TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 265
Paragraph: 8
Verse: 76
Sentence: 8
atʰāhābʰisarpa
yajamāna
māhendraṃ
grahaṃ
grahīsyāmīti
\
anvārabdʰe
yajamāne
māhendraṃ
grahaṃ
gr̥hṇāti
<mahām̐
indro
ya
ojasā>
\
ity
anudrutya
\
<upayāmagr̥hīto
'si
mahendrāya
tvā
juṣṭaṃ
gr̥hṇāmi
*
> \
iti
parimr̥jya
sādayati
\
<eṣa
te
yonir
mahendrāya
tvā>
\
iti
Sentence: 8Fn152
{FN
@TS.1.4.20.1.b
is
complemented
with
juṣṭaṃ
gr̥hṇāmi
. }
Sentence: 11
tad
etān
pañcaindrān
atigrāhyān
saha
sam̐sādayati
\
Sentence: 12
atʰāpa
upaspr̥śya
barhiṣī
ādāya
vācaṃyamaḥ
pratyaṅ
drutvā
stotram
upākaroti
Sentence: 13
stuvate
māhendrāya
Verse: 77
Sentence: 1
prastute
sāmni
saṃpraiṣam
āha
<brahman
vājinām̐
sāma
gaya>
\
<ājisr̥ta
ājiṃ
dʰāvata
dundubʰīn
samāgʰnata>
\
<abʰiṣotāro
'bʰiṣuṇuta>
\
<agnīd
āśiraṃ
vinayolūkʰalam
udvādaya>
<pratiprastʰātar
vāruṇam
ekakapālaṃ
nirvapa
saumyasya
viddʰi>
\
iti
Sentence: 4
yatʰāsaṃpraiṣaṃ
te
kurvanti
Sentence: 5
gāyati
brahmā
vājinām̐
sāma
taṃ
ya
eva
kaśca
parikarmy
āveṣṭayati
Sentence: 6
dʰāvanty
ājisr̥ta
āgʰnanti
dundubʰīn
saṃpravadanti
vācaḥ
Sentence: 7
saṃproditā
vāco
'numantrayate
\
<indrāya
vācaṃ
vadatendraṃ
vājaṃ
jāpayatendro
vājam
ajayit>
\
iti
\
Sentence: 8
atʰa
ratʰān
dʰāvato
'numantrayate
<vājevāje
'vata
vājino
nas>
\
iti
catasr̥bʰir
anuccʰandasam
\
Sentence: 10
śāmyanti
gʰoṣāḥ
śastrāya
hotre
\
<eṣottamā>
\
iti
prāhus
\
hotuḥ
kālāt
parāṅ
āvartate
'dʰvaryur
Sentence: 11
abʰy
enam
āhvayate
hotā
pratyāhvayate
'dʰvaryuḥ
Sentence: 12
śam̐sati
pratigr̥ṇāti
prasiddʰam
uktʰaṃ
pratigīrya
prāṅ
etyodyaccʰata
etaṃ
māhendraṃ
graham
Sentence: 13
anūdyaccʰanta
itarān
upodyaccʰante
nārāśam̐sān
Sentence: 14
atʰāśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
\
<uktʰaśā
yaja
somasya>
\
iti
Verse: 78
Sentence: 1
vaṣaṭkr̥te
juhoti
tad
etān
pañcaindrān
atigrāhyān
saha
juhvati
Sentence: 2
vaṣaṭkr̥tānuvāṣaṭkr̥te
dvir
juhoti
tatʰaiva
dvirdvir
nārāśam̐sān
anuprakampayanti
Sentence: 3
dvirhuto
māhendraḥ
pariśeta
āyanti
ratʰā
Sentence: 4
āgatān
ratʰān
dr̥ṣṭvā
yācaty
ājyastʰālīm̐
sasruvām
\
sa
yady
asmai
ratʰabʰreṣam
ācakṣata
āgnīdʰra
etāṃ
juhoti
\
<uta
smāsya
dravatas
turaṇyatas>
\
ity
ubʰayenaiva
Sentence: 6
ratʰavimocanīyaṃ
juhoti
\
<ā
mā
vājasya
prasavo
jagamyāt>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.