāsya dravatas turaṇyatas> \ ity ubʰayenaiva
Sentence: 6    
ratʰavimocanīyaṃ juhoti \ vājasya prasavo jagamyāt> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.