TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 266
Paragraph: 9
Verse: 78
Sentence: 8
atʰa
yācati
naivāram̐
saptadaśaśarāvam̐
saptadaśa
suvarṇāni
kr̥ṣṇalāni
hiraṇyapātraṃ
madʰoḥ
pūrṇam
iti
\
Sentence: 9
etat
samādāyāntareṇa
cātvālotkarāv
udaṅṅ
upaniṣkrāmati
\
Sentence: 10
uttarata
ete
ratʰā
yuktās
tiṣṭhanti
Sentence: 11
tad
etān
yajuryujo
'śvān
avagʰrāpayati
<vājino
vājajito
vājam̐
sasr̥vām̐so
vājaṃ
jigivām̐so
br̥haspater
bʰāge
nimr̥ḍdʰvam>
iti
\
Sentence: 13
atʰainam
apidʰāya
prajñātaṃ
nidadʰāti
\
atʰa
ratʰān
vimucyamānān
anumantrayate
\
<iyaṃ
vaḥ
sā
satyā
saṃdʰābʰūd
{
F
yām}
*
{
TS
yā́m}
{
BI
yam}
indreṇa
samadʰaddʰvam>
iti
Sentence: 13Fn153
{FN
emended
.
Ed
:
yam
.
@TS.1.7.8.4.q
:
yā́m
. }
Sentence: 15
dundubʰīn
avasyato
'numantrayate
\
<ajījipata
vanaspataya
indraṃ
vājaṃ
vimucyadʰvam>
iti
Sentence: 16
tad
etaṃ
yajuryujam̐
ratʰaṃ
vimuñcati
yatʰādattam
itarān
vyāvartayanti
\
Sentence: 17
upasaṃgaccʰanta
enam
eta
ājisr̥tas
tebʰya
ekaikaṃ
kr̥ṣṇalaṃ
vyutprayaccʰati
Sentence: 18
tāni
sārdʰam̐
samādāya
hiraṇyapātraṃ
madʰoḥ
pūrṇam
ity
ekadʰā
brahmaṇa
upaharati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.