TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 266
Previous part

Paragraph: 9 
Verse: 78 
Sentence: 8    atʰa yācati naivāram̐ saptadaśaśarāvam̐ saptadaśa suvarṇāni kr̥ṣṇalāni hiraṇyapātraṃ madʰoḥ pūrṇam iti \
Sentence: 9    
etat samādāyāntareṇa cātvālotkarāv udaṅṅ upaniṣkrāmati \
Sentence: 10    
uttarata ete ratʰā yuktās tiṣṭhanti
Sentence: 11    
tad etān yajuryujo 'śvān avagʰrāpayati <vājino vājajito vājam̐ sasr̥vām̐so vājaṃ jigivām̐so br̥haspater bʰāge nimr̥ḍdʰvam> iti \
Sentence: 13    
atʰainam apidʰāya prajñātaṃ nidadʰāti \
   
atʰa ratʰān vimucyamānān anumantrayate \ <iyaṃ vaḥ satyā saṃdʰābʰūd {F yām}* {TS yā́m} {BI yam} indreṇa samadʰaddʰvam> iti
Sentence: 13Fn153       
{FN emended. Ed: yam. @TS.1.7.8.4.q: yā́m. }
Sentence: 15    
dundubʰīn avasyato 'numantrayate \ <ajījipata vanaspataya indraṃ vājaṃ vimucyadʰvam> iti
Sentence: 16    
tad etaṃ yajuryujam̐ ratʰaṃ vimuñcati yatʰādattam itarān vyāvartayanti \
Sentence: 17    
upasaṃgaccʰanta enam eta ājisr̥tas
   
tebʰya ekaikaṃ kr̥ṣṇalaṃ vyutprayaccʰati
Sentence: 18    
tāni sārdʰam̐ samādāya hiraṇyapātraṃ madʰoḥ pūrṇam ity ekadʰā brahmaṇa upaharati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.